% Text title : Shiva Puja StavaH % File name : shivapUjAstavaH.itx % Category : shiva, pUjA % Location : doc\_shiva % Author : jnAnashambhushivAchArya % Transliterated by : Dominic Goodall % Proofread by : Dominic Goodall, Ruma Dewan % Latest update : January 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shiva Puja Stava ..}## \itxtitle{.. shivapUjAstavaH ..}##\endtitles ## प्रातश्शङ्करचिन्तनस्नपनसंसेकासुसंरोधनै\- स्सन्ध्यासंस्मृतिमार्जनाघशमनोपस्थानसन्तर्पणैः । द्वारस्यार्चनयागधामगतविघ्नोद्वासनाद्यैः प्रभो\- र्यश्श्रीमान्यजनं करोति भवतस्तस्यैव सिद्धिद्वयम् ॥ 1॥ एकैवार्थत ईशशक्तिरमिता याऽनेकरूपा शिवा कालोपाधिवशाद्द्विजास्त्वनुदिनं ब्राह्म्यादिरूपेण ताम् । ध्यायन्त्यत्र तु निर्मलात्मशिवयोस्सन्धिश्च शैवी परा सन्ध्यातश्शिव एव साधकवरैर्ध्येयः सदा निर्मलः ॥ 2॥ प्रातस्स्मरामि हृदयाब्जखमध्यसंस्थं चन्द्रार्कमार्गविरहोदितचित्स्वरूपम् । ध्येयं सदा मुनिवरैरपवर्गसिद्ध्यै विश्वात्मकं सदसदन्तमनन्तमीशम् ॥ 3॥ मध्यन्दिने शतसहस्रनिशाकराभं विश्वेश्वरं परमकारणमप्रमेयम् । शम्भुं सदोदितममायवियत्स्वरूपं कोदण्डमध्यनिलयं नियतं स्मरामि ॥ 4॥ ब्रह्माक्षरं निशिमुखेऽमृतसागराभं विश्वाधिपं शिवमनूत्थितनादसंस्थम् । बोधामृतं करणकारणकार्यहीनं तं ब्रह्मरन्ध्रनिलयं नियतं स्मरामि ॥ 5॥ तेजोनिधानमचलं शिवमर्धरात्रे नित्यं निरस्तविषयैः परमार्थदृग्भिः । विज्ञेयमव्ययमचिन्त्यमभावनीय\- मुन्मन्यतीतविषयं सततं स्मरामि ॥ 6॥ क्ष्मादिग्रन्थ्यन्ततत्त्वक्रमनिहितपदाक्रान्तसंशुद्धविद्या तत्त्वान्तव्यापिसादाशिवविशदपदं भावयन्नात्मरूपम् । शैवज्ञानप्रसिद्धप्रवरविधिगताशेषसत्कृत्यकारी जीवं हृद्येव कुर्याद्रविशशिदहनव्योमशक्त्यन्तरस्थम् ॥ 7॥ आयामैश्श्वनस्य भौतिकमलं देहं कलाभिस्सुधीर्यः पञ्चाध्वविसर्पिणीभिरनिशं संशोद्ध्य तच्छम्बरैः । मन्त्रालङ्कृतदेहभृन्निशि दिवा सन्ध्यासु सन्तोषय\- न्नर्चाहोमसमाधिभिश्शिवमसौ संयाति शैवं पदम् ॥ 8॥ य एष देवो महतो महीयानणोरणीयान्भवभीरुभिस्सः । ज्ञेयश्शिवस्सर्वगतस्शरीरे ध्येयस्स पूज्यश्शिवलिङ्गमध्ये ॥ 9॥ हृत्पद्माख्यशिवालये मनसिजे तत्कर्णिकाख्ये क्रिया\- पीठे ज्ञानमयं विशुद्धमनसा संस्थाप्य नादात्मना । लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुन्ः वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः ॥ 