% Text title : Devanprati Deviproktam Shivajnanopadesham 1 % File name : shivajnAnopadesham1devAnpratideviproktaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 53 - देवकृतदेवीस्तुतिः । 24-48॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devanprati Deviproktam Shivajnanopadesham 1 ..}## \itxtitle{.. देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् 1 ..}##\endtitles ## देवाः \- त्वया सम्मोहितास्सर्वे न जानीमो महेश्वरम् । सर्वदेवसमं ज्ञात्वा कारणानां च कारणम् ॥ 24॥ पतीनां पतिमीशानं चेतनानां च चेतनम् । तस्यैव विरहात्सर्वे तृणमेतत्पुरोगतम् ॥ 25॥ जगत्सृष्ट्यन्तकार्येषु स्फीतावपि महेश्वरि । किञ्चित्कर्तुमनीशाहि त्वां प्रपन्नास्सदाम्बिके ॥ 26॥ नमस्तेऽस्तु जगन्मातः प्रसन्ना भव नस्सदा । त्वयावृतमिदं सर्वं त्वया सम्पाल्यते जगत् ॥ 27॥ त्वय्येवान्ते लयं याति सदेवासुरमानुषम् । त्वं शक्तिः परमा देवी महेशार्धाङ्गभागिनी ॥ 28॥ त्वत्प्रसादेन सर्वेषां मोहनाशो भवेच्छिवे । सर्वत्र रूढा शक्तिस्त्वं माया मायी महेश्वरः ॥ 29॥ त्वां प्रपन्ना वयंसर्वे मोहितास्तवमायया । इत्युक्त्वा ब्रह्मविष्ण्वाद्याः प्रणम्य भुवि दण्डवत् ॥ 30॥ अथोत्थाय नभोमध्यं ददृशुस्सर्व एव ते । नीलतोयदमध्यस्थविद्युल्लेखेवभासुराम् ॥ 31॥ निष्टप्तकनकाभासां सर्वाभरणभूषिताम् । बालेन्दुबद्धमुकुटां सोमधामसमाननाम् ॥ 32॥ नीलेन्दीवरनेत्रान्तां पवित्राकृतिसुन्दराम् । दृष्ट्वा पुनः प्रणम्येशीं रक्ष रक्षेति चाब्रुवन् ॥ 33॥ \- \- देवानां वचनं श्रुत्वा ह्युमोवाच सुरांस्तदा । प्रगल्भधीरमधुरं देवाज्ञानविनाशनम् ॥ 34॥ \- \- देव्युवाच \- एष ब्रह्मैष आत्मा प्रणवपदगतो मातृमात्रादिहीनो मायी मायात्वहं वै शक्तिरस्मीह देवाः । सर्वेशश्शक्तिमांश्च प्रकृतिपरवशो विश्वमेतद्विचित्रं विश्वोद्भूताभवन्तस्सकलभवहरं तम्भजध्वं महेशम् ॥ 35॥ यतो वै हरिब्रह्मरुद्रेन्द्रपूर्वं प्रजातास्थ यस्मिंस्थिता एव नूनम् । भवद्भिस्ततं लोकजालं किलेदं प्रपद्यध्वमीशं भजध्वं महेशम् ॥ 36॥ शक्तिस्त्वहं यस्य जगत्समग्रं करोमि लीलामिषतां भवद्भिः । भवप्रसादेन भवैकमोचनं ममैव शक्तिं शरणं प्रयात ॥ 37॥ न तस्य कार्यं करणं शिवस्य सनातनो नित्यशुद्धः पुराणः । यन्मायया मोहितास्थ प्रजेशास्तस्यैवेतद्विरहात्सर्वमेवम् ॥ 38॥ व्यर्थं भूयात्तार्णकस्योपमानात्सर्वे देवा रुद्रमीशानमारात् । द्रुतं तमिष्टं गगनान्तरस्थं सर्वेन्द्रियेणोपरतं भजध्वम् ॥ 39॥ स्कन्दः \- इत्युक्त्वा सा जगन्माता तिरोधत्त सुरान्प्रति । देवा देव्युदितं श्रुत्वा सर्वे प्राञ्जलयस्तदा ॥ 40॥ विभूतिभूषितैर्गात्रैस्त्रिपुण्ड्रपरिशोभिताः । कृत्वा व्रतं पाशुपतं कृतलिङ्गार्चनास्सुराः ॥ 41॥ रुद्राध्यायजपेनैव पञ्चाक्षरपरास्सदा । पञ्चास्यध्यानसंसक्तास्संवत्सरमतन्द्रिताः ॥ 42॥ अदृष्ट्वैव महादेवं जगतां जननीमपि । ऊर्ध्वबाहव ईशानं तुष्टुवुः परमेश्वरम् ॥ 43॥ भक्त्या त्वनन्यया देवाः प्रबद्धकरसम्पुटाः । रौद्रैरृक्सामसम्भूतैस्तथाधर्वशिरोगतैः ॥ 44॥ देव्युवाच \- प्रणवप्रवणेषु ते कृपाणा भीतिविनास्य सुकृतैकरमार्णवेषु । निर्वाणकारणभवार्णवकर्णधारत्वद्वाच्यशब्दमभिधातृगणाश्श्रयामः ॥ 45॥ त्वामग्निमीळ इति मौलिऋचाभिधत्ते वेदोदितस्तदितरस्त्विषमूर्जमाह । त्वामन्धसाम्पतिमनुत्तममीशितारं साम्नादिमेऽप्यवनहेतुमथाग्निमाह ॥ 46॥ त्वां शम्भुवञ्जलमयं तनुवं तवेश साक्षादधर्वणगिरा प्रकटाष्टमूर्ते । नीरूपवर्णकथने तव ते निवृत्ता वेदाश्चतस्त्रकमहाशिखशाखभेदाः ॥ 47॥ वाचा मनस्त्वतिगतं भगवन्तमेव भक्त्या तवाष्टगणितैस्तनुभिस्स्तुवन्ति ॥ 48॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् 1॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 53 \- देवकृतदेवीस्तुतिः । 24\-48॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 53 - देवकृतदेवीस्तुतिः . 24-48.. Notes: Deva-s ##devAH## eulogize Devī ##devI##; and upon being beseeched by them, She obliges them with Śivajñānam ##shivaj~nAnam ## that they sought.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}