शिवध्यानम्

शिवध्यानम्

समाहितेन मनसा ध्यात्वैवं परमेश्वरम् । १(१) ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम् ॥ २(२)॥ शुद्धस्फटिकसङ्काशं त्रिनेत्रं शीतलद्युतिम् । विद्युद्वलयसङ्काशं जटामकुटभूषितम् ॥ ३॥ शार्दूलचर्मवसनं किञ्चिस्स्मितमुखाम्बुजम् । रक्तपद्मनदलप्रख्यपाणिपादतलाधरम् ॥ ४॥ सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् । दिव्यायुधधरैर्युक्तं (दिव्यायुधधरं देवं) दिव्यगन्धानुलेपनम् ॥ ५॥ पञ्चवक्त्रं दशभुजमिन्दुखण्डशिखा(शिरो)मणिम् । अस्य पूर्वमुखं सौम्यं बालसूर्यसमच्छविम्(समचछवि) ॥ ६॥ त्रिलोचनारविन्दाढ्यं सोमधामर्धशेखरम् । दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ ७॥ भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम् । दंष्ट्राकरालं विलसत्स्फुरिताधरपल्लवम् ॥ ८॥ (दंष्ट्राकरालेन्दुलसत्स्फुरिताधरपल्लवम्) ॥ ८॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् । सविलासं त्रिणयनं चञ्चच्चन्द्रकलाधरम् ॥ ९॥ पश्चिमं सूर्यचन्द्राभं लोचनत्रितयोज्ज्वलम्(ज्वलम्) । चन्द्ररेखाधरं सौम्यं मन्दस्मितमनोहरम् ॥ १०॥ पञ्चमं स्फटिकप्रख्यमिन्दुरेखाकलाधरम् । अतीव सौम्यमुत्फुल्लसोमसूर्यानलाक्षिकम् ॥ ११॥ (अतीव सौम्यमुत्फुल्लसोमसूर्याग्निचक्षुषम्) ॥ ११॥ दक्षिणे शूलपरशुं वज्रखड्गानलोज्वलम् । सव्ये परश्युनाराचघण्टापाशाङ्कुशोज्ज्वलम्(ज्वलम्) ॥ १२॥ निवृत्या जानुसम्बद्धमानाभेश्च प्रतिष्ठया । आकण्ठं विद्यया तद्वदाललाटं तु शान्तया ॥ १३॥ तदूर्ध्वं शान्त्यतीताख्यकलया(ऽ)पारया तथा । पञ्चोर्ध्वं (पञ्चोर्ध्व) व्यापकं तस्मात्कलापञ्चकविग्रहम् ॥ १४॥ ईशानमुत्कटं (ईशानमकुटं) देवं पुरुषास्यं महेश्वरम् । अघोरहृदयं तद्वद्वामगुह्यं सदाशिवम् ॥ १५॥ सद्योजातपदं मूर्तिमष्टत्रिंशत्कलामयम् । मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ १६॥ ओङ्काराख्यमयं चैव हंसशक्त्या समायुतम् । पञ्चाक्षरमयं देवं षडक्षरमयं तथा ॥ १७॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये शिवध्यानम् ॥ - ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः ५ । १-१७॥ - .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 5 . 1-17.. Notes: Selected verses pertaining to ŚivadhyānaM शिवध्यानम् that form a part of the worship of Śiva शिव, are presented here. Proofread by Ruma Dewan
% Text title            : Shiva Dhyanam
% File name             : shivadhyAnam.itx
% itxtitle              : shivadhyAnam (shivarahasyAntargatam)
% engtitle              : shivadhyAnam
% Category              : shiva, shivarahasya, dhyAnam
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhavAkhyaH dvitIyAMshaH | adhyAyaH 5 | 1-17||
% Indexextra            : (Scans 1, 2)
% Latest update         : September 16, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org