% Text title : Shri Shankaravishnuproktam Shivanamamahimanuvarnanam % File name : shivanAmamahimAnuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 20 | वावृत्तश्लोकाः ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shankaravishnuproktam Shivanamamahimanuvarnanam ..}## \itxtitle{.. श्रीशङ्करविष्णूप्रोक्तं शिवनाममहिमानुवर्णनम् ..}##\endtitles ## श्रीशङ्करः \- शिवनामसुधापाने प्रीतिः स्यात् कस्यचिद्भुवि । अपारपुण्यपुञ्जस्य सा नान्यस्येति निश्चयः ॥ 70॥ मनुष्यदेहमासाद्याप्यास्वाद्य मुहुरादरात् । शिवनामसुधां धन्यः प्रयाति शिवमेव सः ॥ 71॥ स्वाधीना रसना शिवामृतरसं पातुं प्रवृत्ता कथं नासीदेव दुरात्मना कथमिदं भाग्यं महाघान्वये । को वा जीवति तत्सुधाशनमहोरात्रं क्षणं वा सकृत् यस्य स्यादघकोटिनाशकतया ख्यातं स वन्द्यः सुरैः ॥ 72॥ अघकोटिविनाशनाय दक्षं शिवनाम श्रुतमेकमेव वेदैः । अनुवारमिदं जनाः कथं वा न वदन्ति स्मृतिमात्रतोऽपि मुक्तेः ॥ 73॥ मुक्ताफलामलमिदं शिवनाम लोके सृष्टं शिवेन सकलार्तिविनाशनाय । तत्कोऽपि पुण्यपुरुषः श्रवणे निधाय नृत्यत्युमापतिपदाम्बुजदर्शनाय ॥ 74॥ नामानि सन्ति बहुधा गिरिशस्य तानि तुल्यानि नैव शिववर्णयुगेन तत्र । प्रीतिः शिवस्य शिवरूपमिति प्रसिद्धं नामापि तद्रुचिकरं खलु शङ्करस्य ॥ 75॥ शिवा वाणी लोके शिवपदसमेता शिवपदं ददात्युक्ता तावत् स्मरणपथमाप्तापि शिवदा । अतो धन्यैर्नित्यं शिव शिव शिवेति प्रजनने नयन्त्यायुः प्रायः शिवपदसरोजार्चनबलात् ॥ 76॥ यो वक्तुं यतते शिवाक्षरयुगं सायं प्रगे वा मुदा मध्याह्नेऽपि समर्चयन्ति विबुधाः सर्वे मुनीन्द्रा अपि । तस्मादभ्यधिको न कोऽपि भुवनेष्वालोडितं भूतलं ब्रह्माण्डान्यखिलानि तावदसकृन्नालोडितान्येव किम् ॥ 77॥ जम्बूद्वीपे जन्म सम्प्राप्य को वा जारादन्यो जारजादप्यपारः । शैवं वक्तुं नाम वै चाद्य तस्य पापिष्ठानां तत्र तावन्न भक्तिः ॥ 78॥ आकण्ठं शिवनामधेयसुसुधां पीत्वातिपीनो मुदा यो वा नृत्यति शङ्गलिङ्गनिलये तत्पादपद्मं सुराः । दृष्ट्रवैव प्रणताः स्तुवन्ति बहुधा तत्पादुकाराधने राधामाधवयोर्विधेरपि मनस्तावत्प्रवृत्तं मुहुः ॥ 79॥ तञ्जन्मैव मनोहरं च सुकरं चानन्ददं सर्वदा यस्य स्याद्रसना शिवाक्षरसुधापानप्रवृत्ता मुहुः । तन्माता सुभगा पिता च सुभगस्तस्यैव तत्पादुके लोकानामुपकारिके स्मृतिपदं प्राप्ते विमुक्तिप्रदे ॥ 80॥ अघकोटियुतोऽपि दैवयोगात् शिवनामस्मरणेन पूत एव । स पुनाति जगत्त्रयं सकृद्वा श्रुत एव स्मृत एव वा विशेषात् ॥ 81॥ शिवनामसमानमस्ति किं वा भुवनेषु प्रथितेषु भूतलेषु । गिरिसुन्दरकन्दरेषु भूयोऽप्यटनेनापि न लभ्यते समानम् ॥ 82॥ शिवाभिधानामृतपानपीनानदीनमानानभिमानगानान् । पश्यत्यवश्यान् शमनोऽपि नत्वा नारायणस्तान् कमलासनोऽपि ॥ 85॥ शिवपदं पदमीप्सितसम्पदां पदमिदं पदमात्मसुखस्य च । अपदमेतदहो सकलापदां पदमनुत्तममुक्तिपदं पदम् ॥ 86॥ सुधाधाराकारा शिवपदसरूपाऽपि भुवने तया जन्मापायो न भवति जनिः किं शिवपदे । श्रुते जन्मापायो भवति न जरा नापि मरणं स्मृते मुक्तिस्तेनेत्यपि वदति वेदोऽपि सततम् ॥ सुधाराशिः कोऽयं विजयति(?)शिवाख्यात्मकतया महानन्दाकारान् जनयति सुधांशूनगणितान् । पुनस्तैरप्यन्थेऽप्यमृतकिरणा एव जनिताः समाहारस्तेषां शिवचरणपङ्केरुहगतः ॥ 88॥ न विज्ञातं सिद्धैः परममृतरूपं शिवपदं न वा देवैः कैरप्यपरमुनिसङ्घैरपि गणैः । न वा वेदैर्ज्ञातं शिवपदमिदं वेद स शिवो महानन्दाकारो निरुपमशिवज्ञानमहिमा ॥ 89॥ इदं तावद्रूपं शिवपदमिदं तावदमृतं परं नातः किञ्चित् जगति सकलाघक्षयकरम् । अनेनैवानन्दो भवति शिवपादाम्बुजरजः प्रसादात् केषाञ्चित् गिरिशचरणाम्भोजभजनात् ॥ 90॥ न जानीमस्तत्वं शिवपदमहिम्नः परमिदं परां मुक्तिं दास्यत्यनुपदमविज्ञातविभवम् । कृतं वा केनापि श्रुतमपि किमेतादृशमिदं पुरा सृष्टं दिव्यं जनिमरणनाशार्थमनिशम् ॥ 91॥ अहो कल्पान्ते वा न भवति कथञ्चिद्विवरणं महाकुम्भीपाकप्रभृतिषु महाक्लेशविरतिः । अकस्मादेतस्मात् जननमरणापायजनको महारोगापायो भवति शिवशब्दस्मरणतः ॥ 92॥ यद्गोपनीयं बहुभिः प्रयत्नैः तन्नामरत्नं तदिदं शिवस्य । कण्ठे सदा तिष्ठति यस्य तस्य पादाम्बुजाराधनतोऽपि मुक्तिः ॥ 93॥ न ज्ञायते शङ्करनामशक्तिः केनापि तद्वस्तुनिभं न वस्तु । इतः समस्तामयनाश एव स्यादित्यवश्यं भजनीयमार्यैः ॥ 94॥ स एव तावद्भुवि पावनश्च यः शङ्करं नाम मुहुर्मनःस्थम् । कृत्वा स्मरत्यन्वहमादरेण स एव तावत् परमोऽस्ति कश्चित् ॥ 95॥ शिवशब्दसमानशब्दमस्मिन् भुवने वेदगणेऽपि नैव विद्मः । अमुमेव महौषधं विदित्वा भुवि धन्याः प्रचरन्ति रोगहीनाः ॥ 96॥ मन्ये रोगविनाशनं शिवपदं धन्यैकभाव्यं सदा धन्यानामपि धन्यता शिवपदं धन्येषु धन्यं परम् । मन्ये तं शिवशब्द एवं सततं धन्यं करोति स्मृतः सद्यः पावयतीति तत्पदमहो दिव्यौषधं सौख्यदम् ॥ 97॥ किमौषधाभासविचारणेन दिव्यौषधे शङ्करनामरूपे । तिष्ठत्यपारामयनाशकेऽस्मिन् अन्यं न वाञ्छा विषयीकरोति ॥ 98॥ करोतु पापान्यमितानि किं तैः अपारसंसारमहामयेऽस्मिन् । किं तद्यतः शङ्करनामरूपं दिव्यौषधं तिष्ठति कण्ठभागे ॥ 99॥ संसाररोगहरणाय शिवाभिधानं दिव्यौषधं तन्मुहुरादरेण । संसेवनीयं सकलाघशान्तिः तेनैव संसारभयापहारः ॥ 