पुष्पदन्तविरचितं श्रीशिवमहिम्नस्तोत्रम्

पुष्पदन्तविरचितं श्रीशिवमहिम्नस्तोत्रम्

॥ ॐ नमः शिवाय ॥ ॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥ महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयोः अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥ मधुस्फीता वाचः परमममृतं निर्मितवतः तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३॥ तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानामस्मिन्वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४॥ किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगताम् (जगतः) ॥ ५॥ अजन्मानो लोकाः किमवयववन्तोऽपि जगतां अधिष्ठातारं किं भवविधिरनादृत्य भवति । अनीशो वा कुर्याद्भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥ त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७॥ महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः कपालं चेतीयत्तव वरद तन्त्रोपकरणम् । सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८॥ ध्रुवं कश्चिद्ब्रूते सकलमपरस्त्वं ध्रुवमिति (ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं) परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव स्तुवन्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९॥ त्वात्मानं (तवैश्वर्यं) यत्नाद्यदुपरि विरिञ्चिर्हरिरधः (विरिञ्चो हरिरधः) परिच्छेत्तुं यातावनिलमनल स्कन्धवपुषः । (यातावनिलमनल) (स्तम्भवपुषः) ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां त्वयि (तव) किमनुवृत्तिर्न फलति ॥ १०॥ अयत्नादापाद्य (अयत्नादासाद्य) त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११॥ अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥ १२॥ यदङ्घ्रिं (यदृद्धिं) सुत्राम्णो वरद परमोच्चैरपि सतीं अधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः (परिजनविधेयत्रिभुवनः) । न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयोः न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः (शिरसित्वय्यवनतिः) ॥ १३॥ अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा विधेयस्याऽऽसीद्यस्त्रिनयन विषं संहृतवतः । स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४॥ असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५॥ मही पादाघाताद्व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्ण ग्रहगणम् । मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत जटाताडित तटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥ वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते । जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७॥ रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८॥ हरिस्ते साहस्रं कमलबलिमाधाय पदयोः यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्र वपुषा (चक्रवपुषः) त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९॥ क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्मप्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवं श्रुतौ श्रद्धां बद्धा (बद्ध्वा) दृढपरिकरः कर्मसु जनः ॥ २०॥ क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः । क्रतुभ्रेषस्त्वत्तः (क्रतुभ्रंशस्त्वत्तः) क्रतुफलविधान व्यसनिनः ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ॥ २१॥ सतांवर्त्मत्यक्त्वा श्रुतिसमधिगम्यं सहभुवं घृणामप्युन्मूल्य स्वजनविषयस्नेह गुणिताम् । द्विजः कृन्तन्पादे पितरमपराद्धं त्वयि विभो मनुष्यत्वं सद्यस्त्रिदश परिणामेन विजहौ ॥ २२॥ प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा । धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २३/२२॥ स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि । यदिस्त्रैणं देवी यमनिरतदेहार्ध घटनात् अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २४/२३॥ श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः । अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २५/२४॥ मनः प्रत्यक्चित्ते सविधमविधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गतिदृशः । यदालोक्याह्लादं ह्रद इव निमज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ २६/२५॥ त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ २७/२६॥ त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्ण विकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं(स्त) व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २८/२७॥ भवः शर्वो रुद्रः पशुपतिरथोग्रः स च महांस् (सहमहान्) तथा भीमेशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मैधाम्ने प्रणिहितनमस्योऽस्मि भवते ॥ २९/२८॥ नमो नेदिष्ठाय प्रिय वरदविष्ठाय च नमः (नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः) नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥ ३०/२९॥ बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः । प्रबलतमसे तत्संहारे हराय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३१/३०॥ कृशपरिणतिचेतः क्लेशवश्यं क्वचेदं क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः । इति चकितममन्दीकृत्य मां भक्तिराधात् वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३२/३१॥ वपुः प्रादुर्भावादनुतमितदं जन्मनि पुरा पुरारे नक्वापि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः सम्प्रत्यहमलनुरग्रेऽप्यनतिमा नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ ३३॥ असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । यदि लिखति गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३४/३२॥ असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेः ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य । सकलगुण(गण)वरिष्ठः पुष्पदन्ताभिधानः रुचिरमलघुवृत्तं(त्तैः) स्तोत्रमेतच्चकार ॥ ३५/३३॥ अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान्यः । स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥ ३६/३४॥ महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३७/३५॥ फलम् - दीक्षा दानं तपस्तीर्थं ज्ञानं (स्नानं) यागादिकाः क्रियाः । महिम्न:स्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥ ३६॥ कुसुमदशननामा सर्वगन्धर्वराजः शशिधरवरमौलेर्देवदेवस्य दासः । स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७॥ सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः । व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८॥ आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ ३९॥ इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४०॥ तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । या दृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१॥ एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२॥ श्री पुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३॥ ॥ इति श्रीपुष्पदन्तविरचितं शिवमहिम्नस्तोत्रं सम्पूर्णम् ॥ Notes: The Core Stotram is found in ŚivaRahasyam, Ugrākhyaḥ Saptamāṃśaḥ, Adhyāyaḥ 13, ślokaḥ 241-277 (शिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः १३ . श्लोकाः २४१-२७७). Phalaśruti फलश्रुति is found in prevalent versions of the Stotram in many publications. śloka-s from ŚivaRahasyam have been renumbered and given as preceding the numbering that is seen as followed in the prevalent versions. Core Stotram in ŚivaRahasyam has two śloka-s more than the prevalent versions; viz, śloka number 22 (सतांवर्त्मत्यक्त्वा) and 33 (वपुः प्रादुर्भावादनुतमितदं) Three additional śloka-s are found in as beginning of the Stotram in the publication ``Stotra Pāṭha Saṅgraha स्तोत्र पाठ सङ्ग्रह''. ॐ नमः शिवाय । आधीनामगधं दिव्यं व्याधीनां मूलकृन्तनम् । उपद्रावाणां दलनं महादेवमुपास्महे ॥ १॥ अहं पापी पापक्षपण निपूणाः शङ्कर भवान् । अहं भीतो भीताभयवितरणे ते व्यसनिता अहं दीनो दीनोद्धरण विधिसज्जस्त्वदितरत् न जानेऽहं वक्तुं कुरु सकल शोच्ये मयि कृपाम् ॥ २॥ जनस्त्वदपादाब्जश्रवणमननध्याननिपुणाः स्वयं ते विस्तीर्णा न खलु करुणा तेषु करणा । भवे लीने दीने मयि मननहीने न करुणा कथं नाथ ख्यातस्त्वमसि करुणागार सागर इति ॥ ३॥ ॐ महिम्नः पारं ते .... The publication named शिवरात्रि पूजा महिम्नस्तोत्र सहित; and the śloka number 30 (given below) is a variation of śloka renumbered as 33 from ŚivaRahasyam. Pages after śloka 35 seem to be missing in the scan. वपुष्प्रादुर्भावादनुतमितदं जन्मनि पुरा पुरारे ! नैवाहं क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः सम्प्रत्यतनुरहमग्रेप्यनतिमान् महेश ! क्षन्तव्यं तदिदमपराधद्वयमपि ॥ ३०॥ Encoded by Devendraray V . Bhatt and S. V. Ganesan Proofread by S. V. Ganesan, Ruma Dewan
% Text title            : shivamahimnastotra (text)
% File name             : shivamahi.itx
% itxtitle              : shivamahimnastotram (puShpadantarachitam shivarahasyAntargatam)
% engtitle              : shivamahimna stotra (puShpadanta)
% Category              : shiva, stotra, puShpadanta, shivarahasya, mahimna
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Pushhpadanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Devendraray V . Bhatt and S. V. Ganesan
% Proofread by          : S. V. Ganesan, Ruma Dewan
% Translated by         : Translation in shivamahimean file
% Description-comments  : Stotra updated from text from Shivarahasya
% Indexextra            : (Scans 1, 2, 3, 4, Hindi 1, 2, 3, Gujarati, Meaning, audio)
% Latest update         : March 23, 2004, April 12, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org