% Text title : Shivapujanamahima % File name : shivapUjanamahimA.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 1 | 17-51 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivapujanamahima ..}## \itxtitle{.. shivapUjanamahimA ..}##\endtitles ## शिवपूजनमुत्कृष्टं सर्वसिद्धिप्रदायकम् । तदेव न कृतं तस्य जन्म तावन्निरर्थकम् ॥ 17॥ शिवप्रसादलब्धानि धनधान्यादिकान्यतः । तैरर्चनं महेशस्य कृत्वा मुक्तिमवाप्नुयात् ॥ 18॥ तदीयमेव दत्वापि तस्मै भाग्यमनुत्तमम् । प्राध्यमित्येव यत्नेन कर्तव्यं शिवपूजनम् ॥ 19॥ विना न पुण्यपुञ्जेन भक्तिर्मृत्युञ्जयार्चने । अतः पुण्यात्मना नित्यं कर्तव्यं शिवपूजनम् ॥ 20॥ शिवार्चनेन विज्ञेयः पुण्यवानिति मानवः । तदभावेन विज्ञेयो महापातकवानिति ॥ 21॥ अतः स दूरतस्त्याज्यो यो नार्चयति शङ्करम् । तत्संयोगाभिलापाद्यैर्मानवः पापवान् भवेत् ॥ 22॥ येन केनापि रूपेण शरीरं प्राप्य मानवः । शिवार्चनपरो भूयात् स भूयः पुण्यवान् भवेत् ॥ 23॥ शिवार्चनपरो मर्त्यः प्रणतः संस्तुतः स्मृतः । हरत्यघान्यनन्तानि घोराणि विविधान्यपि ॥ 24॥ घोरपापवनस्यायं कुठारः शङ्करार्चकः । अतः सर्वप्रयत्नैश्च कर्तव्यं शिवपूजनम् ॥ 25॥ अतः परं त्वयोन्मादः परित्याज्यः प्रयत्नतः । शिवपूजां कुरु प्रीत्या तव मुक्तिर्भविष्यति ॥ 26॥ शरीरं शिवपूजायै यौवने दक्षमित्यतः । प्रयत्नेन महादेवं पूजयस्व यथोचितम् ॥ 27॥ स्नानं कुरु प्रयत्नेन शिवकुण्डे शिवोदके । उद्धूल्य भस्मनाङ्गानि त्रिपुण्ड्र च प्रयत्नतः ॥ 28॥ शिरोललाटवक्षःसु स्कन्धे च मणिबन्धने । कूर्परे नाभिदेशेच पार्श्वयोर्गण्डमण्डले ॥ 29॥ ऊरुप्रदेशे गुल्फेच त्रिपुण्ड्रं धारयेन्मुहुः । रुद्राक्षधारणं कार्यं द्वात्रिंशत् कण्ठमालया ॥ 30॥ शिखायामेकमेव स्यात् द्विचत्वारिंशदुत्तमाः । रुद्राक्षाः शिरसा धार्याः कर्णयोर्द्वादश द्वयोः ॥ 31॥ शतत्रयं तूपवीते बाह्वोः षोडश षोडश । चतुर्विंशति रुद्राक्षाः द्वयोस्तु मणिबन्धयोः ॥ 32॥ अष्टोत्तरशतैरेव रुद्राक्षैर्जपमालिका । तया पञ्चाक्षरं जप्त्वा शैवः शिवमवाप्नुयात् ॥ 33॥ त्रिभिराचमनं स्त्रीणां पुंसामिव यथाविधि । भवाद्यैर्नामभिर्यद्वा शिवपञ्चाक्षरेण वा ॥ 34॥ पश्चात् कुशासने स्थित्वा यद्वा व्याघ्राजिनादिषु । उदङ्मुखः प्राङ्मुखो वा पूजयेद्गिरिजापतिम् ॥ 35॥ पञ्चामृताभिषेकाद्यैः कर्पूरादिसमन्वितैः । जलैः फलोदकैरीशं आम्रादिकरसैरपि ॥ 36॥ शुद्धोदकैः कवोष्णैर्वा शीतलैर्वा मनोहरैः । पश्चात् दुकूलवसनैः पूजयित्वा सदाशिवम् ॥ 37॥ सुगन्धचन्दनेनापि पूजयेद्गिरिजापतिम् । बिल्वपत्रैरक्षतैश्च प्रफुल्लकुसुमैरपि ॥ 38॥ मन्दारादिप्रसूनानां मालिकाभिः समर्चयेत् । पश्चाद्धूपय धूपैश्च दीपैः कर्पूरसम्भवैः ॥ 39॥ ओदनैराज्यसंयुक्तैः शाकसूपसमन्वितैः । परमान्नैर्घृतयुतैः शर्कराराशिसंयुतैः ॥ 40॥ लड्डुकैर्वटुकैराज्यैः अपूपैर्मण्डकादिभिः । भक्ष्यैर्लेह्येश्च चोष्यैश्च पेयैश्च विविधैरपि ॥ 41॥ कदलीनारिकेलाद्यैः अपारैः फलमण्डलैः । इक्षुदण्डैश्च मण्डैश्च दधिक्षीररसोद्भवैः ॥ 42॥ दध्योदनैश्च क्षीरैश्च दधिर्पूरैर्मनोरमैः । सुगन्धजलपूरैश्च नवेक्षुरसपूरकैः ॥ 43॥ द्राक्षाराशिरसैरेता लवङ्गपरिवेष्टितैः । अन्यैरपि रसद्रव्यैः पूजयित्वा महेश्वरम् ॥ 44॥ पश्चादाभरणं दद्यात् रत्नराशिविराजितम् । पुनर्वस्त्राणि रम्याणि रत्नछत्रादिकं तथा ॥ 45॥ दर्पणं चारु व्यजनं चामीकरविराजितम् । चामरं पुष्पमालाश्च पताकाश्च मनोहराः ॥ 46॥ देयं कर्पूरदीपानां नीराजनमनुत्तमम् । पश्चादास्वेदमीशाय प्रणतो नर्तनोत्सवैः ॥ 47॥ रुद्राध्यायादिमन्त्राणां स्तोत्रैः शाम्भवशोभनैः । पुण्यैः शिवकथालापैः कालो नेयः प्रयत्नतः ॥ 48॥ एवमासायमीशार्चा कर्तव्या मुक्तिकाङ्क्षिभिः । सायङ्काले विशेषेण पुनः पूजां समारभेत् ॥ 49॥ उक्तैनैव प्रकारेण मोक्षदं शिवपूजनम् । लिङ्गरूपिणमीशानं प्रदोषे यस्तु पश्यति ॥ 50॥ स वंशकोटिसंयुक्तः शिवलोकं प्रयच्छति । ब्रह्महत्यादिपापानां प्रलयाय प्रजायते ॥ 51॥ ॥ इति शिवरहस्यान्तर्गते शिवपूजनमहिमा सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 1 \- याज्ञवल्क्यजनकसंवादे राजपुत्रेण राजपत्न्युपदेशवर्णनम् । 17\-51॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 1 - याज्ञवल्क्यजनकसंवादे राजपुत्रेण राजपत्न्युपदेशवर्णनम् . 17-51.. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}