% Text title : Naradaproktam Shivalingarchanamahimanuvarnanam % File name : shivalingArchanamahimAnuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 10 | 31-43 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Naradaproktam Shivalingarchanamahimanuvarnanam ..}## \itxtitle{.. नारदप्रोक्तं शिवलिङ्गार्चनमहिमानुवर्णनम् ..}##\endtitles ## प्रभावः शिवलिङ्गानामपारः तस्य वर्णनम् । न मया नामरैर्वापि वेदैरपि न शक्यते ॥ 31॥ शिवलिङ्गप्रभावज्ञः कोऽपि लोकत्रये महान् । भविष्यति न वा नास्मन्मनस्तद्वर्णनक्षमम् ॥ 32॥ न वाचां विषयस्तावल्लिङ्गवर्णनमित्यतः । वेदान्तास्तत्र विश्रान्ताः कृतान्तान्तककीर्तनात् ॥ 33॥ यस्मिन् मतिर्यस्य भवेत् शिवलिङ्गावलोकने । स तावद्धन्य एवेति कालोऽयं सुतरामपि ॥ 34॥ लिङ्गरूपं समासाद्य रमते गिरिजापतिः । लिङ्गरूपं प्रियं तस्य लिङ्गं गृह्णाति पूजनम् ॥ 35॥ लिङ्गं मङ्गलदत्वेन येन ज्ञातं महात्मना । स मङ्गलापतिं याति तज्ज्ञानमतिदुर्लभम् ॥ 36॥ लिङ्ग मङ्गलदं विदुर्मुनिवराः सर्वे सुराः किन्नराः सिद्धाः किम्पुरुषा गणाश्च विविधाः शेषादयोऽप्यन्वहम् । तल्लिङ्गार्चनतत्पराः परमिदं लिङ्गं यतः सर्वदा सर्वार्थप्रदमित्यवैम्यहमपि प्राग्जन्मपुण्यैर्नृप ॥ 37॥ लिङ्गानामिदमुत्तमोत्तमतमं लिङ्गेषु तत्पूजया साक्षात् पूजित एव तेन सदृशं लिङ्गं न भूमण्डले । तद्विल्वीनवपल्लवैरनुदिनं येनार्चितं सादरं भक्त्या तत् सकृदेव वा स हि महान् मान्यो महेशप्रियः ॥ 38॥ यः प्रातः प्रयतः प्रपश्यति मुहुर्लिङ्गं विभूत्या परं पूतः सन् प्रणतः स्वतोऽपि परतो मुक्तो भवेत् पातकैः । तल्लिङ्गं विमलैर्जलैरभिनवैः बिल्वीदलैरर्चयन् चर्चामेव न संसृतेः खलु करोत्याकल्पमन्तेऽपि वा ॥ 39॥ लिङ्गाराधनपुण्यराशिरसकृत् वृद्धः प्रवृद्धः पुनः संसारार्णवशोषकः खलु महापापौघविध्वंसकः । तेनैवामृततामुपैति स पुनः संसारवार्तारसं न स्वप्नेऽपि स पश्यतीति स महान् लिङ्गार्चको भूपते ॥ 40॥ लिङ्गार्चकेन सदृशो न महाध्वराणां कर्तापि तस्य तु फलं खलु तुल्यमेव । स्वर्गात्मकं शिवपदाम्बुजपूजकस्य तत्तावदिष्टमपि नेति वदन्ति सिद्धाः ॥ 41॥ यो रम्भापरिरम्भणेऽपि शुनकीतुङ्गाङ्गसङ्गेऽपि वा तुल्यत्वं मनुते शिवार्चनपरः स स्वर्गवाञ्छां कथम् । कर्तुं वा यतते विरक्तमनसां तत्राप्यपेक्षा कथं मोक्षेच्छा परमस्ति तस्य सततं लिङ्गार्चकस्य ध्रुवम् ॥ 42॥ लिङ्गाराधनमेव साधुमनसां तावद्धनं तद्धनं सर्वेषां समपेक्षितं यदि भवेत् मुक्तोऽपि सर्वस्ततः । तस्मात् कस्यचिदेव भूरितपसां पुञ्जस्य तत्साधनं तत्तावद्धनमक्षयं निधिमपेक्ष्यैवार्जितं सज्जनैः ॥ 43॥ ॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं शिवलिङ्गार्चनमहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 10| 31\-43 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 10. 31-43 .. Notes: Nārada ##nArada## narrates to Magadharāja ##magadharAja##, the merits of conducting worship of Śivaliṅga ##shivali~Nga##. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}