शिवनिर्दिष्ट शिववन्दना

शिवनिर्दिष्ट शिववन्दना

ये मुक्तिदायक महेश पिनाकपाणे शम्भो गिरीश हर शङ्कर चन्द्रमौले । विश्वेश्वरान्धकरिपो पुरसूदनेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १८९॥ ये देवदेव जगदीश्वर पञ्चवक्त्र श्रीनीलकण्ठ वरदोत्तम विश्वबाहो । सोमाग्निभानुनयनामल शङ्करेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९०॥ ये शर्व भालनयनाखिलविश्वमूर्ते कल्याणभूधरधनुर्धर शूलपाणे । भर्ग त्रिलोचन भगाक्षिहराजरेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९१॥ ये विष्णुवल्लभ सदाशिव कालकाल कालाग्निरुद्र करुणाकर दीनबन्धो । कर्पूरगौर परमेश महेश्वरेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९२॥ ये वामदेव भवभञ्जन भूतिभूष भूतेश खण्डपरशो प्रमथाधिनाथ । विश्वाधिक त्रिदशवन्द्य सुरेश्वरेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९३॥ ये भक्तवत्सल जटापटलाबलम्बिबालेन्दुखण्ड रुचिमण्डलमण्डिताङ्ग । रत्नस्फुरद्भुजगराजविभूषणेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९४॥ ये भीम षण्मुखगुरो मृगशावहस्त शार्दूलचर्मवसनाव्यय सत्यन्ध । शैलाधिराजनिलय त्रिपुरान्तकेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९५॥ ये भीम रुद्र वृषभध्वज वीरभद्रभद्रावतार भगवन् भवभावरूप । निःसङ्ग निर्मल निरञ्जन निर्गुणेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९६॥ ये कालकूटविषभूरिभयार्तदेवसंरक्षकाद्य विषमाक्ष समस्तसाक्षिन् । सूक्ष्मातिसूक्ष्म शिव दक्षमखान्तकेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९७॥ ये यज्ञशासन वृषासन धर्मरूप यज्ञादिकर्मफलदायक यज्ञमूर्ते । सृष्टिस्थितिप्रलयकारण सात्विकेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९८॥ ये नीललोहित दिगम्बर कृत्तिवासः श्रीकण्ठ शान्त निरुपाधिक निर्विकार । मृत्युञ्जयाव्यय निधीश गणेश्वरेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ १९९॥ ये सोम साम्ब शिपिविष्ट जगन्निवास कैलासवास मुनिहृत्कमलाधिवास । सोमावतंस शितिकण्ठ शिवाप्रियेति मामर्चयन्त्यनुवदन्ति त एव धन्याः ॥ २००॥ (फलम्) मन्नामामृतपायिनः स्वजननीस्तन्यं पुनः सर्वथा नो काङ्क्षन्ति न चाप्नुवन्ति सततं मत्पादपद्मार्चकाः । मल्लिङ्गार्चनतत्पराः मम हिता मल्लोक एवानिशं सन्तिष्ठन्ति निरस्तदुःखनिकरा मद्भक्तवर्या मुदा ॥ २०१॥ मल्लिङ्गसम्पूजनसक्तचित्ता मद्भक्तपूजार्थमुपात्तवित्ताः । मन्नामसङ्कीर्तनपूतचित्ताः वसन्ति मन्नामसुधैकचित्ताः ॥ २०२॥ सन्तः क्वचित्सन्ति निशान्तमीशं स्वान्तःस्थितं सन्ततमर्चयन्तः । मामेव विश्वेशमनन्तमाद्यमवेद्यमेकं निगमान्तवेद्यम् ॥ २०३॥ ॥ इति शिवरहस्यान्तर्गते शिवनिर्दिष्ट शिववन्दना सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १ । १८९-२०२॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 1 . 189-202.. Notes: The source text has a numbering error from shloka 194 onwards that has been rectified for this webpage. Proofread by Ruma Dewan
% Text title            : Shivanirdishta Shivavandana
% File name             : shivanirdiShTashivavandanA.itx
% itxtitle              : shivavandanA (shivanirdiShTa shivarahasyAntargatA)
% engtitle              : shivanirdiShTa shivavandanA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 1 | 189-202||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org