शिवमहिमस्तोत्रम्

शिवमहिमस्तोत्रम्

श्रीगणेशाय नमः ॥ श्रीविष्णुरुवाच । महेशानन्ताद्य त्रिगुणरहितामेयविमल स्वराकारापारामितगुणगणाकारिनिवृते । निराधाराधारामरवर निराकार परम प्रभापूराकारावर पर नमो वेद्य शिव ते ॥ १॥ नमो वेदावेद्याखिलजगदुपादान नियतं स्वतन्त्रासामान्तानवधुतिनिजाकारविरते । निवर्तन्ते वाचः शिवभजनमप्राप्य मनसा यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥ २॥ त्वदन्यद्वस्त्वेकं न हि भव समस्तत्रिभुवने विभुस्त्वं विश्वात्मा न च परममस्तीश भवतः । ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो न ते कृत्यं सत्यं क्वचिदपि विपर्येति शिव ते ॥ ३॥ त्वयैवेमं लोकं निखिलममलं व्याप्य सततं तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो । त्वयैवैतत्सृष्टं जादखिलमीशान भगवन्- विलासोऽयं कश्चित्तव शिव नमो वेद्य शिव ते ॥ ४॥ जगत्सृष्टेः पूर्वं यदभवदुमाकान्त सततं त्वया लीलामात्रं तदपि सकलं रक्षितमभूत् । तदेवाग्रे भालप्रकटनयनाद्भुतकर- आज्जगद्दग्ध्वा स्थास्यस्यज हर नमो वेद्य शिव ते ॥ ५॥ विभूतीनामन्तो भव न भवतो भूतिविलसन्- निजाकार श्रीमन्न गुणगणसीमाप्यवगता । अतद्व्यावृत्याऽद्धा त्वयि सकलवेदाश्च चकिता भवन्त्येवासामप्रकृतिक नमो धर्ष शिव ते ॥ ६॥ विराड्रूपं यत्ते सकलनिगमागोचरमभूत्- तदेवेदं रूपं भवति किमिदं भिन्नमथवा । न जाने देवेश त्रिनयन सुराराध्यचरण त्वओङ्कारो वेदस्त्वमसि हि नमोऽघोर शिव ते ॥ ७॥ यदन्तस्तत्त्वज्ञा मुनिवरगणा रूपमनघं तवेदं सञ्चिन्त्य स्वमनसि सदाऽऽसन्नविहताः । ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा किमेतज्जानेऽहं शरणद नमः शर्व शिव ते ॥ ८॥ तथा शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा ततः संहृत्यैतन्निवसति तदाधारमथवा । इदं ते किं रूपं निरुपम न जाने हर विभो विसर्गः को वा ते तमपि हि नमो भव्य शिव ते ॥ ९॥ तवानन्तान्याहुः शुचिपरमरूपाणि निगमा- स्तदन्तर्भूतं सत्सदसदनिरुक्तं पदमपि । निरुक्तं छन्दोभिर्निलयनमिदं वानिलयनं न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥ १०॥ तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभू- दृतं सत्यं सत्यं तदपि च यथा रूपमखिलम् । यतः सत्यं सत्यं शममपि समस्तं तव विभो कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥ ११॥ तवामेयं मेयं यदपि तदमेयं विरचितं न वामेयं मेयं रचितमपि मेयं विरचितुम् । न मेयं मेयं ते न खलु परमेयं परमयं न मेयं न नामेयं वरमपि नमो देव शिव ते ॥ १२॥ तवाहारं हारं विदितमविहारं विरहसं नवाहारं हारं हर हरसि हारं न हरसि । न वाहारं हारं परतरविहारं परतरं परं पारं जाने न हि खलु नमो विश्वशिव ते ॥ १३॥ यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितं न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् । न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥ १४॥ इदं रूपं रूपं सदसदमलं रूपमपि चेन्- न जाने रूपं ते तरतमविभिन्नं परतरम् । यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं न जाने सर्वात्मन् क्वचिदपि नमोऽनन्त शिव ते ॥ १५॥ महद्भूतं भूतं यदपि न च भूतं तव विभो सदा भूतं भूतं किमु न भक्तो भूतविषये । यदाभूतं भूतं भवति हि न भव्यं भगवतो भवाभूतं भाव्यं भवति न नमो ज्येष्ठ शिव ते ॥ १६॥ वशीभूता भूता सततमपि भूतात्मकतया न ते भूता भूतास्तव यदपि भूता विभुतया । यतो भूता भूतास्तव तु न हि भूतात्मकतया न वा भूता भूताः क्वचिदपि नमो भूत शिव ते ॥ १७॥ न ते मायामाया सततमपि मायामयतया ध्रुवं मायामाया त्वयि वर न मायामयमपि । यदा मायामाया त्वयि न खलु मायामयतया न मायामाया वा परमय नमस्ते शिव नमः ॥ १८॥ यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम् । तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः करावेद्यं वेद्यं जितमिति नमोऽतर्क्य शिव ते ॥ १९॥ शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं न सत्यं शैवं तच्छिवमिति शिवं सेव्यमनिशम् । शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते ॥ २०॥ यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं जगज्जन्मावृत्तिं दहति सततं दुःखनिलयम् । यदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां न जाने तत्तत्त्वं परमिति नमो वेद्य शिव ते ॥ २१॥ न वेदं यद्रूपं निगमविषयं मङ्गलकरं न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो । ततश्चित्ते शम्भो न हि मम विषादोऽघविकृतिः प्रयत्नाल्लब्धेऽस्मिन्न किमपि नमः पूर्णं शिव ते ॥ २२॥ तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं तदेवातीतं सन्नयनपदवीं नात्र तनुते । कदाचित्किञ्चिद्वा स्फुरति कतिधा चेतसि तव स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते ॥ २३॥ त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं त्वमेवाकाशोऽसि क्षितिरसि तथाऽऽत्माऽसि भगवन् । ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्- न तत्सत्यं सत्यं त्रिनयन नमोऽनन्त शिव ते ॥ २४॥ विधुं धत्से नित्यं शिरसि मृदुकण्ठोऽपि गरलं नवं नागाहारं भसितममलं भासुरतनुम् । करे शूलं भाले ज्वलनमनिशं तत्किमिति ते न तत्त्वं जानेऽहं भवहर नमः कूर्प शिव ते ॥ २५॥ तवापा~ण्गः शुद्धो यदि भवति भव्ये शुभकरः कदाचित्कस्मिंश्चिल्लघुतरनरे विप्रभवति । स एवैताँल्लोकान् रचयितुमलं सापि च महान् कृपाधारोऽयं सुखयति नमोऽनन्त शिव ते ॥ २६॥ भवन्तं देवेशं शिवमितरगीर्वाणसदृशं प्रमादाद्यः कश्चिद्यदि यदपि चित्तेऽपि मनुते । स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं ध्रुवं देवाराध्यामितगुण नमोऽनन्त शिव ते ॥ २७॥ प्रदोषे रत्नाढ्ये मृदुलतरसिंहासनवरे भवानीमारूढामसकृदपि संवीक्ष्य भवता । कृतं सम्यन्नाट्यं प्रथितमिति वेदोऽपि भवति प्रभावः को वाऽयं तव हर नमो दीप शिव ते ॥ २८॥ स्मशाने सञ्चारः किमु शिव न ते क्वापि गमनं यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान् । विभुं नित्यं शुद्धं शिवमुपहतं व्यापकमिति श्रुतिः साक्षाद्वक्ति त्वयमपि नमः शुद्ध शिव ते ॥ २९॥ धनुर्मेरुः शेषो धनुवरगुणो यानमवनि- स्तवैवेदं चक्रं निगमनिकरा वाजिनिकराः । पुरोलक्ष्यं यन्ता विधिरिषुहरिश्चेति निगमः किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते ॥ ३०॥ मृदुः सत्त्वं त्वेतद्भवमनघयुक्तं च रजसा तमोयुक्तं शुद्धं हरमपि शिवं निष्कलमिति । वदत्येको वेदस्त्वमसि तदुपास्यं ध्रुवमिदं त्वमोङ्काराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥ ३१॥ जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि प्रवृत्तिं व्यापारं पुनरपि सुषुप्तिं च सकलम् । त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो वदत्यद्धा सर्वः शिव इति नमः स्तुत्य शिव ते ॥ ३२॥ त्वमेवालोकानामधिपतिरुमानाथ जगतां शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् । त्वदन्यो निर्वाणं तट इति च निर्वाणयतिर- प्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते ॥ ३३॥ तवैवांशो भानुस्तपति विधुरप्येति पवनः पवत्येषोऽग्निश्च ज्वलति सलिलं च प्रवहति । तवाज्ञाकारित्वं सकलसुरवर्गस्य सततं त्वमेकः स्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥ ३४॥ स्वतन्त्रोऽयं सोमः सकलभुवनैकप्रभुरयं नियन्ता देवानामपि हर नियन्तासि न परः । शिवः शुद्धा मायारहित इति वेदोऽपि वदति स्वयं तामाशास्य त्रयहर नमोऽनन्त शिव ते ॥ ३५॥ नमो रुद्रानन्तामरवर नमः शङ्कर विभो नमो गौरीनाथ त्रिनयन शरण्याङ्घ्रिकमल । नमः शर्व श्रीमन्ननघ महदैश्वर्यनिलय स्मरारे पापारे जय जय नमः सेव्य शिव ते ॥ ३६॥ महादेवामेयानघगुणगणप्रामवसतन्- नमो भूयो भूयः पुनरपि नमस्ते पुनरपि । पुराराते शम्भो पुनरपि नमस्ते शिव विभो नमो भूयो भूयः शिव शिव नमोऽनन्त शिव ते ॥ ३७॥ कदाचिद्गण्यन्ते निबिडनियतवृष्टिकणिकाः कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना । अनन्तैराकल्पं शिव गुणगणश्चारुरसनै- र्न शक्यं ते नूनं गणयितुमुषित्वाऽपि सततम् ॥ ३८॥ मया विज्ञायैषाऽनिशमपि कृता जेतुमनसा सकामेनामेया सततमपराधा बहुविधाः । त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥ ३९॥ प्रमादाद्ये केचिद्विततमपराधा विधिहताः कृताः सर्वे तेऽपि प्रशममुपयान्तु स्फुटतरम् । शिव श्रीमच्छम्भो शिवशिव महेशेति च जपन् क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम् ॥ ४०॥ इति स्तुत्वा शिवं विष्णुः प्रणम्य च मुहुर्मुहुः । निर्विण्णो न्यवसन्नूनं कृताञ्जलिपुटः स्थिरम् ॥ ४१॥ तदा शिवः शिवं रूपमादायोवाच सर्वगः । भीषयन्नखिलान्भूतान् घनगम्भीरया गिरा ॥ ४२॥ मदीयं रूपममलं कथं ज्ञेयं भवादृशैः । यत्तु वेदैरविज्ञातमित्युक्त्वाऽन्तर्दधे शिवः ॥ ४३॥ ततः पुनर्विधिस्तत्र तपस्तप्तुं समारभत् । विष्णुश्च शिवतत्त्वस्य ज्ञानार्थमतियत्नतः ॥ ४४॥ तादृशी शिव मे वाच्छा पूजयित्वा वदाम्यहम् । नान्यो मयाऽर्च्यो देवेषु विना शम्भुं सनातनम् ॥ ४५॥ त्वयापि शाङ्करं लिङ्गं पूजनीयं प्रयत्नतः । विहायैवान्यदेवानां पूजनं शेष सर्वदा ॥ ४६॥ इति श्रीस्कन्दपुराणे विष्णुविरचितं शिवमहिमस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : shivamahimastotram
% File name             : shivamahimastotram.itx
% itxtitle              : shivamahimastotram (skandapurANe shrIviShNuvirachitaM)
% engtitle              : shivamahimastotram
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Source                : Shandapurana
% Latest update         : March 25, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org