% Text title : Gayatrikrita Shivamantrapraptyagrahah % File name : shivamantraprAptyAgrahaHgAyatrIkRRita.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 2| 33-56 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gayatrikrita Shivamantrapraptyagrahah ..}## \itxtitle{.. गायत्रीकृतशिवमन्त्रप्राप्त्याग्रहः ..}##\endtitles ## भगवन् देवदेवेश भर्ग संसारभर्जक । प्रसीद करुणा सिन्धो वरं देहि ममेप्सितम् ॥ 1॥ मन्त्रः शिवपदाभावे जपायोग्य इति श्रुतिः । प्रसिद्धा सा श्रुतिस्तावत् मान्या धन्यस्य केवलम् ॥ 2॥ मन्त्रे शिवपदं यत्र तेन सिद्धिः प्रजायते । अतो मुनीश्वराः सर्वे शिवमन्त्रजपोत्सुकाः ॥ 3॥ शिवमन्त्रे विद्यमाने सर्वविद्याप्रकाशके । अविद्यानाशके तस्मिन् अन्यो मन्त्रो न विद्यते ॥ 4॥ (जप्यते, जायते) व्यर्थायासप्रदा मन्त्राः शिवशब्दविवर्जिताः । अतस्तैर्बहुधा जप्तैः अल्पं वा न फलं ध्रुवम् ॥ 5॥ नीरसैस्तरुभिः पुष्पं न फलं वा यथा तथा । शिवमन्त्रान्यमन्त्रेण प्रजप्तेनापि किं फलम् ॥ 6॥ किं वन्ध्या जरठा पुत्रं सूते विद्याविशारदम् । तथा मन्त्रास्तु ते वन्ध्याः शिवनामविवर्जिताः ॥ 7॥ शिवनामस्वरूपेण दोहदेन महेश्वर । फलं भक्तितरुः सूते भक्तिसिक्तः पुनः पुनः ॥ 8॥ शिवनामप्रवेशेन मन्त्रो भाति यथा रविः । उदयाचलमासाद्य सहस्रकिरणोऽपि सन् ॥ 9॥ शिवमन्त्राभावबद्धो न फलायोपयुज्यते । मन्त्राकारं दिनं भानुमपेक्ष्यासाद्य भासते ॥ 10॥ मन्त्ररूपदिनस्यायं भर्गशब्दस्तु भास्करः । दिनं न भास्कराभावे दिनत्वमपि यास्यति ॥ 11॥ यथा तथा मन्त्रताऽपि मन्त्रे तेन विना तु न । सृष्टं शिवपदं पूर्वं त्वया तावन्महात्मना ॥ 12॥ तद्यत्र मन्त्रे न भवेत् स मन्त्रो जप्य एव न । कण्ठे मङ्गलसूत्रं चेन्न नारी मङ्गलावहा ॥ 13॥ तथैव मन्त्रविद्याऽपि मङ्गलाय न तं विना । शिवमन्त्रस्तु मन्त्राणां तावन्मङ्गलसूत्रवत् ॥ 14॥ जातो मङ्गलदानाय किमन्यैः साधनैरपि । रत्नभूषणयुक्तापि न रण्डा भाति सर्वथा ॥ 15॥ विना मङ्गलसूत्रेण तथा मन्त्रो न तं विना । किं तया क्रियते धेन्वा न दोग्ध्री न च गर्भिणी ॥ 16॥ शिवमन्त्रविहीनेन जप्तेन मनुनाऽपि किम् । या गौः सगर्भा सा पोष्या साधनैर्विविधैस्तथा ॥ 17॥ शिवमन्त्रेण संयुक्तो मनुर्जप्यो मनीषिभिः । शिवमन्त्रात्मकं रत्नं मन्त्रः प्राप्य विराजते ॥ 18॥ यथा धरा रत्नगर्भा फलं सूते मनोहरम् । पतिव्रताऽपि या नारी पुत्रहीना न राजते ॥ 19॥ तथा शिवपदाभावे मन्त्रविद्या न राजते । मन्त्रो मन्त्रत्वमाप्नोति शिवमन्त्रप्रवेशनात् ॥ 20॥ तदभावे स मन्त्रः स्यादमन्त्रः केवलः शिवः । महिमा शिवशब्दानां न ज्ञातुं शक्यते मया ॥ 21॥ वेदैरपि न विज्ञातो मुनिभिश्च सुरैरपि । मन्मन्त्रे जपयोग्यत्वं नास्तीति मुनिभिः प्रभो ॥ 22॥ न जपाय प्रयुक्तोऽयं मनो दुःखमिदं मम । एतद्दुःखविनाशस्तु त्वत्प्रसादं विना कथम् ॥ 23॥ त्वयि प्रसन्ने भगवन् अप्राप्यमपि किं प्रभो । यन्न वेदैरपि ज्ञातं तव रूपं महेश्वर ॥ 24॥ ॥ इति शिवरहस्यान्तर्गते गायत्रीकृतशिवमन्त्रप्राप्त्याग्रहः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 2| 33\-56 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 2. 33-56 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}