शिवार्तिक्यम् २

शिवार्तिक्यम् २

(*) गौरीकान्तं नौमि सदा निर्जरदान्तं । ध्रुव०॥ कामारातिं पावकभालं जनपालं मायालीलं चन्द्रकलारञ्जितमौलिं योगातीतं योगिभिरन्तःस्तुतिगीतम् । गौरी०॥ १॥ गङ्गामालं दानवकालं मुनिपालं देवाधीशं व्यालकुलालङ्कृतवेषं क्षोणीनाथं वारणचार्माम्बरकायम् । गौरी०॥ २॥ नानावाद्यैस्ताण्डवकाले सुरसङ्घैः नागादैः सामकलाभिस्तुतिपूज्यैः सर्वोपायं वारणदत्ताम्बरकायम् । गौरी०॥ ३॥ नानारूपै . . . . . नानाभुवनानि सूक्ष्मासूक्ष्मैः स्थूलतरास्थूलतरैः । लालितपालितदीनं दिनदशपालम् । गौरी०॥ ४॥ पाशबाणैः संयुतं खेलन्तमनन्तं दीक्षाभङ्गं दक्षिणकान्तं कृतवन्तं वेदैः शास्त्रैर्वन्दितपादं सुरमोदम् । गौरी०॥ ५॥ क्षोणीपालं वारिमयं त . . . . . । तेजोरूपं चन्द्रमयं सूर्यमयं चार्कं तारामार्गैः सोमकलाक्षं त्रिपुरान्तम् । गौरी०॥ ६॥ भूतानन्दं मर्दितभस्मासुरकन्दं वाराणस्या सेवितविश्वेश्वरपादं यन्त्रैस्तीर्थैर्मन्त्रैः परैर्मानसगीतम् । गौरी०॥ ७॥ प्रातःकाले शङ्करमालारुचि . . मेतं * अस्य मयूरकृतित्वे सन्देग्धि नश्चेतः । रामानन्दे जल्पति कान्तं रमणीयं भुक्रवाभोगं वञ्चति योगाङ्कितगम्यं स्नानं शम्भो मत्तमयूरेश्वरवृन्दम् । गौरी०॥ ८॥ इति श्रीरामनन्दनमयूरेश्वरकृतं शिवार्तिक्यं सम्पूर्णम् । नेदं कविलिखिते ग्रन्थसमूहे समुलभ्यते न वान्यैरपि तत्समकालिकैः कुत्रापि निर्दिश्यते । प्रायश्चाशुद्धं च त्रुटितं च यथा काव्यसङ्ग्रहे मुद्रितं तथैवास्माभिः । Proofread by Rajesh Thyagarajan
% Text title            : Shiva Artikyam 2
% File name             : shivArtikyam2.itx
% itxtitle              : shivArtikyam 2 (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : shivArtikyam 2
% Category              : shiva, moropanta, AratI
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org