श्रीशिवषडक्षरस्तोत्रम् २

श्रीशिवषडक्षरस्तोत्रम् २

ओङ्कारसञ्जातसमस्तवेदपुराणपुण्यागमपूजिताय । ओङ्कारवर्णप्रतिपादिताय ओङ्काररूपाय नमः शिवाय ॥ १॥ नगाधिवासाय निरामयाय भस्माङ्गरागाय भयापहाय । देवादिदेवाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ २॥ मत्तेभचर्माम्बरभूषणाय मारान्तकाराय महेश्वराय । चन्द्रार्कवैश्वानरलोचनाय तस्मै मकाराय नमः शिवाय ॥ ३॥ शिवाय गौरीवदनारविन्द सूर्याय दक्षाध्वरनाशनाय । श्रीनीलकण्ठाय शिवाप्रियाय तस्मै शिकाराय नमः शिवाय ॥ ४॥ वागीशकुम्भोद्भवगौतमादिमुनीन्द्रवन्द्याय मुनीश्वराय । त्रैलोक्यनाथाय पुरान्तकाय तस्मै वकाराय नमः शिवाय ॥ ५॥ यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय । नित्याय शुद्धाय निरञ्जनाय तस्मै यकाराय नमः शिवाय ॥ ६॥ षडक्षरमिदं स्तोत्रं यः पठेञ्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७॥ प्रातःकाले शिवं दृष्ट्वा निशापापं विनश्यति । मध्याह्ने कृतमाजन्म सायाह्वे सप्तजन्मसु ॥ ८॥ मेरुकाञ्चनदत्तानां गवां कोटिशतैरपि । पञ्चकोटीतुरङ्गानां तत्फलं (शिव)लिङ्गदर्शनम् ॥ ९॥ ॥ इति श्रीशिवषडक्षरस्तोत्रं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Shivashadakshara Stotram 02 08
% File name             : shivaShaDakSharastotram2.itx
% itxtitle              : shivaShaDakSharastotram 2 (oNkArasanjAtasamastavedapurANa)
% engtitle              : shivaShaDakSharastotram 2
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-08
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org