शिवक्षेत्राणिवर्णनम्

शिवक्षेत्राणिवर्णनम्

ईश्वरः - सप्तजन्मकृतैः पापैस्तरक्षणादेव मुच्यते । भूम्यामेतन्नासिकाख्यं क्षेत्रमासीन्मनोरमे ॥ १७॥ तस्मान्नासात्र्यम्बकाख्यं वर्णयन्ति पुराविदः । (तस्मान्नासां त्र्यम्बकाख्यां) अविमुक्तं च भूस्थानं हालास्यं द्वादशान्तकम् ॥ १८॥ श्रीशैलोज्जयिनी देवि नेत्रे मम मनोरमे । ओङ्कारः कण्ठममलं श्रवणे कुण्डलीश्वरम् ॥ १९॥ केदारं चैव कल्याणि अन्यान्यङ्गानि सत्तमे । भूमण्डलगतानीह शिवक्षेत्राणि शङ्करि ॥ २०॥ द्विसप्ततिसहस्राणि नाडीजातं ममाङ्गने । श्रीमच्चिदम्बरं देवि हृद्यं यन्मम सद्म तत् ॥ २१॥ तत्राहं सर्वदा देवि निवसामि स्वरूपतः । त्वया च गणपैः सार्धं स्कन्दविघ्नेश्वरेण च ॥ २२॥ चिदम्बरमिति प्रोक्तं वेदवेदान्तसंस्तुतम् । मां सर्वे तत्र नृत्यन्तं वर्णयन्ति मुनीश्वराः ॥ २३॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे शिवक्षेत्राणिवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २२॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 22.. Notes: Shiva outlines to Gauri; various Shiva Kshetra-s that also include the Jyotirlinga-s, as parts of His body - of which Chidambaram is like His Heart. The shloka numbers are maintained per the source text. Proofread by Ruma Dewan
% Text title            : Shivakshetrani Varnanam 1
% File name             : shivakShetrANivarNanam.itx
% itxtitle              : shivakShetrANivarNanam 1 (shivarahasyAntargatA saptajanmakRitaiH pApaistarakShaNAdeva muchyate)
% engtitle              : shivakShetrANivarNanam 1
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 22||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org