% Text title : Nandikeshvaraproktam Shivadharma Shivamurti Bhedavarnanam % File name : shivadharmashivamUrtibhedavarNanaMnandikeshvaraproktam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 28| 62-93 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nandikeshvaraproktam Shivadharma Shivamurti Bhedavarnanam ..}## \itxtitle{.. नन्दिकेश्वरप्रोक्तं शिवधर्मशिवमूर्तिभेदवर्णनम् ..}##\endtitles ## किं वक्तव्यं मया देवाः त्रिनेत्रस्याद्भुतं खलु । चरित्रं तत्पवित्रं हि पवित्राणां विशेषतः ॥ 1॥ हरस्यामरवीरस्य रङ्केष्वप्यविशङ्कया । अनुग्रहस्तदोग्राणां परमानन्दसाधनम् ॥ 2॥ स्वतन्त्रः स महादेवो यं पश्यति दयार्णवः । तेन तीर्णः स संसारपापनक्राकरः खलु ॥ 3॥ प्रभुचित्तानुसारेण किङ्कराणां तु वर्तनम् । अन्यथा विपरीत स्यात् इति निश्चितमेव हि ॥ 4॥ तदुक्तिरेव वेदार्थो वेदवक्ता स एव हि । प्रामाण्यमपि वेदानां न स्वतः परमार्थतः ॥ 5॥ परन्तु शिववाक्यत्वस्वरूपेणेति निश्चितम् । वेदास्तु शिववाक्यानि प्रामाण्यं तेषु सर्वथा ॥ 6॥ धर्मतत्त्वं महेशेन ज्ञायते नामरैरपि । किन्नरैर्वा न गन्धर्वैः नराणां तत्र का कथा ॥ 7॥ नित्यं सर्वज्ञमूर्तित्वादष्टमूर्तिः परं स्वतः । जानाति तत्त्वधर्माणां सर्वेषामपि वस्तुतः ॥ 8॥ अयमेतादृशो धर्मः फलमस्येदनित्यपि । जानाति भगवान् शम्भुः साम्बः संसारमोचकः ॥ 9॥ तन्मायया परं विश्वं मोहितं तच्चराचरम् । संसारे पातयत्येव पुनः पुनरनेकधा ॥ 10॥ अहो महेश्वरैश्वर्यमपारमतुलं खलु । तत्केन ज्ञायते लोके वेदैर्न ज्ञायते यतः ॥ 11॥ तदुक्तवचनैर्वेदैः तद्रूपावगमः कथम् । अस्मदुक्तेन वाक्येन नास्मद्ज्ञानं यथा तथा ॥ 12॥ वेदान्तगोचरं रूपं सच्चिदानन्दलक्षणम् । तदस्माभिः कथं ज्ञेयं दुर्ज्ञेयत्वावधारणात् ॥ 13॥ ये लीलाविग्रहः शम्भोः तेऽवनन्तास्तथाविधाः । तद्ज्ञानमप्यशक्यं हि सर्वथैव स्वभावतः ॥ 14॥ एकैको विग्रहस्तस्य नास्मन्नयनगोचरः । तेजःपुञ्जसमाक्रान्ताः तेजःपुञ्जाः स्वभावतः ॥ 15॥ द्विबाहवो विग्रहास्तु कोटिशः परमात्मनः । तस्यैव कोटिशस्तावत् ते चतुर्बाहवः पराः ॥ 16॥ केचिदष्टभुजास्तस्य केचिद्दशबाहवः । सहस्रबाहवः केचित् (\-) केचिदर्बुदबाहवः ॥ 17॥ \-(केचित्ते लक्षबाहवः । ते कोटिबाहवः केचित्) परार्धबाहवः केचित् महादेवस्य विग्रहाः । दिव्याभरणसम्पन्नाः ते सर्वे मेरुसन्निभाः ॥ 18॥ दुकूलसंवृताः सर्वे दिव्यचन्दनचर्चिताः । उमार्धविग्रहाः सर्वे त्रिशूलवरबाहवः ॥ 19॥ ते सर्वे चन्द्ररेखाङ्काः नीलकण्ठाः कपर्दिनः । कैलासभुवनागारं व्याप्य सर्वे व्यवस्थिताः ॥ 20॥ परमानन्दसम्पूर्णाः ते सर्वेऽपि कृपार्णवाः । तत्प्रभावार्णवान्तस्तु न वेदैरपि शस्यते ॥ 21॥ तद्ज्ञानमस्मदादीनां सुतरामपि दुर्लभम् । एतेषां विग्रहाणां तु सर्वेषां मूलविग्रहः ॥ 22॥ चिद्धनः शिव एवेति तद्ज्ञानमतिदुर्लभम् । तत्र द्विबाहुरीशानविग्रहो दृश्यते मया ॥ 23॥ कथञ्चिद्धोरतपसा कृपयाऽपि शिवस्य मे । शिवया स यदा युक्तः तदा तद्दर्शनं परम् ॥ 24॥ कुमारस्य गणेशस्य तदन्येषां तु दुर्लभम् । स विहारार्थमायाति यदा बहिरुमां विना ॥ 25॥ तदा सकरुणापूरो हरो लोचनगोचरः । तस्यैव लीलया सृष्टिः स्थितिः संहार इत्यपि ॥ 26॥ स कथञ्चिद्वेदवाक्यैः विरूपाक्षो निरूपितः । तदाज्ञावशगं सर्वमिदं ब्रह्माण्डमण्डलम् ॥ 27॥ वाति वातस्ततो भीतः शङ्करादुग्रशासनात् । उग्रोग्रशासनादेव भीतः सूर्योऽप्युदेत्ययम् ॥ 28॥ भीषास्मादग्निरिन्द्रश्च मृत्युर्धावति पञ्चमः । एतादृशं महादेवं सर्वश्रुत्यन्तसंस्तुतम् ॥ 29॥ स्मृत्वाऽपि मुच्यते घोरैः अपारैरघसागरैः । अर्चनं स्मरणं ध्यानं वन्दनं कीर्तन तथा ॥ 30॥ जपोऽपि शिवलिङ्गाग्रे शिवस्यानन्तमुच्यते ॥ 31॥ शिवचरणसरोजाभ्यर्चनध्यानदानस्मरणभजनगानाराधनालापनाद्यैः । अनुपदमनुधावन्त्यादरादिन्दिराद्याः कनकरुचिरदण्डाखण्डचण्डातपत्रैः ॥ 32॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेश्वरप्रोक्तं शिवधर्मशिवमूर्तिभेदवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 28| 62\-93 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 28. 62-93 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}