10॥ प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः प्रत्याहारमयेन सोमहविषा सौषुम्नजापेन च । तच्चित्ते बहुधारणाभिरमलध्यानोद्भवैर्भूषणै\- स्तत्साम्याणुनिवेदनेन यजते धन्यस्स एवामलः ॥ 11॥ चन्द्रस्राविसुधामयेन हविषा नाभिस्थकुण्डेऽनलं सन्तर्प्येशमयं शिवास्पदगतव्योम्नि स्थिते सर्वगे । कन्दोद्भूतशिवाणुनादशिखया वृत्त्यात्मसंवेदनं शैवे ज्योतिषि यः करोति पुरुषो मुक्तस्स एवाक्षयः ॥ 12॥ यथावदात्माश्रयवस्तुमन्त्रस्वायत्तलिङ्गादिषु शोधितेषु । सिद्धान्तमार्गस्थितसाधकानां त्वत्पूजनं नात्र विलोमतोऽस्तु ॥ 13॥ धारिकाभिधशक्तिबीजमनन्तपङ्कजकुड्मलं पुण्यबोधविरागभूतिपदं विलोमचतुष्टयम् । गात्रकं छदनद्वयं कमलं सकेसरकर्णिकं शक्तिमण्डलसङ्घयुक्तमहं नमामि शिवासनम् ॥ 14॥ पृथ्वीकन्दं कालतत्त्वान्तनालं लोकौघं तत्कण्टकं भावसूत्रम् । (लोकौट्टं) ग्रन्थिग्रन्थिं शुद्धविद्यासरोजं विद्येशानारूढपत्राष्टकं च ॥ 15॥ वामादिशक्तिगतकेसरकर्णिकाढ्य\- मर्कादिबिम्बसहितं वरयोगपीठम् । तत्र स्थितं हृदयमन्त्रगतात्ममन्त्र मूर्तिं च बिन्दुगतमीशमहं नमामि ॥ 16॥ तत्कन्दं शतकोटियोजनमितं नालं परार्धान्तकं ग्रन्थिः कोटिपरार्धपश्चिमसहस्रोऽब्जं च तल्लक्षकम् । मूर्तिस्तस्य च कोटिरीश्वरमयी तस्यार्बुदस्यार्बुदा\- म्भोजं मन्त्रमयं सदाशिववपुस्तद्वानमेयस्शिवः ॥ 17॥ यस्यामौषधभूषणध्वनिमयी मूर्तिः परा बैन्दवी ध्येया शङ्करमन्त्रतन्त्रनिरतैर्ज्ञानक्रियाङ्गी शिवा । सर्वैश्वर्यसुखप्रदा निरुपमा सादाशिवी निर्मला नादाख्याय सदाशिवाय महते शान्ताय तस्मै नमः ॥ 18॥ ध्येयस्सदा गगनमण्डलमध्यवर्ती निर्विघ्नशुद्धशिवयोगिहृदम्बुजस्थः । ईशोर्ध्वनिष्कलशिवान्तवपुस्सदेशो बिन्दुस्स्वरोद्भवकलाभुवनेशगर्भः ॥ 19॥ योऽसावीशानमूर्धा नरमुखकमलोऽघोरहृद्वामगुह्य\- स्सद्योमूर्तिः पुरेशाननहृदयपदष्षड्विधाध्वस्वरूपः । भूताम्भोराशिसिद्धिस्मरभुजगकलाक्ल्लिप्तदेहः क्रियेच्छा दृङ्मासार्धाम्बकं तं कबिलगतमहं नौमि विद्याशरीरम् ॥ 20॥ श्वेतासृक्कृष्णपीतस्फटिकशशिसुवर्णारुणालयग्निवर्णइ\- र्ब्रह्माङ्गैर्व्यक्तमूर्तिर्भवहरशिवसंयोगतस्स्फाटिकाभः । ऐक्यान्मन्त्रार्थयोरित्यखिलशिवमतेष्वाह सर्वार्थहेतु\- र्वक्त्राणां वर्णभेदश्चिदचिदधिपतेश्चित्रमेतत्स्वरूपम् ॥ 