% Text title : Chitraguptaproktamam Shivabhaktyutkarshavarnanam % File name : shivabhaktyutkarShavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 8 | 61-89 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chitraguptaproktamam Shivabhaktyutkarshavarnanam ..}## \itxtitle{.. चित्रगुप्तप्रोक्तमं शिवभक्त्युत्कर्षवर्णनम् ..}##\endtitles ## चित्रगुप्तः \- शृणु शाम्भवसङ्घानां वार्तां श्रोत्रमनोहराम् । यद्वार्ताश्रवणेनापि शिवभक्तिर्दृढा भवेत् ॥ 61॥ शाम्भवानामयं सङ्घः सुधाराशिरिवाधुना । दृष्टोऽध्यानन्दपीयूषमयूखान् जनयत्यहो ॥ 62॥ क्षणमप्यायुषो नास्य वैयर्थ्यं शिवपूजया । आयुः क्षीणमभूदस्य प्रतिक्षणशिवार्चनात् ॥ 63॥ सुधाधाराभिषेकेण शिवपूजा प्रतिक्षणम् । तया क्षणसहस्त्रांशोऽप्यस्य नाभूत् वृथा यम ॥ 64॥ तेन पुण्येन महता नृत्यन्ति प्रहसन्ति च । लिङ्गपूजां च कुर्वन्ति पुनः पुनरिहान्तक ॥ 65॥ एतत्सङ्गाश्रयाणां तु धनानि विविधानि च । जानाति शिवपूजार्थं तेन गायन्ति कोटिशः ॥ 66॥ एतत्सङ्गसमाश्रयामितधनैरभ्यर्चितः शङ्करो नित्यं चन्दनबिल्वपल्लवलसन्मन्दारकुन्दादिभिः । नैवेद्यैरमितैर्मनोहर महाकर्पूरदीपावली\- सङ्घैरप्यमिते रनुक्षणमतो नृत्यन्ति गायन्ति च ॥ 67॥ (सङ्घैरप्यमिते अनुक्षणमित्यारभ्य धनैरित्यन्तं)॥ 67॥ तेषामेव धनैः शिवार्चनमभूत् पञ्चामृतैः शोधितैः शुद्वैस्तैः कपिलाघृतैरपि सदा धारापि लिङ्गे मुदा । विच्छिन्ना न भवत्यनन्तविभवा सा मुक्तिधारा परा गोक्षीरादिकधारयापि गिरिशः सन्तुष्ट एवान्वहम् ॥ 68॥ रत्नागारविशेषनिर्मितमहालिङ्गप्रभापूरकैः तद्द्रव्यैरमितः शिवार्चनफलैः साङ्गैरमोघैरपि । तेनैते शिवपूजनोत्सवरसाः स्वानन्दधारावृताः कल्याणाश्रयपूजनाय सततं नृत्यन्ति गायन्ति च ॥ 69॥ तत्सङ्घाश्रितवित्तपूजनफलैः तावत्प्रनृत्यन्त्यहो गायन्त्येव वहन्ति सन्ततममी श्रीरुद्रवीणादराः । शम्भो शङ्कर चन्द्रशेखर महादेवेति सप्तस्वर\- व्यापारप्रकरप्रचारनखव्यापारसारादरैः ॥ 70॥ स्वप्नेऽप्यम्बुजबिल्वपल्लवरसैरभ्यर्चयन्तीश्वरं निद्रायामपि चित्रमेतदपरं निद्राऽपि तेषां क्षणम् । आयुर्वृद्धिमुपैति शङ्करपदाम्भोजार्चनादन्वहं तस्य क्षीणदशा कदापि न भवत्यर्धेन्दुमौलिस्मृतेः ॥ 71॥ तेषां तावदपारशङ्करकथापीयूषपानात् तनुः पीना पीनतराऽपि ते मुहुरुमाकान्ताम्बिकानायकम् । स्मृत्वा चेतसि सन्ततं कथमपि त्वामेव देवोत्तमं मत्वा शङ्करनामधेयसुसुधापानैर्नयामो दिनम् ॥ 72॥ तेषामायुरनुक्षणं पणगणैर्वेश्यामुखालोकनैः मद्यस्त्रीपरिसेवनेन चरितं पण्याङ्गणालापनैः । तेनाश्राव्यतया नयन्ति दिवसांस्ते मेचकाकारतां सम्प्राप्यापि मुहुर्मुहुः शिवकथालापोऽपि तैर्न श्रुतः ॥ 73॥ हा हन्तामितवित्तनाशनकरव्यापारभारादरैः नीतं तद्दिनमन्धकारिविमुखैः दुःखोपकारादरैः । आराध्यः शिव इत्यपारविभवो नैवानुभूतो भवो भावैः साकमभाषणं च कृतमित्यज्ञः परं क्लिश्यति ॥ 74॥ अज्ञानाद्गिरिशार्चनं न च कृतं लिङ्गं च नालोकितं लिङ्गागारमहोत्सवोऽपि न कृतो दृष्टा न दीपावली । लिङ्गागारविनिर्मिता विधिवशाद् धूपप्रधूपावली दृष्टा नृत्यति चिन्तया परमयं सङ्घः परं (सद्यः स्वयं)क्लिश्यति ॥ 75॥ नानापापविनाशिनी शिवकथा नाकर्णिता न श्रुतं नामापि स्मरवैरिणः सकरुणः श्रीशूलपाणिः स्वयम् । नैवान्तःकरणाम्बुजे स्मृत इति व्यर्थं वयो निर्गतं हा हा हन्त वयो वृथा गतमिति व्यर्थं रुदन्त्यद्य ते ॥ 76॥ आयुर्व्यर्थमिदं गतं शिवपदं न ध्यातमेवादरात् लिङ्गे बिल्वदलं प्रसूनममलं गङ्गाजलं वा मुदा । न क्षिप्तं न च वीक्षितं च नगरं विश्वेश्वरस्यादरात् इत्थं ते प्रलपन्ति हन्त बत ते ते तेऽपि ते तेऽपि ते ॥ 77॥ श्रीविश्वेश्वरलिङ्गमुत्तमतमं श्रीचन्दनेनानर्घैः पुष्पैर्बिल्वदलैश्च नार्चितमहो क्षीणं वयः सर्वथा । हा हन्तामितपातकार्जनरतं चित्तं वयो निर्गतं किं कर्तव्यमिति प्रतिक्षणममी दुःखातुराः कातराः ॥ 78॥ श्रीविश्वेश्वरपूजनं च न कृतं द्वित्रैः पवित्रैर्नवैः बिल्वैः कोमलपल्लवैः जलरुहैर्दूर्वाङ्कुरैर्भस्मना । (बिल्वैः कोमलपल्लवैः अभिनवैर्दूर्वाङ्कुरैर्भस्मना)| नो दृष्टं निकटापदाम्बुजयुगं नाराधितं चन्दनैः मल्लीमालिकया दुकूलकलिकैरित्यन्वहं दुःखिताः ॥ 79॥ न स्नातं मणिकर्णिकाम्भसि च वै नोद्धूलितेयं तनुः भूत्या फालमपि त्रिपुण्ड्ररचनैर्नालङ्कृतं भस्मना । रुद्राक्षैश्च न भूषिता तनुरहो व्यर्थं गतं जीवनं हा हन्तेति बतेति दैवहतमित्येते रुदन्ति स्वतः ॥ 80॥ वीरेशाय न कल्पितातिरुचिता सा नीरधारा मुहुः श्रीवीरेश्वरतङ्गलिङ्गमसकृन्नाभ्यर्चितं चन्दनैः । सायं न प्रणतं च नेक्षितमहो भूतोपवासैर्निशा नीता नेति रुदन्ति हन्त सततं ते काल भीत्या तव ॥ 81॥ काश्यामेव न कालभैरवदिने कालाष्टमीनामके कृत्वा जागरणं मुहुर्मुहुरयं दृष्टो मया भैरवः । कालेशोऽपि न वीक्षितो मुहुरहो हा हन्त हन्तेत्यमी दुःखेनैव नयन्त्यनुक्षणमहो ते काल भीत्या तव ॥ 82॥ \- \- इति तद्वचनं श्रुत्वा यमो विस्मयमानसः । शिवभक्तगणं दृष्ट्वा पूजयामास संस्तुवन् ॥ 83॥ धन्यं कुलमिदं दृष्टं शिवभक्तायुषां मया । धन्यं धन्यमिदं तावत् जीवनं नयनाम्बुजम् ॥ 84॥ एतदालोकनेनैव विनेयः समयो मया । अपूर्वोऽयं शिवगणः शिवनाममहोत्सवः ॥ 85॥ कथं गायन्ति दिव्यानि शिवनामानि कोटिशः । आनन्दोद्बोधकान्येव मुहुर्मुहुरतन्द्रिताः ॥ 86॥ एते धन्याः परं धन्याः सर्वे तद्वीक्षणादराः । धन्यस्तदङ्गवासोऽपि मुक्तिकान्तानुकर्षकः ॥ 87॥ सङ्गोऽपि तावत् कर्तव्यः तावदेतैः सहान्वहम् । एतत्सङ्गानुषङ्गोऽपि भुक्तिमुक्तिप्रदो भवेत् ॥ 88॥ धन्यं धन्यमिदं शरीरमधुना धन्याङ्गसङ्गादयं धन्यः शाङ्करसङ्ग इत्यनुगतो ब्रह्मादिदेवस्तुतः । अस्माकं गिरिजामनोहरपदाम्भोजार्चनं जायते बुद्धिः शाङ्करतोत्तमोत्तमतमा मुक्तिप्रदानोद्यमा ॥ 89॥ (बुद्धिः सिद्धिकरोत्तमोत्तमतमा मुक्तिप्रदानोद्यता)॥ 89॥ ॥ इति शिवरहस्यान्तर्गते चित्रगुप्तप्रोक्तमं शिवभक्त्युत्कर्षवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 8 \- आयुमूर्तिशिवभक्त्युत्कर्षवर्णनम् । 61-89॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 8 - आयुमूर्तिशिवभक्त्युत्कर्षवर्णनम् . 61-89.. Notes: Citragupta ##chitragupta## explains to Yama ##yama## about the merits of worshiping Śiva ##shiva##; and as a result, wonderment and devotion towards Śiva ##shiva## is aroused in Yama ##yama##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}