सूतप्रोक्तं शिवकैलासमौलिविहारवर्णनम्

सूतप्रोक्तं शिवकैलासमौलिविहारवर्णनम्

सूतः - कैलासेऽत्र महादेवस्सन्निधत्ते सदैव हि । देव्या मणिमये सौधे विहरत्येष शङ्करः ॥ २०॥ तद्विहारं श‍ृणुष्वाद्य सर्वपापविनाशनम् । नानाचित्रविचित्राश्च क्रीडास्ताः परमेशितुः ॥ २१॥ देव्या सह सुरश्रेष्ठाः केन वा वर्ण्यते हि ताः ॥ २२॥ - - रुद्राण्यो नवयौवनोच्चलकुचास्तास्सोमधाम्ना निभा रत्नोत्थामलकान्तिभूषिततनूवल्यः प्रभाभासुराः । सम्बद्धस्तनचेलकेशवलयास्सेवाधिकारादरा राजन्ते कलधौतसानुशिखहे लीलाझणन्नपुराः ॥ २३॥ उद्यत्काव्यनिभाच्छचम्पक महानासालसन्मौक्तिका- स्ताराकारसुहीरहारवलयैस्तास्तत्र विद्युल्लताः । रुद्राश्चापि महेश्वरं त्रिजगतामाधारभूतं हरं तत्तत्कालसुसेवनैरनुपमैश्श्रान्तिं विहायादरात् ॥ २४॥ स्नानोद्यन्मणिसुन्दरैच कलशैस्स्रग्गन्धधूपार्पणै- र्दीपैः केशसुधूपनैः परिकरैः पर्यङ्कविश्राणनैः । छत्रैश्चामरवीजनैः प्रपदकैरादर्शताम्बूलकै- र्वीणाभिः पटवासखङ्गसुकरैस्सेवन्ति शर्वं शिवाम् ॥ २५॥ रुद्राण्यो नवकोटयश्च तरुणा रुद्राश्च कोट्यो दश भैरव्योऽथ दिगम्बराश्च सततं कोटीभिरन्वासते । योगिन्योऽथ त्रिकोटयश्च परितस्ते डाकिनीकोटयो रोहिण्या सहितेन्दुधामवदनास्सेवन्ति शम्भुं शिवाम् ॥ २६॥ कैलासे नवशक्तिरत्नविलसत्पीठे महातत्ववा- ग्जातेनैकककोटिविस्तरयुते श्रीचक्रमध्यङ्गते । बिन्दौ चन्द्रदिनेशकोटियुगले मञ्चे चतुष्पीठके पञ्चब्रह्ममये वयं गिरिजया सार्धं हृदादध्महे ॥ २७॥ शशिप्रसृमरैः करैस्सितसितायमानो गिरिः प्रभाततसुधाम्बुधेश्चलतरङ्गहस्तोत्थया । समुच्चलितनौकया सकलरत्नसङ्कॢप्तया सुधांशुशकलालको विहरति स्फुटं सोऽम्बया ॥ २८॥ स्वच्छाद्रिपारदमहाकलधौतशैलसानुप्रभासमधिकोन्नतपाण्डराङ्गम् । चञ्चद्विषाणमुकुटीतटलम्बमानसच्चामरौघपरिवीजितकर्णतालम् ॥ २९॥ कान्त्या स्वया परिमुषन्तमिवोद्यतांशुमुक्षाणमद्रितनयापतिरक्षिफालः । आरुह्य याति नगराजसुतासहायः ॥ ३०॥ उक्षाधस्तलपक्षति प्रचलितो देवस्य पादाम्बुजे स्वस्कन्धे मणिपादुकोत्तमलसत्सानन्दनामा गणः । पाहीशेति वदञ्छिव महादेव प्रभो मां सदा तारानाथकलाधर श्रुतिशिरःकोटीरपालीगत ॥ ३१॥ कैलासमौलिधवलोत्तमश‍ृङ्गसंस्थलिङ्गावलं समभिवीक्ष्य महोरुहर्षः । पश्येति तामगसुतां प्रवदत्यभीक्ष्णं त्र्यक्षोऽक्षताक्षमनसा परिचिन्तनीयः ॥ ३२॥ सौवर्णरत्नखचितैर्मणिजालकॢप्तैश्चक्रे महोन्नततले शशिधामकुम्भम् । देव्या रथं रथपतिः प्रथितो हि देवैरारुह्य याति नगमौलिमहो द्विजेन्द्राः ॥ ३३॥ नानारत्वयुतप्रभाततिततं मुक्ताच्छगुच्छान्वितं पालीपालिमरालराजनिकरैर्मुक्तावितानैर्युतम् । भ्राजद्दिव्यपताकचामरयुतं छत्रैरपारैर्युत- ञ्चारुह्याखिलशैलराजमुतया दिव्यं विमानं हरः ॥ ३४॥ कैलासे नवमौलिपालिषु सदा पश्यन्प्रयातीश्वरो देवादीनखिलान्विलोकयति वै तल्लोकलोकानपि । ब्रह्माण्डान्तिकतस्स्फुरत्सुरतटिन्याटोपमौलिशिवो विश्वं चित्रमपारचित्रकयुतं युक्तोऽम्बया केवलम् ॥ ३५॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये सूतप्रोक्तं शिवकैलासमौलिविहारवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २२ - शिवगौरीसंवादे कैलासलिङ्गवर्णनम् । २३-३५॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 22 - shivagaurIsaMvAde kailAsalingavarNanam . 23-35.. Notes: Sūta सूत narrates about the pastimes of Śiva शिव and Devī देवी residing and being worshipped at the Peak of Mount Kailāsa कैलास मौलि. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Sutaproktam Shivakailasamauliviharavarnanam
% File name             : shivakailAsamaulivihAravarNanamsUtaproktaM.itx
% itxtitle              : shivakailAsamaulivihAravarNanam sUtaproktaM (shivarahasyAntargatA)
% engtitle              : shivakailAsamaulivihAravarNanam sUtaproktaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 22 - shivagaurIsaMvAde kailAsaliNgavarNanam | 23-35||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org