21॥ ईशानेन वियन्मयेन धवलप्रख्येन सर्वप्रभो\- र्व्याप्तं वक्त्रचतुष्टयं पुरुषहृद्गुह्याजमन्त्रात्मकम् । तेनेदं धवलप्रभं शिवविदः पूर्वादिकाष्ठाभृतां वर्णानुग्रहहेतुतः प्रतिमुखं पीतादिवर्णं विदुः ॥ 22॥ ईशतत्पुरुषाघोरवामाजवदनं शिवम् । बालयौवनवृद्धस्त्रीनराकारं नमाम्यहम् ॥ 23॥ त्रिशूलखट्वाङ्गधरस्सशक्तिर्वराब्जहस्तोऽभयपाणिरीशः । सेन्दीवराहिर्डमरुप्रसक्तस्सबीजपूरस्सुभगोऽक्षसूत्री ॥ 24॥ बोधानन्दमयी विभोर्भवभयप्रध्वंसकृच्छक्तय\- स्तिस्रस्ताः परिणामतश्च विवृतिर्निश्शेषबीजस्य हि । तत्पूर्णं प्रकृतिः कलाद्यभिमुखी दीर्घाक्षसूत्रं मन\- श्शम्भोरस्त्रनिकाय आगमपरैर्ज्ञेयः परो नापरः ॥ 25॥ ईशानं सर्वासां विद्यानामीश्वरं च भूतानाम् । ब्रह्माधिपतिं ब्रह्मत्वान्निष्कलरूपं सदाशिवं नौमि ॥ 26॥ तत्पुरुषं भक्तानां शैवज्ञानप्रदं महादेवम् । रुद्रं शिवत्वसिद्ध्यै तत्त्वप्रेरकमहं वन्दे ॥ 27॥ अथघोरमघोरं पशुपाशनिराकरणं घोरघोरतरम् । सर्वस्माच्छरणमहं शर्वं बहुरूपिणं वन्दे ॥ 28॥ वामं ज्येष्ठं रौद्रं कलविकरणं बलविकरणं कान्तम् । बलप्रमथनं सर्वभूतदमनं मनोन्मनमहं वन्दे ॥ 29॥ सद्योजातं सर्वज्ञं प्रणतानां भवभयापहरम् । अतिभवयोजकममलं भवोद्भवं नौमि जगदधिपम् ॥ 30॥ श्रीमन्मूलमनूत्थनादशिखया ब्रह्मादिसादाशिव\- स्थानत्यागगतिक्रमोर्ध्वविलसद्व्योमान्तसंस्थाय ते । बोधानन्दमयाय सर्वविभवे नित्याय विश्वात्मने शुद्धायामलतेजसे च महते तस्मै परस्मै नमः ॥ 31॥ चन्द्रयुग्मगुणार्धमात्रतदर्धतद्दलषोडश व्द्युत्तरत्रिदशाब्धिषष्टिभुजङ्गमश्रवणक्षमा । दर्शनेषुकरांशभावमितोन्मनी परमासनं यस्य तं प्रणतोऽस्मि निष्कलमव्ययं परमं शिवम् ॥ 32॥ आदिपञ्चममृत्युभूषणचन्द्रखण्डगुणाश्रदृ\- ग्भानुगध्वनिसीरभास्करसेन्दुवृत्तहलाकृतिः । सांशुमत्रिशिखद्विबिम्बगतद्विकुब्जग उन्मना (सांशुमत्त्रिशिखद्विबिम्बगतद्विकुब्जग) पातु वस्सकलापरस्सकलाकलस्सकलस्शिवः ॥ 33॥ निष्कलं शिवरुद्रपुद्गलभूषणार्धहिमांशुम\- द्रोधिदण्डतदन्तशक्तिचतुष्टयेश्वरयोगिनम् । शङ्करं वसुसागराङ्गुलचारिणं रसशून्यगं सर्वमन्त्रपतिं प्रासादमहं नतोऽस्मि षडध्वगम् ॥ 34॥ चिद्व्यक्तिसंस्थित्यवलोकरोधैर्मुद्रोत्तरैरङ्गशिवैकभावैः । पाद्याचमार्घ्यप्रसवप्रदानैस्त्वदर्चनं जन्मफलं महेश ॥ 35॥ आवाहनं स्वात्मनि चित्प्रकाशस्तत्र स्थितिस्स्थापनमीश्वरस्य । सान्निध्यमात्मेश्वरसन्निधानं संरोधनं स्वस्य शिवे निरोधः ॥ 36॥ नमोऽस्तु संज्ञानहृदे भवाय नमो गुणैश्वर्यविशिष्टमूर्तये । नमोऽपराधीनवशित्वरूपशिखाय तेजः कवचात्मने नमः ॥ 37॥ नमः पशूनां मलकृतनक्षमासहप्रतापास्त्रधराय शूलिने । नमोऽविकाराय षडङ्गमूर्तये सदाशिवायामृतरूपिणे नमः ॥ 38॥ स्वभावशुद्धस्य शिवस्य पाद्यमाचाममात्मीयविशुद्धिहेतोः । अर्घ्यप्रदानं कुसुमार्पणं च सदेशधामाप्तिनिमित्तमेतत् ॥ 39॥ स्नानं स्वात्ममलापहं शुभमयैर्गन्धैस्समालेपनं सद्वस्त्राभरणं सुगन्धिकुसुमैर्मालाभिरभ्यर्चनम् । सालङ्कारसदाशिवस्य विधिवद्धूपप्रदानं त्वणो\- र्भोगार्थं हि सदेशधाम्नि विमलं दीपं शिवज्ञानदम् ॥ 40॥ शुचीशरक्तपानिलेन्द्रमृत्युकेन्दुसंस्थितान् पयोधरार्कवातवह्निसन्निभानिनेक्षणान् । युगाननान्वराभयत्रिशूलशक्तियुक्करान् नमश्शिवाङ्गसम्भवान्हृदादिमन्त्रविग्रहान् ॥ 41॥ भोगाङ्गार्चनमात्मनश्शिवगुणप्राप्त्यर्थमैक्यं प्रभो\- रङ्गानां पुनरर्चकस्य शिवसंयोगाय शुद्धात्मनः । तृप्तस्यान्ननिवेदनाम्बुमुखवासादिप्रदानं मन\- स्तृप्त्यर्थं शिवभावमङ्गलकरं चित्रं तवार्चाफलम् ॥ 42॥ (तत्रार्चाफलम्) पवित्रभूतस्य पवित्रदानं तापत्रयघ्नं सकलार्थसिद्ध्यै । जपश्च भक्त्या प्रणतिश्शिवस्य ब्रह्मेन्द्रविष्ण्वादिपदत्वहेतुः ॥ 43॥ अर्चने सकलं जपे सकलाकलं सततोदितं निष्कलं सकलाध्वगं परिपूर्णमात्मसमर्पणे । व्योम्नि सुस्फटिकप्रभं भवने कलासहितं हरं यो हि वेत्ति परं शिवं शिव एव सोऽस्त्र न संशयः ॥ 44॥ भूयःपूजनमीशसन्निधिकरं सम्प्रार्थनं स्वेशयो\- रन्योन्यं त्ववलोकनाय भुवने भोगाय सादाशिवे । ईशाग्न्यर्चनमर्पणं क्षपयितुं बन्धत्रयं कर्मणो\- ज्ञेयं स्वात्मनिवेदनं परशिवे स्थित्यर्थमेवात्मनः ॥ 45॥ अशुद्धतत्त्वौघबहिष्क्रियार्थे (आर्थं) पराङ्मुखार्घ्ये परमेश्वरस्य । (पराङ्मुखार्घ्यं) यस्मिन्नवस्थानकरं विसर्गे (विसर्गं) कुर्वन्स शैवं पदमभ्युपेति ॥ 46॥ विप्रोत्तुङ्गश्चोलदेशी च सूरि\- श्शम्भोः पूजास्तोत्रमेतत्पवित्रम् । सिद्धान्तज्ञो ज्ञानशम्भुश्शिवोक्त्या चक्रे भक्त्या भुक्तये मुक्तये च ॥ 47॥ इति ज्ञानशम्भुशिवाचार्यप्रणीतः शिवपूजामूलश्लोकस्समाप्ताः । ## Encoded by Dominic Goodall Proofread by Dominic Goodall, Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}