शिवमानसपूजा अथवा आत्मपूजास्तोत्रम्

शिवमानसपूजा अथवा आत्मपूजास्तोत्रम्

श्रीगणेशाय नमः ॥ ॐ प्रत्यक्प्रवणधीवृत्त्या हृद्गृहान्तःप्रवेशनम् । मण्डपान्तःप्रवेशोऽयं पूजार्थं तव शङ्कर ॥ १॥ गुरुवाक्येषु विश्वासः स्थितिरासनसंस्थितिः । सर्वसङ्कल्पसन्त्यागः सङ्कल्पस्तव पूजने ॥ २॥ सर्वाधारस्त्वमेवेति निश्चयः पीठपूजनम् । ध्यानध्यातृध्येयबाधो ध्यानमानन्दकारणम् ॥ ३॥ दृश्यप्रमार्जनं चित्तान्निर्माल्यस्य विसर्जनम् । अहं ब्रह्मेत्यखण्डा या वृत्तिर्धाराभिषेचनम् ॥ ४॥ पृथिव्यात्मकता दृष्टिस्तव गन्धसमर्पणम् । बोधोपशमवैराग्यं त्रिदलं बिल्वमर्पये ॥ ५॥ आकाशात्मकताबोधः कुसुमार्पणमीश्वर । जगदाकाशपुष्पाभमिति पद्मं समर्पये ॥ ६॥ वायुतेजोमयत्वं ते धूपदीपावनुत्तमौ । दृश्यासम्भवबोधेन निजानन्देन तृप्तता ॥ ७॥ सर्वतः प्रीतिजनकं नैवेद्यं विनिवेदये । जलात्मकत्वबुद्धिस्तु पीयूषं तेऽर्पये पिब ॥ ८॥ कर्तव्येष्वप्रसक्तिस्तु हस्तप्रक्षालनं तव ॥ ९॥ दुर्वासनापरित्यागस्ताम्बूलस्य समर्पणम् । वाचां विसर्जनं देव दक्षिणा श्रुतिसम्मता ॥ १०॥ फलाभिसन्धिराहित्यं फलार्पणमनुत्तमम् । अहमेव परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ११॥ एवं निदिध्यासवाक्यं स्तुतिः प्रियकरी तव । नामरूपाणि न त्वत्तो भिन्नानीति मतिस्तु या ॥ १२॥ तव पुष्पाञ्जलिः शम्भो सर्वत्रोत्कीर्णपुष्पकः । स्वप्रकाशात्मबुद्धिस्तु महानीराजनं तव ॥ १३॥ प्रादक्षिण्यं सर्वतस्ते व्याप्तिबुद्धिः स्मृतं शिव । त्वमेवाहमिति स्थित्या लीनता प्रणतिस्तव ॥ १४॥ शुद्धसत्त्वस्याभिवृद्धिश्छत्रं तापापनोदनम् । रजस्तमस्तिरस्कारश्चामरान्दोलने तव ॥ १५॥ निजानन्दपराघूर्णदोलनान्दोलने वस । धन्योऽहं कृतकृत्योऽहमिति गानं तव प्रियम् ॥ १६॥ निरङ्कुशं महातृप्त्या नर्तनं ते मुदे शिव । नानाविधैः शब्दजालैजृम्भणं वाद्यमुत्तमम् ॥ १७॥ शब्दातिगत्वबुद्धिस्तु कल्याणमिति डिण्डिमः । वेगवत्तरगन्ताऽसौ मनोऽश्वस्ते समर्पितः ॥ १८॥ अहम्भावमहामत्तगजेन्द्रो भूरिलक्षणः । तत्र देहाद्यनारोपनिष्ठा दृढतरोऽङ्कुशः ॥ १९॥ अद्वैतबोधदुर्गोऽयं यत्र शत्रुर्न कश्चन । जनतारामविस्तारो रमस्वात्र यथासुखम् ॥ २०॥ कल्पनासम्परित्यागो महाराज्यं समर्पये । भोक्तृत्वाध्यासराहित्यं वरं देहि सहस्रधा ॥ २१॥ अखण्डा तव पूजेयं सदा भवतु सर्वदा । आत्मत्वात्तव मे सर्वपूजैवास्ति न चान्यथा ॥ २२॥ इमां पूजां प्रतिदिनं यः पठेद्यत्रकुत्रचित् । सद्यः शिवमयो भूत्वा मुक्तश्चरति भूतले ॥ २३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्कृष्णानन्द- सरस्वतीविरचिता शिवमानसपूजा समाप्ता । Proofread by PSA Easwaran
% Text title            : Shiva Manasa Puja or Atmapuja Stotram
% File name             : shivamAnasapUjA.itx
% itxtitle              : shivamAnasapUjA athavA AtmapUjAstotram (kRiShNAnandasarasvatIvirachitA)
% engtitle              : shivamAnasapUjA
% Category              : shiva, kRiShNAnandasarasvatI
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Krishnanandasarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org