श्रीशिवाष्टोत्तरशतनामस्तोत्रम्

श्रीशिवाष्टोत्तरशतनामस्तोत्रम्

पार्वत्युवाच - शरीरार्धमहं शम्भोर्येन प्राप्स्यामि केशव । तदिदानीं समाचक्ष्व स्तोत्रं शीघ्रफलप्रदम् ॥ नारायण उवाच । अस्ति गुह्यतमं गौरि नाम्नामष्टोत्तरं शतम् । शम्भोरहं प्रवक्ष्यामि पठतां शीघ्रकामदम् ॥ ॐ अस्य श्रीशिवाष्टोत्तरशतदिव्यनामस्तोत्रमालामन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीसदाशिवः परमात्मा देवता । गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् - शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् । गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥ धवलवपुषमिन्दोर्मण्डले संनिविष्टं भुजगवलयहारं भस्मदिग्धाङ्गमीशम् । हरिणपरशुपाणिं चारुचन्द्रार्धमौलिं हृदयकमलमध्ये सन्ततं चिन्मयामि ॥ श्रीविष्णुरुवाच । ॐ शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः । वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १॥ शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः । शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ २॥ भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः । उग्रः कपाली कामारिरन्धकासुरसूदनः ॥ ३॥ गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः । भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ४॥ कैलासवासी कवची कठोरस्त्रिपुरान्तकः । वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥ ५॥ सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः । सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ ६॥ हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः । विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ ७॥ हिरण्यरेता दुर्धर्षः गिरीशो गिरिशोऽनघः । भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ ८॥ कृत्तिवासा पुरारातिर्भगवान् प्रमथाधिपः । मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ ९॥ व्योमकेशो महासेनजनकश्चारुविक्रमः । रुद्रो भूतपतिः स्थाणुरहिर्भुध्न्यो दिगम्बरः ॥ १०॥ अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः । शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥ ११॥ मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः । (महादेवोऽव्ययः प्रभुः) पूषादन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥ १२॥ भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात् । अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ १३॥ (॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १३ । २०३-२१५ ॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 203-215 ..) (फलश्रुतिः । एतदष्टोत्तरं नाम्नां शतमाम्नायसंमितम् । (विष्णुना कथितं पूर्वं पार्वत्या इष्टसिद्धये ।) शङ्करस्य प्रिया गौरी जप्त्वा शम्भुप्रसाददम् ॥ १॥ त्रैकाल्यमन्वहं देवी वर्षमेकं प्रयत्नतः । अवाप सा शरीरार्धं प्रसादाच्छूलपाणिनः ॥ २॥ यस्त्रिसन्ध्यं पठेन्नित्यं नाम्नामष्टोत्तरं शतम् । शतरुद्रत्रिरावृत्या यत्फलं लभते नरः ॥ ३॥ तत्फलं प्राप्नुयान्नित्यमेकावृत्त्या नसंशयः । सकृद्वा नामभिः पूज्य कुलकोटिं समुद्धरेत् ॥ ४॥ बिल्वपत्रैः प्रशस्तैश्च पुष्पैश्च तुलसीदलैः । तिलाक्षतैर्यजेद्यस्तु जीवन्मुक्तो न संशयः ॥ ५॥ नाम्नामेषां पशुपतेरेकमेवापवर्गदम् । अन्येषां चावशिष्टाना फलं वक्तुं न शक्यते ॥ ६॥ इति श्रीशिवाष्टोत्तरशतदिव्यनामामृतस्त्रोत्रं सम्पूर्णम् ॥) णोतेस्: ऊपोन् बेइन्ग् रेक़ुएस्तेद् ब्य् Pāर्वत्ī / ग़ौर्ī अबोउत् अ ष्तोत्रम् थत् विल्ल् यिएल्द् अ क़ुइच्क् रेसुल्त् ओफ़् ःएर् बेइन्ग् अब्ले तो अचिएवे बेइन्ग् ओने-हल्फ़् ओफ़् Śअम्भु, ण्āर्āयṇअ / Vइṣṇउ रेचितेस् थे समे तो ःएर्। ठे चोम्मेन्तर्य् ब्य् ण्īल्̤अकṇṭह ड्īक्śइत nIlakaNTha dIkShita मेन्तिओन्स् थत् थिस् ष्तोत्रम् इस् ``सैद् तो बे फ़्रोम्'' थे ष्कन्द Pउर्āṇअ - Śअṅकर षṃहित्ā - Śइवरहस्य ख़्हṇḍअ; होवेवेर्, थे एविदेन्चे ओफ़् थे समे इस् पेन्दिन्ग् वेरिफ़िचतिओन्। ठे ण्य्āस अन्द् ढ्य्āन पगेस् अरे पर्त्ल्य् मिस्सिन्ग् इन् थे गिवेन् लिन्क्। ठे Pहलśरुति मेन्तिओनेद् अबोवे इस् फ़ोउन्द् इन् थे सैद् चोम्मेन्तर्य्। ठे छोरे ष्तोत्रम् इस् अल्सो फ़ोउन्द् इन् Śइवरहस्यम् आṁśअḥ ०७, छप्तेर् १३, Śलोक-स् २०३-२१५; व्हेरे, इत् इस् फ़ोल्लोवेद् ब्य् देतैलेद् इन्स्त्रुच्तिओन्स् थत् ण्āर्āयṇअ / Vइṣṇउ गिवेस् तो Pāर्वत्ī / ग़ौर्ī अबोउत् फ़ुर्थेर् वोर्शिपिन्ग् Śइव। Pरूफ़्रेअद् ब्य् षुन्देर् ःअत्तन्गदि, Pषा Eअस्वरन्, ंय्थिलि ष्रिनिवसन्, णा
% Text title            : shivAShTottara shatanAma stotram 1
% File name             : shiva108Str.itx
% itxtitle              : shivAShTottarashatanAmastotram 1 (shivarahasyAntargatam shivo maheshvarashshambhuH)
% engtitle              : shivAShTottara shatanAma stotram 1
% Category              : aShTottarashatanAma, shiva, stotra, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi PSA Easwaran
% Indexextra            : (Scan, nAmAvalI, Commentary, Hindi)
% Latest update         : March 30, 2002, March 24, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org