% Text title : shivamahimastotram % File name : shivamahimastotram.itx % Category : shiva % Location : doc\_shiva % Proofread by : PSA Easwaran % Description-comments : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225 % Source : Shandapurana % Latest update : March 25, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shivamahimastotram ..}## \itxtitle{.. shivamahimastotram ..}##\endtitles ## श्रीगणेशाय नमः ॥ श्रीविष्णुरुवाच । महेशानन्ताद्य त्रिगुणरहितामेयविमल स्वराकारापारामितगुणगणाकारिनिवृते । निराधाराधारामरवर निराकार परम प्रभापूराकारावर पर नमो वेद्य शिव ते ॥ 1॥ नमो वेदावेद्याखिलजगदुपादान नियतं स्वतन्त्रासामान्तानवधुतिनिजाकारविरते । निवर्तन्ते वाचः शिवभजनमप्राप्य मनसा यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥ 2॥ त्वदन्यद्वस्त्वेकं न हि भव समस्तत्रिभुवने विभुस्त्वं विश्वात्मा न च परममस्तीश भवतः । ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो न ते कृत्यं सत्यं क्वचिदपि विपर्येति शिव ते ॥ 3॥ त्वयैवेमं लोकं निखिलममलं व्याप्य सततं तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो । त्वयैवैतत्सृष्टं जादखिलमीशान भगवन्\- विलासोऽयं कश्चित्तव शिव नमो वेद्य शिव ते ॥ 4॥ जगत्सृष्टेः पूर्वं यदभवदुमाकान्त सततं त्वया लीलामात्रं तदपि सकलं रक्षितमभूत् । तदेवाग्रे भालप्रकटनयनाद्भुतकर\- आज्जगद्दग्ध्वा स्थास्यस्यज हर नमो वेद्य शिव ते ॥ 5॥ विभूतीनामन्तो भव न भवतो भूतिविलसन्\- निजाकार श्रीमन्न गुणगणसीमाप्यवगता । अतद्व्यावृत्याऽद्धा त्वयि सकलवेदाश्च चकिता भवन्त्येवासामप्रकृतिक नमो धर्ष शिव ते ॥ 6॥ विराड्रूपं यत्ते सकलनिगमागोचरमभूत्\- तदेवेदं रूपं भवति किमिदं भिन्नमथवा । न जाने देवेश त्रिनयन सुराराध्यचरण त्वओङ्कारो वेदस्त्वमसि हि नमोऽघोर शिव ते ॥ 7॥ यदन्तस्तत्त्वज्ञा मुनिवरगणा रूपमनघं तवेदं सञ्चिन्त्य स्वमनसि सदाऽऽसन्नविहताः । ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा किमेतज्जानेऽहं शरणद नमः शर्व शिव ते ॥ 8॥ तथा शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा ततः संहृत्यैतन्निवसति तदाधारमथवा । इदं ते किं रूपं निरुपम न जाने हर विभो विसर्गः को वा ते तमपि हि नमो भव्य शिव ते ॥ 9॥ तवानन्तान्याहुः शुचिपरमरूपाणि निगमा\- स्तदन्तर्भूतं सत्सदसदनिरुक्तं पदमपि । निरुक्तं छन्दोभिर्निलयनमिदं वानिलयनं न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥ 10॥ तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभू\- दृतं सत्यं सत्यं तदपि च यथा रूपमखिलम् । यतः सत्यं सत्यं शममपि समस्तं तव विभो कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥ 11॥ तवामेयं मेयं यदपि तदमेयं विरचितं न वामेयं मेयं रचितमपि मेयं विरचितुम् । न मेयं मेयं ते न खलु परमेयं परमयं न मेयं न नामेयं वरमपि नमो देव शिव ते ॥ 12॥ तवाहारं हारं विदितमविहारं विरहसं नवाहारं हारं हर हरसि हारं न हरसि । न वाहारं हारं परतरविहारं परतरं परं पारं जाने न हि खलु नमो विश्वशिव ते ॥ 13॥ यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितं न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् । न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥ 14॥ इदं रूपं रूपं सदसदमलं रूपमपि चेन्\- न जाने रूपं ते तरतमविभिन्नं परतरम् । यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं न जाने सर्वात्मन् क्वचिदपि नमोऽनन्त शिव ते ॥ 15॥ महद्भूतं भूतं यदपि न च भूतं तव विभो सदा भूतं भूतं किमु न भक्तो भूतविषये । यदाभूतं भूतं भवति हि न भव्यं भगवतो भवाभूतं भाव्यं भवति न नमो ज्येष्ठ शिव ते ॥ 16॥ वशीभूता भूता सततमपि भूतात्मकतया न ते भूता भूतास्तव यदपि भूता विभुतया । यतो भूता भूतास्तव तु न हि भूतात्मकतया न वा भूता भूताः क्वचिदपि नमो भूत शिव ते ॥ 17॥ न ते मायामाया सततमपि मायामयतया ध्रुवं मायामाया त्वयि वर न मायामयमपि । यदा मायामाया त्वयि न खलु मायामयतया न मायामाया वा परमय नमस्ते शिव नमः ॥ 18॥ यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम् । तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः करावेद्यं वेद्यं जितमिति नमोऽतर्क्य शिव ते ॥ 19॥ शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं न सत्यं शैवं तच्छिवमिति शिवं सेव्यमनिशम् । शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते ॥ 20॥ यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं जगज्जन्मावृत्तिं दहति सततं दुःखनिलयम् । यदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां न जाने तत्तत्त्वं परमिति नमो वेद्य शिव ते ॥ 21॥ न वेदं यद्रूपं निगमविषयं मङ्गलकरं न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो । ततश्चित्ते शम्भो न हि मम विषादोऽघविकृतिः प्रयत्नाल्लब्धेऽस्मिन्न किमपि नमः पूर्णं शिव ते ॥ 22॥ तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं तदेवातीतं सन्नयनपदवीं नात्र तनुते । कदाचित्किञ्चिद्वा स्फुरति कतिधा चेतसि तव स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते ॥ 23॥ त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं त्वमेवाकाशोऽसि क्षितिरसि तथाऽऽत्माऽसि भगवन् । ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्\- न तत्सत्यं सत्यं त्रिनयन नमोऽनन्त शिव ते ॥ 24॥ विधुं धत्से नित्यं शिरसि मृदुकण्ठोऽपि गरलं नवं नागाहारं भसितममलं भासुरतनुम् । करे शूलं भाले ज्वलनमनिशं तत्किमिति ते न तत्त्वं जानेऽहं भवहर नमः कूर्प शिव ते ॥ 25॥ तवापा\ङ्गः शुद्धो यदि भवति भव्ये शुभकरः कदाचित्कस्मिंश्चिल्लघुतरनरे विप्रभवति । स एवैताँल्लोकान् रचयितुमलं सापि च महान् कृपाधारोऽयं सुखयति नमोऽनन्त शिव ते ॥ 26॥ भवन्तं देवेशं शिवमितरगीर्वाणसदृशं प्रमादाद्यः कश्चिद्यदि यदपि चित्तेऽपि मनुते । स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं ध्रुवं देवाराध्यामितगुण नमोऽनन्त शिव ते ॥ 27॥ प्रदोषे रत्नाढ्ये मृदुलतरसिंहासनवरे भवानीमारूढामसकृदपि संवीक्ष्य भवता । कृतं सम्यन्नाट्यं प्रथितमिति वेदोऽपि भवति प्रभावः को वाऽयं तव हर नमो दीप शिव ते ॥ 28॥ स्मशाने सञ्चारः किमु शिव न ते क्वापि गमनं यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान् । विभुं नित्यं शुद्धं शिवमुपहतं व्यापकमिति श्रुतिः साक्षाद्वक्ति त्वयमपि नमः शुद्ध शिव ते ॥ 