% Text title : Nandikeshaproktam Shivapujanavijnanam % File name : shivapUjanavijnAnam.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 19 | 37-48 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nandikeshaproktam Shivapujanavijnanam ..}## \itxtitle{.. नन्दिकेशप्रोक्तं शिवपूजनविज्ञानम् ..}##\endtitles ## नन्दिकेशः \- विज्ञानं शिवपूजनेन स यतो विज्ञानदः शङ्करो विज्ञानात्मक एव तेन परमानन्दोऽपि संवर्धते । मुक्तिः शङ्करपूजया भवति सा सर्वामयध्वंसने शक्ता सा सकलार्थदाननिपुणा पुण्यैः परं जायते ॥ 37॥ नश्यन्त्यामयकोटयः खलु महादेवार्चनात् केवलं तन्नाशाय तदेव तावदधुना शक्तं तदेवामृतम् । तत्तावन्मम जीवनं जनिजरानाशापहारोद्यतं तत्तावत् सुकृतात्मनां हृदि सदा भात्येव भानुप्रभम् ॥ 38॥ सद्यः शिवाराधनभानुनैव मोहान्धकारप्रलयः प्रजातः । स जातु नोत्तिष्ठति सर्वथाऽपि नष्टः कथं वा पुनरुत्थितः स्यात् ॥ 39॥ मोहं नाशयतीति नाद्भुतमिदं संसाररोगक्षयं शर्वाराधिनतस्तथा सति मुहुः संसारबीजक्षयः । तत् कर्तुं क्षणमेव पर्वतलये शक्तः स कालानलः किं तत्पर्वतशुष्कपर्णविलये शक्तो न सर्वात्मना ॥ 40॥ विन्ध्याकारमहाघकोटिविलयः सद्यः शिवाराधनात् नूनं जायत इत्यपारमहिमा कालान्तकः संस्मृतः । तावत् पापकुलक्षयाय स परं शक्तस्ततः किं तया किं विश्वेश्वरपूजयापि फलमित्येवाभिमानो मम ॥ 41॥ येनानामयतां प्रयाति मनुजः तद्दुर्लभं देहिनां पुण्याभावविनिश्चयेन सुकृताम्भोधिप्रवृद्ध्या परम् । लिङ्गाराधनधीभवत्यपि पुनः सा वर्धते सर्वथा तत्पूजानिरतात्मनां सुकृतिनां सर्वात्मना सर्वथा ॥ 42॥ श्रीरुद्रो भिषजां भिषक्तम इति ख्यातः श्रुतः प्रस्मृतः संसारामयनाशनाय सहसा शक्तः स जन्मादिकम् । दुःखं नाशयति स्मृतोऽपि सुतरां दृष्टः स कष्टापहः कस्तेनापि समः सुरेषु स सुराराध्यः सुराधीश्वरः ॥ 43॥ सुराधीश्वराय प्रणामः कृतश्चेत् महेशाय संसारदुःखापहारः । भवत्येव सद्यस्ततस्तावदेव (सद्यः कुतस्तावदेत्)प्रभावैर्भवक्लेशलेशावकाशः ॥ 44॥ प्रणामोद्यमेनापि संसारनाशः प्रणामेन दुःखप्रणाशः कथं वा । अतः शङ्कराय प्रणामो विधेयः स वेदैकबोध्यः स विज्ञानरूपः ॥ 45॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवपूजनविज्ञानं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 19| 37\-48 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 19. 37-48 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}