100॥ संसाररोगमपहर्तुमशक्त एव यः कोऽपि शङ्करपदस्मरणानुरक्तः । तं तारयत्यनुदिनं पदमेकमेव तन्नान्यदिच्छति तदीयभयापनुत्त्यै ॥ 101॥ अहो केऽपि संसाररोगापहारप्रयासप्रवृत्ताः प्रमत्ताः परं ते । अनायाससिद्धेऽपि विश्वेशनाम्नि प्रकृष्टाघनाशाय के वा प्रवृत्ताः ॥ 102॥ संसाररोगविनिवारकमेकमेव दिव्यौषधं शिवपदाभिधमामनन्ति । तेनैव तस्य विलयो भवतीति सिद्धं सिद्धान्त एव मम तावदसंशयोऽत्र ॥ 103॥ विष्णुः \- शिवाख्या श्रुता तेन तस्पापराशिः महासर्परूपेण दग्धः प्रयाति । अतः पुण्यवानेव सोऽयं महात्मा मया पूज्य एव त्वयाऽप्यत्र काल ॥ 142॥ अनेनान्तकाले श्रुतं नाम शैवं तदेवाघकोटिप्रणाशाय शक्तम् । न तत्कृत्यमेतावदेवेति मन्ये शिवाग्रेऽपि नृत्यं करिष्यत्ययं हि ॥ 143॥ अयं पुण्यवानस्य पुण्यस्य नान्तो यतो नाम दिव्यं श्रुतं शाम्भवं हि । कथं वा न धन्योऽपि पूज्यश्च देवैर्महद्भाग्यमेतस्य सौभाग्यमेवम् ॥ 144॥ पुण्यानि सन्ति विविधानि तथापि किं तैरन्ते कृतान्त जनिदुःखकराणि तानि । पुण्यप्रणाशमुपयान्ति पुनश्च गर्भे वासो भवत्यपि पुनर्मरणं जनिश्च ॥ 145॥ एकं शङ्करनामरूपमनघं दिव्यास्त्रमत्यद्भुतं तद्येन श्रुतमन्ततः स्मृतमपि ध्यातं च दैवात् स तु । तेर्नैवाशु विनाशयत्यघकुलाकारान् रिपून् कोटिशः संसारार्णवलक्षणं रिपुमपि स्वच्छन्दवृत्तिः स्वतः ॥ 146॥ ध्यातं पुण्यमहाम्बुधिं जनयति ज्ञातं स्मृतं वा श्रुतं नामेदं यम शाम्भवं महदिदं शस्त्रं रिपूणां क्षये । संसारामयशत्रुरूपविलयोपायः परं तत्पदं मुक्तिं दातुमपि प्रवृत्तमसकृद् यद्वा सकृद्वा स्मृतम् ॥ 147॥ दत्तं शङ्करनामरूपममृतं सेव्यं सुरैः सर्वदा पुण्यैः सर्वसमाश्रयैर्मुनिवरैः सिद्धैः फणीन्द्रादिभिः । गन्धर्वैरपि किन्नरैर्नरवरैः संसारभूरिव्यथाव्यर्था\- यासकदर्थनाय बहुधा तत्तुल्यमन्यत्तु न ॥ 148॥ मुक्तिश्चेत् समवेक्षिता शिवपदध्याने रताः सन्ततं सन्तः सन्तु सहस्रशोऽपि निगमप्रोक्ताश्च धर्माः परम् । किन्तैर्मुक्तिरवाप्यते यदि भवेत् स्वर्गः परं तैर्भवेत् अन्ते जन्म जरा च मृत्युरपि तैर्मुक्तिः कथं वा भवेत् ॥ 149॥ शिवस्मरणलालसं यदि भवेत् तदा मानसं पुनर्न जनिसाध्वसं मरणसाध्वसं वा यम । ततस्तदमृतामृतं मृतजनस्य सञ्जीवनं जरामरणजन्मनामपि विनाशने साधनम् ॥ 157॥ ॥ इति शिवरहस्यान्तर्गते श्रीशङ्करविष्णूप्रोक्तं शिवनाममहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 20| वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 20. वावृत्तश्लोकाः .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}