% Text title : Shukayamasamvade Shivalingarchana Mahimavarnanam % File name : shivalingArchanamahimavarNanamshukayamasaMvAde.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 17| 28-114 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shukayamasamvade Shivalingarchana Mahimavarnanam ..}## \itxtitle{.. शुकयमसंवादे शिवलिङ्गार्चनमहिमवर्णनम् ..}##\endtitles ## अपारपुण्यनिधयो येन पुण्यैः समार्जिताः । तस्यैव तावद्विश्वासः शिवलिङ्गार्चने यम ॥ 1॥ कल्पावसानपर्यन्तं धर्मैश्चेत् दिनयापनम् । तदा कथश्चिद्विश्वासो जायते शङ्करार्चने ॥ 2॥ सुलभं पुण्यपुञ्जानां श्रीमृत्युञ्जयपूजनम् । अन्येषां दुर्लभं तावत् तदेव शिवपूजनम् ॥ 3॥ सुमेरुशिखरस्थानां चन्द्रेण सह संस्थितिः । पातालवासिनां सा तु दुलेभा स्यात् तथा खलु ॥ 4॥ अतः शिवाराधनेऽपि विघ्नाः सम्भावितास्ततः । तत्कार्यमप्रमादेन प्रमादे कुगतिर्भवेत् ॥ 5॥ अशाङ्करागारनारीनरनीरावलोकने । निमील्य लोचने पश्चात् कुर्यात् सूर्यविलोकनम् ॥ 6॥ अशाङ्करशरीराणि दृष्ट्वा नारकिणामिति । दृष्ट्वा भानुं विशिष्टश्चेत् दूरं भात्यपि धावति ॥ 7॥ शिवनेत्रत्वबुद्ध्येव कर्तव्यं भानुदर्शनम् । अन्यथा धीर्यदि ददा पुनर्नरकमश्नुते ॥ 8॥ ततः परं भस्मनाङ्ग सम्यगुद्धूल्य सादरम् । हरलिङ्गार्चनं कार्य कृत्वा मुक्तो भवेदघैः ॥ 9॥ उद्धूलितं भस्मनाङ्गं नवमेवोपजायते । भस्म पापशरीराणां भस्मीकरणसाधनम् ॥ 10॥ तत्पुण्यपरिपाकेन भस्माङ्ग उपयास्यति । तस्मादुद्धूलनेनान्यत् नवाङ्गमुपजायते ॥ 11॥ प्रविष्टा रोमकूपेषु शरीरस्थेषु कोटिशः । लिङ्गानि जनयत्येव तदन्ते भूतिमुत्तमाम् ॥ 12॥ मन्ये लिङ्गमयं कायं विभूत्युदधूलनान्मम । तदङ्गं चरलिङ्गं स्यादुत्तङ्गं चेतनाश्रयम् ॥ 13॥ अचेतनानि लिङ्गानि काश्मीरादीनि कोटिशः । सन्ति तत्पूजने तावत् न तावत् फलमश्नुते ॥ 14॥ प्रत्यक्षेण विरूपाक्षशाम्भवाकारमाश्रितः । गृह्णाति फलमन्नं वा नीरं वा पुष्पमेव वा ॥ 15॥ लिङ्गार्चकस्य महिमा तस्य लिङ्गार्चनस्य वा । वेदः कथञ्चिज्जानाति न विजानाति वा यमः ॥ 16॥ शाङ्कराग्रेसरस्याङ्गं विभूतिपरिवेष्टितम् । दृष्ट्वा भूतपतिस्तावत् नृत्यत्यम्बिकया सह ॥ 17॥ अभूतपूर्वमेवेदं चररिङ्गमिति शश्रुतम् । शैवाङ्गमुत्तमाङ्गं तु तस्य लिङ्गमनुत्तमम् ॥ 18॥ बहुद्वयप्रसारेण लिङ्गाकारतया परम् । उत्तमाङ्गं दृश्यमानं तस्य लिङ्गमिति स्मृतम् ॥ 19॥ अर्पितं चरलिङ्गेषु साक्षाद्भुक्तं महेश्वरः । ततः स्थावरलिङ्गेषु न तथा शिव सन्निधिः ॥ 20॥ रत्नलिङ्गं श्रुतिप्रोक्तं रत्नं शाम्भवपुङ्गवः । अतस्तदात्मकं लिङ्ग लिङ्गोत्तममिति स्मृतम् ॥ 21॥ यस्य शाम्भवलिङ्गेषु न भक्तिरुपजायते । तेन स्थावरलिङ्गेषु पूजा कार्या प्रयत्नतः ॥ 