कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम्

कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम्

॥ हिमावन्प्रति नन्दिकेश्वरप्रोक्तं कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम् ॥ (शिवरहस्यान्तर्गते कैलासदर्शनम् - ३) नन्दिकेश्वरः (उवाच) प्राच्यां पश्य नगश्रेष्ठ श्रेष्ठोऽयं धरणीधरः । निष्टप्तकनकाकरो नानासुरवराश्रयः ॥ २४.१॥ सहस्रशिखरापार कान्तिकाञ्चितदिक्तटः । वृषस्तम्भनिभो भाति कैलासाग्रे नगोत्तमः ॥ २४.२॥ पश्य तान्परिघा(खा)कारान्त्समुद्रान्त्सनदीनदान् । पश्य द्वीपान्महाशैल समुद्रेषु विशेषतः ॥ २४.३॥ विपिनावनिजातानां प्रासादानाञ्च मौलयः । प्रोद्यत्पताकाराजन्तिमणिकुम्भाग्रशोभिताः ॥ २४.४॥ एष नीलस्तथा विन्ध्यो मन्दरो दर्दु(र्द)रो नगः । सुमाली केतुमालश्च भद्राश्वौ तत्रवार्षकौ ॥ २४.५॥ रैवतश्शतश्रृङ्गश्च मणिबभ्रुश्च पिङ्गलः । उदयश्चक्रवालश्च मैनाकोऽयं मधुर्गिरिः (मैनाको यमधुर्गिरिः) ॥ २४.६॥ अस्ताचलः पारियात्रो निषधः कन्द(कुन्त)लाचलः । तदं मूर्तिरियं शैली मौलिकेदारलिङ्गतः ॥ २४.७॥ त्वमत्यन्तमहाश‍ृङ्गैरुपेतोऽसि महानग । त्वत्तो मानुषगङ्गेयं निर्गता लिङ्गरङ्गिता ॥ २४.८॥ भगीरथस्य तपसा प्लावयन्ती च भूतलम् । अन्या विक्रमतो विष्णोः पादतो निर्मता नग ॥ २४.९॥ गङ्गाद्वारात्प्रतीच्यब्धिं सङ्गता मालवानिमे(यम्) । इयं गर्वभराक्रान्ता चेशान (ईशेन) शशिमौलिना ॥ २४.१०॥ जटाकोटीरनिलयां चक्रे सा च विसर्जिता । देवैस्सम्प्रार्थितो देवस्तां भूमौ परिमुक्तवान् ॥ २४.११॥ आनन्दकाननं प्राप्ता चक्रर्तीर्थे सरिद्वरा । तत्तीरे पश्य सुभगं विश्वेशशिखरं महत् ॥ २४.१२॥ भारते भूमिसर्वस्वखण्डे वै जाह्नवी यतः । अविमुक्तं प्रपश्याद्य मृता यत्रापुनर्भवाः ॥ २४.१३॥ विमुक्तिं दास्यते देवो यत्र विश्वेश्वरस्स्वयम् । तत्पश्चात्सागरप्रान्ते कुरुक्षेत्रं प्रभासकम् ॥ २४.१४॥ रुद्रकोटिः पुष्करञ्च गङ्गाद्वारं पवित्रकम् । पिण्डालकं कालजरं (कालञ्जरं) तापितीरे मनोहरम् ॥ २४.१५॥ यत्र पाशुपतो योगी मुनीनाञ्चोपदेशितः (ता) । देवदेवेन तत्रैव पश्यैतन्मणिकुम्भकम् ॥ २४.१६॥ श्रीशैलशिखरं पश्य पश्य त्र्यम्बकभूधरम् । क्षिप्रातीरे(र) महाकालं कामदं वैद्यनाथ(य)कम् ॥ २४.१७॥ पश्चात्तथोत्तराश्चेमे कुरवः पश्य भूधर । ताम्रस्वर्ण(वर्ण)मयी भूमिस्तत्र द्वीपे घृतोदधौ ॥ २४.१८॥ स हि किम्पुरुषावासः पुरुषास्तुरगाननाः । शिलानदीमिमां पश्य तत्प्रान्ते काकवक्त्रकाः (का) ॥ २४.१९॥ पुरुषाणां प्रवेशोऽत्र तावदेव नगोत्तम(मा) । मरुभूमिस्ततो द्वीपौ शाकक्रौञ्चौ मनोरमौ ॥ २४.२०॥ कुशकाशौ ततः प्राच्यां क्षीरोदेनावृतौ नग । देवभूमिस्ततो रम्या दध्योदे परिकल्पिता ॥ २४.२१॥ चक्रवालो गिरिःप्राच्यां तत्प्राच्यामुदयाचलः । पश्चादपिप्रपश्येमां भूमिं स्वादो(दू)दधीवृताम् ॥ २४.२२॥ स्वर्णारं पश्य सुभगं वरुणावासमुत्तमम् । शोणो नाम नदो विप्र प्रतीच्यां वहते नग ॥ २४.२३॥ रम्यसालवनप्रान्ते गन्धर्वाणां प्रमोदभूः । अस्ताचलावधि नग तत्प्रान्ते शाल्मली द्वी(द्वि)पः ॥ २४.२४॥ दक्षिणे भारते वर्षे जम्बूनाम नदी स(त)दा । प्र(या)त्येव नि(वि)यतं तस्या द्वीपं जाम्बूनदं स्मृतम् ॥ २४.२५॥ देवभोग्यं महच्छैल (महाशैल) निष्टप्तकनकं हि तत् । प्रतिष्ठानपुरं पश्य करहट्टपुरं तथा ॥ २४.२६॥ करवीर पुरञ्चापि (पुरीं चापि) पश्य विन्ध्यनिवासिनीम् । पश्य वेणुवनं पुण्यं नागनाथशिवालयम् ॥ २४.२७॥ ओङ्कारं नर्मदातीरे कुण्डञ्चोङ्कारनामकम् । आवाटकमिदं पश्य पश्यैतद्घुसृणेश्वरम् ॥ २४.२८॥ (आवण्टकमिदं पश्य पश्य तद्घुसृणीश्वरम्) ॥ २४.२८॥ नैमिषं(शं) पश्य विपुलं विशालं बदरीमनु । गोदाञ्च नर्मदाञ्चैव बाहुदां कृष्णवेणिकाम् ॥ २४.२९॥ नीराम्पयोष्णीम्पश्यागनीरजावलिभासुराम् । कालिन्दीगङ्गयायुक्ता यत्र वेदीप्रजापतेः ॥ २४.३०॥ प्रयागवनमेतद्वै चित्रकूटगिरिस्ततः । शूले टङ्कका(काश्या)लयं पश्य गयाञ्च पितृतृप्तिदाम् ॥ २४.३१॥ सोमेश्वरालयं शैल पश्यायोध्यां महापुरीम् । सुधेश्वरालयं पश्य सरयूतीरसङ्गतम् ॥ २४.३२॥ पश्चात्कोकामुखं पश्य गङ्गां पश्याब्धिसङ्गताम् । कामोदकमिदं पश्य पश्य कोङ्कणभूतलम् ॥ २४.३३॥ पश्चिमाम्भोधिकोणे च पश्य गोकर्णमुत्तमम् । रम्यं शेषाचलं पश्य स्कन्दो यत्र प्रतिष्ठितः ॥ २४.३४॥ श्रीमद्दक्षिणकैलासशिखरं पश्य भूधर (भूधरम्) । पश्य काञ्चीञ्च विपुला(लां)मेकाम्रशिखरं नग ॥ २४.३५॥ पश्यारुणाद्रिशिखरं स्मरणात्पापनाशनम् । वृद्धाचलाद्रिं पश्याद्रे रम्यामभ्रसभां दृशा ॥ २४.३६॥ पश्य नर्तनमीशस्य देवदेवस्य धूर्जटेः । गोपर्वतं तत्र पश्य पुण्यं मार्गसहायकम् ॥ २४.३७॥ (गोपर्वतं तत्र पुण्यं शिवमार्गसहायकम्) ॥ २४.३७॥ सदहयाद्रिं पश्य तुङ्गाग्रे यतो जाता कवेरजा । पुण्यं श्रीकण्ठशिखरं ततो रत्नगिरीश्वरम् ॥ २४.३८॥ तृणज्योतीशशिखरं मातृभूताद्रिरेषवै । तद्दक्षिणे द्वादशान्तं ततो वेणुवनं नग ॥ २४.३९॥ महेन्द्रशिखरं पश्य दक्षिणाम्भोनिधौ स्थितम् । ताम्रपर्णी तत्र नदी कृतमाला च वेगिनी ॥ २४.४०॥ कन्यातीर्थं ततः प्राच्यां पश्य चाद्रे शुचीश्वरम् । गन्धमादनशैलेशशिखरं पश्य भूधर ॥ २४.४१॥ गजारण्यं ततोदीच्यां ततः पञ्चनदाह्वयम् । कुम्भेशशिखरं पश्य पश्य मध्यार्जुनाभिधम् ॥ २४.४२॥ त्रिकोटीं(त्रिकोटि)मङ्गलं पश्य मायूरंश्वेतकाननम् । सङ्गतां सिन्धुना पश्य सह्यजां पुण्यनिम्नगाम् ॥ २४.४३॥ वाञ्छेश्वरं छायावनं पुण्यं तत्तेजिनीपुर(वन)म् । घ(व)टेश्वरं तत्र पश्य यत्र कालो हतः पुरा ॥ २४.४४॥ श्रीमहेशेन पुण्याद्रे मृकण्डुतनयावने । ब्रह्मेशञ्चैव वैद्येशं तञ्जेशं तत्प्रतीच्यके ॥ २४.४५॥ कमलालयसंज्ञञ्च तथैवान्ये शिवालयाः । श्रुतिकाननमीक्षस्व वेदतीर्थस्तथाब्धिराट् ॥ २४.४६॥ कावेरीतीरजो(तो)द्भासिलिङ्गधामानि लोकय । भारतं पश्य विपुलं खण्डं (खण्डमतुलं पश्य) तल्लिङ्गमण्डलम् ॥ २४.४७॥ प्राक्पश्चाद्दक्षिणे चापि भूधरेन्द्र तथोत्तरे । ब्रह्माण्डभित्तिरेषा(वा)त्र खण्डान्यपि विलोकय ॥ २४.४८॥ शिवाज्ञया मया शैल दर्शितोऽयं नगोत्तमः । पुण्योऽयं रमणीयोऽयं कैलासः शङ्करालयः ॥ २४.४९॥ भद्राश्वं(श्व) केतुमालं च प्राच्यामीक्षस्व सन्नग । पश्चाद्धरिश्च किम्पूर्षः खण्डे द्वे सागरावृते ॥ २४.५०॥ देवभूमिरियं पश्य सुरकिन्नरहर्षदा । तत्रोत्तरे मन्दरो हि शम्भोरानन्दवासभूः ॥ २४.५१॥ इलावृततो मणीवर्षो भारतो दक्षिणे नग । कल्पितास्ते महेशेन वर्षाश्च कुलपर्वताः ॥ २४.५२॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये हिमावन्प्रति नन्दिकेश्वरप्रोक्तं कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २४॥ - .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 24 .. Notes Nandikeśvara नन्दिकेश्वर details to Himāvan हिमावन् ; the several Śiva-kṣetra शिवक्षेत्र surrounding Kailāsa कैलास in various directions, as he continues further to take Himāvan हिमावन् around on the guided tour of Kailāsadarshana कैलासदर्शन. Proofread by Ruma Dewan
% Text title            : Shivakshetrani Varnanam 2
% File name             : shivakShetrANivarNanam2.itx
% itxtitle              : kailAsadarshanam 3 shivakShetrANivarNanam (2) kailAsasampariveShTita (shivarahasyAntargatam prAchyAM pashya nagashreShTha shreShTho.ayaM dharaNIdharaH)
% engtitle              : shivakShetrANivarNanam 2
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhavAkhyaH dvitIyAMshaH | adhyAyaH 24 | 1-52||
% Indexextra            : (Scans 1, 2, Manuscript)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org