% Text title : Nandikeshaproktam Shivadharmanuvarnanam % File name : shivadharmAnuvarNanaMnandikeshaproktam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 34| 3-24 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nandikeshaproktam Shivadharmanuvarnanam ..}## \itxtitle{.. नन्दिकेशप्रोक्तं शिवधर्मानुवर्णनम् ..}##\endtitles ## आराधनं च भवति करोति भगवानापि । सन्तुष्टो येन भगवान् सौभाग्यं स्थिरतामियात् ॥ 1॥ इत्युक्त्वा सोऽपि सन्तुष्टो भोगारम्भसमावृतः । शिवार्चनपरो नित्यं शिवनामरतोऽभवत् ॥ 2॥ तेनाप्युन्नतमुत्कृष्टं कारितं रत्नमन्दिरम् । तस्य नार्मदलिङ्गस्य सर्वाभरणभूषितम् ॥ 3॥ मणिमालासमाक्रान्तं रत्नप्राकारसंयुतम् । स पञ्चामृतकुल्याभिः चक्रे लिङ्गाभिषेचनम् ॥ 4॥ दिव्यनीरप्रवाहैश्च शीतलैर्गन्धसंयुतैः । कस्तूरीघनसारादिनानाद्रव्यसमन्वितैः ॥ 5॥ चन्दनं च घनीभूतं दिव्यगन्ध समन्वितम् । दत्तमीशाय तेनैव रत्नैरभ्यर्चितः शिवः ॥ 6॥ गोघृतेनैव दिव्येन दीपमालाः कृताः खलु । ताभिः प्रभान्वितं जातं सर्व ब्रह्माण्डमण्डलम् ॥ 7॥ बिल्वमन्दारकुसुमैः कमलैरमलैरपि । अन्यैश्च विविधैः पुष्पैः गन्धासारसमन्वितैः ॥ 8॥ सुवर्णपुष्पमालाभिः नानारत्नसमन्वितैः । मुक्ताहारैरविरलैः नीलमालाभिरादरात् ॥ 9॥ बिल्वपल्लवमालाभिरमलाभिर्विशेषतः । अतुलाभिरमूल्याभिः पूजयामास शङ्करम् ॥ 10॥ नानाविधैर्धूपदीपैः धूपयित्वा सदाशिवम् । नैवेद्यं कल्पयामास स चान्नैर्विविधैरपि ॥ 11॥ परमान्नप्रवाहैश्च शर्कराज्यसमन्वितैः । वटकाद्यैर्भक्षसङ्घैः अपारैर्मधुरैरपि ॥ 12॥ नारिकेलजलानां च प्रवाहैः शीतर्लैजलैः । एलालवङ्गसंयुक्तैः ताम्बूलैरमलैरपि ॥ 13॥ रत्नछत्रैश्चामरैश्च दुकूलैर्दर्पणैरपि । प्रणामैरपि नाट्यैश्च तोषयामास शङ्करम् ॥ 14॥ दिव्यान्नैः शिवनैवेद्यैः तोषयामास कोटिशः । शाम्भवाग्रेसरानेव ददौ तेभ्यो धनान्यपि ॥ 15॥ गोसहस्राणि दत्तानि शैवेभ्यस्तेन सादरम् । विविधान्यपि धान्यानि तेभ्यो दत्तानि तेन तु ॥ 16॥ प्रत्यहं दृढया भक्त्या पूजामेवं विधाय सः । आसायमुपवासेन निशि भुङ्क्ते शिवार्चकः ॥ 17॥ एवं संवसतस्तस्य द्रष्टुं सर्वं शिवोत्सवम् । सनकाद्यैः सहानन्तर्मुनिभिरदो ययौ ॥ 18॥ स दूरेणैव तान् दृष्ट्वा भस्मोद्धूलितविग्रहान् । रुद्राक्षमालाभरणान् हृष्टः सादरमास्तिकः ॥ 19॥ तानागतान् प्रयत्नेन नत्वा भक्तिपुरस्सरम् । पूजां विधाय विहितां रत्नसिंहासनस्थितान् ॥ 20॥ स्वयं च भस्मोद्धूल्य सर्वाङ्गान्यपि भक्तितः । रुद्राक्षमालाभरणः पप्रच्छ शिववैभवम् ॥ 21॥ महेश्वराराधनस्य प्रकारः कः परः श्रुतः । किं तत्फलं चाधिकारी के वा तन्मे वदन्तु वा ॥ 22॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवधर्मानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 34| 3\-24 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 34. 3-24 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}