गङ्गाकृता शिवकृपार्थप्रार्थना

गङ्गाकृता शिवकृपार्थप्रार्थना

नमो नमस्ते गिरिजासहाय नमो नमस्ते पुनरिन्दुमौले । नमो नमस्तेऽस्तु पुनर्नमस्ते नमो नमस्ते करुणासमुद्र ॥ ६४॥ श्रीमन्महारुद्र नमो नमस्ते श्रीवीररुद्राय नमो नमस्ते । नमो नमस्ते गिरिश त्रिनेत्र नमो नमस्तेऽस्तु विभूतिगात्र ॥ ६५॥ श्रीनीलकण्ठाय नमो नमस्ते भालप्रदेशानललोचनाय । नमो नमस्तेऽस्तु कपर्दिने नमो नमो नमस्तेऽस्तु सदाशिवप्रभो ॥ ६६॥ मार्ताण्डमण्डलनिवास नमो नमस्ते मार्ताण्डकुण्डलविराजितभूषणाय । मार्ताण्डचण्डकरसङ्कुलमण्टपाय तस्मै मृडाय भगवन् भव ते नमोऽस्तु ॥ ६७॥ यद्वीक्षणप्रसरमात्रविधूतपापाः सम्प्राप्नुवन्ति परमं पदमिन्दुमौलेः । तैरेव मां मुहुरपि प्रणतां प्रपश्य पश्याद्य वह्निनिकराश्रिततप्तदेहाम् ॥ ६८॥ माता त्वमेव भगवन् जनकस्त्वमेव मित्रं त्वमेव मम चन्द्रकलावतंस । भ्राता त्वमेव भगवन् गिरिजासहाय त्राता त्वमेव भगवन् हर नीलकण्ठ ॥ ६९॥ त्वं कालकूटविषधारणधीरचित्तः त्वं मारसंहरणकारणभूत एव । ब्रह्माण्डमण्डलसुखण्डनहेतुभूतः त्वामेव तावदधुना शरणं प्रपन्नाः ॥ ७०॥ त्वन्नामकीर्तनसुधारसपानपीनो दीनोऽपि दैन्यमपहाय दिवं प्रयाति । पश्चादुपैति परमं पदमीश तेन तद्भाग्ययोग्यकरुणां कुरु मामपीश ॥ ७१॥ ॥ इति शिवरहस्यान्तर्गते गङ्गाकृता शिवकृपार्थप्रार्थना सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १०। ६४-७१ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 10. 64-71 .. Proofread by Ruma Dewan
% Text title            : Gangakrita Shivakripartha Prarthana
% File name             : shivakRRipArthaprArthanA.itx
% itxtitle              : shivakRipArthaprArthanA (shivarahasyAntargataA)
% engtitle              : shivakRipArthaprArthanA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 10 | 64-71 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org