श्री श्रीधरवेङ्कटार्यकृतौ शिवभक्तलक्षणम्

श्री श्रीधरवेङ्कटार्यकृतौ शिवभक्तलक्षणम्

शिवाभ्यां नमः । अथ शिवभक्तलक्षणं प्रारम्भः । नाथ त्वदीयमभिधानमुपाश्रितानां क्रोधस्मरादिक कुवृत्तिपिशाचिकाभिः । आभिः कथं परिभवो भगवन्नमीषां अन्तर्निषीदति भवान् खलु शूलपाणिः ॥ १॥ दर्पस्मरप्रभृतिदावविदह्यमानं लोकं विलोक्य कृपयेश कृपां तवास्मिन् । वाञ्छन्ति यान्ति च मुदं वयमेतदापत् त्यक्ताः किलेति शरणीकृत तावकाख्याः ॥ २॥ कायस्य हेयनिधितां मृतिरुग्जरार्त्या- द्यानन्त्यमप्यलमवेत्य विमुक्तसर्वाः । शम्भो चरन्ति विरुजस्त्वयि बध्दभावाः ये सादरास्तव हि नाम्नि महानुभावाः ॥ ३॥ त्वन्नामकीर्तनवरौषधमाश्रितेऽस्मिन् अस्मै खलु स्मरहर स्वदसे त्वमेकः । अन्यत्तु किञ्चिदपि न स्वदते तदेतत् आखण्डलस्य पदमस्तु विधेः पदं वा ॥ ४॥ आकाङ्क्षितुं कमलजादिभिरप्यलभ्यं आप्तुञ्च तन्निरुपहत्यथ वर्तितुञ्च । सन्मौळिलाळनपदं पदमीश ते किं गौरीश ये त्वदभिधा नरतास्तदन्ये ॥ ५॥ एकं भवद्भजनमेव सुखं तदन्यत् आर्त्यात्मकं सकलमेतदिति प्रबोद्धुम् । स्थातुं च मुक्तसकलं भवदेकतानं ईशास्त एव शिव ये तव नाम्नि सक्ताः ॥ ६॥ दुःखात्मकत्वमखिलस्य तवातिवेला- नन्दात्मताञ्च समवेत्य झटित्यशेषम् । त्यक्त्वाऽनलार्त वपुषः सरसीव शम्भो त्वय्यापतन्ति समुपाश्रित तावकाख्याः ॥ ७॥ आख्यापरास्तव विभो भवदात्मकत्वं अस्याखिलस्य तव चित्सुखरूपताञ्च । आबुध्द्य बध्दहृदयास्तव शर्म विन्दन्त्यन्तः किमप्यगणित द्रुहिणादिभोगाः ॥ ८॥ द्वेष्य प्रियादि सकलं भवदीयरूपं बुध्द्वा त्वयि प्रणयतः प्रणयार्द्रदृष्ट्या । पश्यन्त एतदवलम्बित तावकाख्याः पश्यल्ललाट विचरन्ति जगत् पुनन्तः ॥ ९॥ रागादिकृद्विविधमेष महानटः खल्वानृत्यतीत्थमिति तत्त्वदृशेक्षमाणाः । क्षोभं न यान्ति दधते च मुदं स्मरन्तः त्वद्वैभवं त्वदभिधान निबद्धभावाः ॥ १०॥ शम्भो कथं नु चतुरास्तव नाम्नि सक्ताः शश्वत्कृतेऽप्यपद एव पराभवेऽन्यैः । अस्तोद्यमाः प्रतिकृतावपयात्वमीषामेषा कदाऽऽर्तिरिति तेषु दयां वहन्ति ॥ ११॥ त्वन्नामधेयसिकास्तरुणेन्दुमौळे दुःखं न यान्ति किमपीति हि वादमात्रम् । तेऽमी किल स्वविपदीव वहन्ति दुःखं दृग्गोचरं व्रजति दुःखिनि जन्तुमात्रे ॥ १२॥ सर्वत्र वत्सलतया त्वदवेक्षया चो- दारा महान्त इति धीनिगळेन मुक्ताः । प्रेम्णा खलु त्वयि विभो तृणिताखिलार्थाः त्वन्नामधेयरसिकाः कृतिनो जयन्ति ॥ १३॥ नाथ त्वदीक्षणवशादखिलेष्वमीषु न क्वाप्यगौरवदृगात्मनि तु प्रकामम् । नैच्यग्रहस्त्वयि तु रक्तिरनर्गळेति क्वाधीतवन्त इदमादृत तावकाख्याः ॥ १४॥ अत्युन्नतिं वितरतीति यथोऽतिवेलं अस्याश्चकास्ति शिव तावकनाम्नि सक्तेः । आख्यायतां किमियमातनुते नितान्तं आनम्रमेतमखिलेषु चराचरेषु ॥ १५॥ त्वन्नामकीर्तनजुषोऽनिशमेकतानाः त्वत्सेवनं विदधतोऽपि न तत्र तृप्तिम् । विन्दन्ति हन्त सति विघ्नलवे भवन्ति वह्निप्रवेश इव दुस्सहतापभाजः ॥ १६॥ अस्तस्पृहं मुनिमहं समदर्शनं स- मन्वेमि तच्चरणपद्मरजोभिलाषात् । इत्यादि ताक्कगिरां गिरिशास्पदं त्वत् आख्यापराः पुनरमूनवितुं क्षमः कः ॥ १७॥ त्वत्सौहृदादि सुगुणामृतशीतळास्त्वत् आख्यापरा इति तवेश यशोऽभिगोप्तुम् । अस्मानपि त्वदभिधान जुषो जुषस्व स्वच्छं यशस्तदपदे ननु माऽपनैषीः ॥ १८॥ क्रोधस्मराद्युपशमं त्वयि रागिताञ्च देहीश मे न यदि मे श्वमुखेभ्य एभ्यः । किं भेदकं त्वदभिधां मम गृह्णतोऽस्य फल्गुस्थितिस्त्वदयशोभरहेतुरेषा ॥ १९॥ त्वन्नामकीर्तन सुधारसधारयाऽस्त- विच्छेदया भृशविश‍ृङ्खलसौहितीकः । वेद्यान्तराण्यकलयन् विचराणि सोऽहं शान्तः कदा शशिवतंस तव प्रसादात् ॥ २०॥ मत्प्राणवल्ल्भ मदीयनिधे मदात्मन् साम्ब प्रभो शिव शशाङ्कविभूषणेति । त्वन्नामदीव्यदमृतोदधिवीचिडोळा- न्दोळैर्विधेहि विरुजं कृपया विभो माम् ॥ २१॥ इति श्री श्रीधरवेङ्कटेशार्य कृतिषु शिवभक्तलक्षणं सम्पूर्णम् ।
% Text title            : Shivabhakta Lakshanam
% File name             : shivabhaktalakShaNam.itx
% itxtitle              : shivabhaktalakShaNam
% engtitle              : shivabhaktalakShaNam
% Category              : shiva, shrIdhara-venkaTesha
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shridharavenkatesa of Tiruvisanallur or Ayyaval with respect
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Works)
% Latest update         : November 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org