22॥ स्थावरस्यापि लिङ्गस्य पूजां कृत्वा ततः परम् । तदर्पितोपहारेण कर्तव्य हारतोषणम् ॥ 23॥ भुङ्क्ते हारमुखं प्राप्य सदारो हर इत्यपि । श्रुतिः श्रुता ततो हारं हारा हारोदरं विदुः ॥ 24॥ हारमाहारमास्वाद्य हारोऽपि हरतामियात् । ततो हारो हरः साक्षात् तदा हारोदरं च सः ॥ 25॥ येषां न हाररूपेण लिङ्गेषु न दृढा मतिः । तेनार्चनीयं तल्लिङ्गं स्थावरं गिरिगह्वरे ॥ 26॥ हारान्तःकरणाकारगुहामाश्रित्य शङ्करः । तिष्ठतीत्यवगन्तव्यं सा गुहा वेदबोधिता ॥ 27॥ तस्यां गुहायां संविष्टमम्बिकारमणं प्रभुम् । स्मृत्वा हर्षाश्रुधाराभिः धीरो हारोऽमृतो भवेत् ॥ 28॥ यथाधिकारं लिङ्गार्चां कृत्वा पापैर्विमुच्यते । यथाविभवमेतस्य पूजा कार्या विशेषतः ॥ 29॥ शिव एव यदा इष्टः चिदानन्दघनस्तदा । तदर्चनपरो भूयात् न लिङ्गार्चनतत्परः ॥ 30॥ शिवसन्निधिरित्येव लिङ्गपूजा विधीयते । स चेत् सन्निहितः साक्षात् कार्यं तस्यैव पूजनम् ॥ 31॥ अतः प्रकृतपापस्य नाशायापि प्रयत्नतः । शिवलिङ्गार्चनं कार्यं तन्नाशस्तेन जायते ॥ 32॥ पापदावानलस्यायं शिवलिङ्गार्चनाम्बुदः । विनाशको भवत्येव सभाग्यानां भवेत्खलुः ॥ 33॥ अतः परं कालकालपूजया कालयापनम् । कर्तव्यं कालनिलयं कालकालं स्मरन् व्रज ॥ 34॥ \-इत्युक्तं तद्वचः शृत्वा तत्कृतं लिङ्गपूजनम् । तत्साधनानि दृष्ट्वापि यमः प्राह शुकं प्रति ॥ 35॥ \- \-धन्योऽसि भाग्यवानेकः भवान् लोके शुकाधुना । सर्वलोकोपकाराय शिवपूजा तवेदृशी ॥ 36॥ \- शिवपूजासाधनानां साधनं तपसां फलम् । एतावतैव तपसा सर्वेषां कृतकृत्यता ॥ 37॥ त्वया जन्मार्जितानन्ततपोरूपेण केवलम् । लिङ्गार्चनं कृतमिदं सर्वसाधनलिद्विदम् ॥ 38॥ लोचनानां फलमिदं शिवलिङ्गविलोकनम् । अर्चितस्यास्य लिङ्गस्य दर्शनं तु विशेषतः ॥ 39॥ शिवाराधनसामग्री दृष्टा सेयं मुहुर्मुहुः । तनोति परमानन्दं सेयमत्यद्भुता खलु ॥ 40॥ न शिवार्चनसामग्रीप्रभावस्यापि वर्णनम् । अपाररसनाभिर्वा शक्यते कर्तुमेकदा ||। 41॥ कल्पिता रचना सेयं त्वया शङ्करमन्दिरे । अपारतपसामेव रचना फलमश्नुते ॥ 42॥ जन्म ते सफलं माता धन्या धन्यः पिता तव । शाम्भवस्य त्वया सङ्गात् धन्य मामपि मन्महे ॥ 43॥ भुवनेषु न कुत्रापि दृष्टः शाम्भपुङ्गवः । एतादृशः शिवरतो दुलभः खलु सर्वदा ॥ 44॥ धन्यं नेत्रयुगं धन्यं धन्यं मम करद्वयम् । शिवपूजनमामग्रीकरणालोकनादरात् ॥ 45॥ एतादृशमहादेवपूजया परयाऽनया । फलं शङ्करपादाब्ज मकरन्दतया मतम् ॥ 46॥ ॥ इति शिवरहस्यान्तर्गते शुकयमसंवादे शिवलिङ्गार्चनविधानवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 17| 28\-114 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 17. 28-114 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}