29॥ धनुर्मेरुः शेषो धनुवरगुणो यानमवनि\- स्तवैवेदं चक्रं निगमनिकरा वाजिनिकराः । पुरोलक्ष्यं यन्ता विधिरिषुहरिश्चेति निगमः किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते ॥ 30॥ मृदुः सत्त्वं त्वेतद्भवमनघयुक्तं च रजसा तमोयुक्तं शुद्धं हरमपि शिवं निष्कलमिति । वदत्येको वेदस्त्वमसि तदुपास्यं ध्रुवमिदं त्वमोङ्काराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥ 31॥ जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि प्रवृत्तिं व्यापारं पुनरपि सुषुप्तिं च सकलम् । त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो वदत्यद्धा सर्वः शिव इति नमः स्तुत्य शिव ते ॥ 32॥ त्वमेवालोकानामधिपतिरुमानाथ जगतां शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् । त्वदन्यो निर्वाणं तट इति च निर्वाणयतिर\- प्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते ॥ 33॥ तवैवांशो भानुस्तपति विधुरप्येति पवनः पवत्येषोऽग्निश्च ज्वलति सलिलं च प्रवहति । तवाज्ञाकारित्वं सकलसुरवर्गस्य सततं त्वमेकः स्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥ 34॥ स्वतन्त्रोऽयं सोमः सकलभुवनैकप्रभुरयं नियन्ता देवानामपि हर नियन्तासि न परः । शिवः शुद्धा मायारहित इति वेदोऽपि वदति स्वयं तामाशास्य त्रयहर नमोऽनन्त शिव ते ॥ 35॥ नमो रुद्रानन्तामरवर नमः शङ्कर विभो नमो गौरीनाथ त्रिनयन शरण्याङ्घ्रिकमल । नमः शर्व श्रीमन्ननघ महदैश्वर्यनिलय स्मरारे पापारे जय जय नमः सेव्य शिव ते ॥ 36॥ महादेवामेयानघगुणगणप्रामवसतन्\- नमो भूयो भूयः पुनरपि नमस्ते पुनरपि । पुराराते शम्भो पुनरपि नमस्ते शिव विभो नमो भूयो भूयः शिव शिव नमोऽनन्त शिव ते ॥ 37॥ कदाचिद्गण्यन्ते निबिडनियतवृष्टिकणिकाः कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना । अनन्तैराकल्पं शिव गुणगणश्चारुरसनै\- र्न शक्यं ते नूनं गणयितुमुषित्वाऽपि सततम् ॥ 38॥ मया विज्ञायैषाऽनिशमपि कृता जेतुमनसा सकामेनामेया सततमपराधा बहुविधाः । त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥ 39॥ प्रमादाद्ये केचिद्विततमपराधा विधिहताः कृताः सर्वे तेऽपि प्रशममुपयान्तु स्फुटतरम् । शिव श्रीमच्छम्भो शिवशिव महेशेति च जपन् क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम् ॥ 40॥ इति स्तुत्वा शिवं विष्णुः प्रणम्य च मुहुर्मुहुः । निर्विण्णो न्यवसन्नूनं कृताञ्जलिपुटः स्थिरम् ॥ 41॥ तदा शिवः शिवं रूपमादायोवाच सर्वगः । भीषयन्नखिलान्भूतान् घनगम्भीरया गिरा ॥ 42॥ मदीयं रूपममलं कथं ज्ञेयं भवादृशैः । यत्तु वेदैरविज्ञातमित्युक्त्वाऽन्तर्दधे शिवः ॥ 43॥ ततः पुनर्विधिस्तत्र तपस्तप्तुं समारभत् । विष्णुश्च शिवतत्त्वस्य ज्ञानार्थमतियत्नतः ॥ 44॥ तादृशी शिव मे वाच्छा पूजयित्वा वदाम्यहम् । नान्यो मयाऽर्च्यो देवेषु विना शम्भुं सनातनम् ॥ 45॥ त्वयापि शाङ्करं लिङ्गं पूजनीयं प्रयत्नतः । विहायैवान्यदेवानां पूजनं शेष सर्वदा ॥ 46॥ इति श्रीस्कन्दपुराणे विष्णुविरचितं शिवमहिमस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}