% Text title : Shiva Jnanabodhah % File name : shivajnAnabdhaH.itx % Category : shiva % Location : doc\_shiva % Author : shivAgra yogI % Transliterated by : Vani V % Proofread by : Vani V % Latest update : January 31, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShivajnanabodhaH ..}## \itxtitle{.. shivaj~nAnabodhaH ..}##\endtitles ## strIpu.nnapuMsakAditvAjjagataH kAryadarshanAt | asti kartA sa hR^itvaitatsR^ijatyasmAtprabhurharaH || 1|| (jagataH kartAsti kAryadarshanAt strIpu.nnapuMsajAditvAt sa etat hR^itvA punaH sR^ijati asmAt haraH prabhuH |) anyaH sanvyAptito.ananyaH kartA karmAnusArataH | karoti saMsR^itiM puMsAmAj~nayA samavetayA || 2|| netito mamatodrekAdakShoparatibodhataH | svApe nirbhogato bodhe boddhR^itvAdastyaNustanau || 3|| AtmAntaHkaraNAdanyo.apyanvito mantribhUpavat | avasthApa~nchakastho.ato malaruddhasvadR^ikkriyaH || 4|| vidantyakShANi puMsA.arthAnna svayaM so.api shambhunA | tadvikArI shivashvenna kAnto.ayovatsa taM nayet || 5|| adR^ishyaM chedasadbhAvo dR^ishyaM chejjaDimA bhavet | shambhostadvyatirekeNa j~neyaM rUpaM vidurbudhAH || 6|| nAchichchitsannidhau kiM tu na vittaste ubhe sithaH | prapa~nchashivayorvettA yaH sa AtmA tayoH pR^ithak || 7|| sthitvA sahendriyavyAdhaistvAM na vetsIti bodhitaH | muktvautAnguruNA.ananyo dhanyaH prApnoti tatpadam || 8|| chiddR^ishAtmani dR^iShTveshaM tyaktvA vR^ittimarIchikAm | labdhvA shivapadachChAyAM dhyAyetpa~nchAkSharIM sudhIH || 9|| shivenaikyaM gataH siddhastadadhInasvavR^ittikaH | malamAyAdyasaMspR^iShTo bhavati svAnubhUtimAn || 10|| dR^ishordarshayitA chAtmA tasya darshayitA shivaH | tasmAttasminparAM bhaktiM kuryAdAtmopakArake || 11|| muktyai prApya satasteShAM bhajedveShaM shivAlayam | evaM vidyAchChivaj~nAnabodhe shaivArthanirNayam || 12|| iti shrImad shivAgra yogI virachitaH shivaj~nAnabodhaH sampUrNaH | ## Encoded and proofread by Vani V \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}