श्रीशिवभुजङ्गम् अथवा शिवस्तुतिः

श्रीशिवभुजङ्गम् अथवा शिवस्तुतिः

गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ २॥ स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषम् । जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३॥ शिवेशानतत्पूरुषाघोरवामा- दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः । अनौपम्य षट्त्रिंशतं तत्त्वविद्या- मतीतं परं त्वां कथं वेत्ति को वा ॥ ४॥ प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम् । गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसम्पत्तिहेतोः ॥ ५॥ स्वसेवासमायातदेवासुरेन्द्रा- नमन्मौलिमन्दारमालाभिषिक्तम् । नमस्यामि शम्भो पदाम्भोरुहं ते भवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६॥ जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् । महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७॥ विरूपाक्ष विश्वेश विश्वादिदेव त्रयीमूल शम्भो शिव त्र्यम्बक त्वम् । प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात्॥ ८॥ महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति । ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥ ९॥ त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् । न चेत्ते भवेद्भक्तवात्सल्यहानि- स्ततो मे दयालो सदा संनिधेहि ॥ १०॥ अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे । भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शम्भो कृतार्थोऽस्मि तस्मात्॥ ११॥ पशुं वेत्सि चेन्मां तमेवाधिरूढः कलङ्कीति वा मूर्ध्नि धत्से तमेव । द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२॥ न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश । तथाहि प्रसन्नोऽसि कस्यापि कान्ता- सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३॥ स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलम्बे । त्रसन्तं सुतं त्रातुमग्रे मृकण्डो- र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४॥ शिरोद्दृष्टिहृद्रोगशूलप्रमेह- ज्वरार्शोजरायक्ष्महिक्काविषार्तान् । त्वमाद्यो भिषग्भेषजं भस्म शम्भो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५॥ दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये विष्ण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् । भवान्प्राणिनामन्तरात्मासि शम्भो ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६॥ त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते । किरीटस्फुरच्चामरच्छत्रमाला- कलाचीगजक्षौमभूषाविशेषैः ॥ १७॥ भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने । शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८॥ भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् । शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९॥ यदा कर्णरन्ध्रं व्रजेत्कालवाह- द्विषत्कण्ठघण्टाघणात्कारनादः । वृषाधीशमारुह्य देवौपवाह्यं तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २०॥ यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । तदा मन्मनस्त्वत्पदाम्भोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ॥ २१॥ यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः । तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात्॥ २२॥ यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति । तदा देवदेवेश गौरीश शम्भो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३॥ यदा पश्यतां मामसौ वेत्ति नास्मा- नयं श्वास एवेति वाचो भवेयुः । तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४॥ यदा यातनादेहसन्देहवाही भवेदात्मदेहे न मोहो महान्मे । तदा काशशीतांशुसङ्काशमीश स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५॥ यदापारमच्छायमस्थानमद्भि- र्जनैर्वा विहीनं गमिष्यामि मार्गम् । तदा तं निरुन्धन्कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६॥ यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरम् । तदा मामहो नाथ कस्तारयिष्य- त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७॥ यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तवात्सल्यभावात् । तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥ २८॥ इदानीमिदानीं मृतिर्मे भवित्री- त्यहो सन्ततं चिन्तया पीडितोऽस्मि । कथं नाम मा भून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥ २९॥ अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः । मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा- द्भवानीपते निर्भयोऽहं भवानि ॥ ३०॥ जराजन्मगर्भाधिवासादिदुःखा- न्यसह्यानि जह्यां जगन्नाथ देव । भवन्तं विना मे गतिर्नैव शम्भो दयालो न जागर्ति किं वा दया ते ॥ ३१॥ शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची । महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२॥ त्वमप्यम्ब मां पश्य शीतांशुमौलि- प्रिये भेषजं त्वं भवव्याधिशान्तौ । बहुक्लेशभाजं पदाम्भोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३॥ अनुद्यल्ललाटाक्षिवह्निप्ररोहै- रवामस्फुरच्चारुवामोरुशोभैः । अनङ्गभ्रमद्भोगिभूषाविशेषै- रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४॥ अकण्ठेकलङ्कादनङ्गेभुजङ्गा- दपाणौकपालादफालेनलाक्षात् । अमौळौशशाङ्कादवामेकलत्रा- दहं देवमन्यं न मन्ये न मन्ये ॥ ३५॥ महादेव शम्भो गिरीश त्रिशूलिम्- स्त्वदीयं समस्तं विभातीति यस्मात् । शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६॥ यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन्यदेकान्तमन्ते । स कर्मादिहीनः स्वयञ्ज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७॥ किरीटे निशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च । तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने न जाने ॥ ३८॥ अनेन स्तवेनादरादम्बिकेशं परां भक्तिमासाद्य यं ये नमन्ति । मृतौ निर्भयास्ते जनास्तं भजन्ते हृदम्भोजमध्ये सदासीनमीशम् ॥ ३९॥ भुजङ्गप्रियाकल्प शम्भो मयैवं भुजङ्गप्रयातेन वृत्तेन कॢप्तम् । नरः स्तोत्रमेतत्पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवत्पाद कृतौ शिवभुजङ्गं सम्पूर्णम् ॥ Encoded and proofread by KamakShi kAmAkShi7 at gmail.com
% Text title            : shivabhuja.ngam
% File name             : shivabhujangam.itx
% itxtitle              : shivabhujaNgam athavA shivastutiH (shaNkarAchAryavirachitam galaddAnagaNDaM miladbhRiNgaShaNDaM)
% engtitle              : Shivabhujangam
% Category              : shiva, bhujanga, shankarAchArya, vedanta
% Location              : doc_shiva
% Sublocation           : shiva
% Subcategory           : bhujanga
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kamakshi kAmAkShi7 at gmail.com
% Proofread by          : Kamakshi kAmAkShi7 at gmail.com
% Indexextra            : (Scan)
% Latest update         : July 12, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org