शिवपञ्चाक्षर-वन्दना

शिवपञ्चाक्षर-वन्दना

ॐ नमः शिवाय । नमोऽस्तु ते त्र्यम्बक ! विश्वमूर्त्ते ! नगेन्द्रजा-कान्तमजं भजेऽहम् । नटेश्वरं त्वां वर-शूलहस्तं नतोऽस्मि देवासुर-वृन्द-वन्द्यम् ॥ १॥ मस्ते मृगाङ्को वितनोति कान्तिं मन्दाकिनी नन्दति पुण्यतोया । महेश्वरं राम-नुतं नतोऽहं मनोज-नाशिन् ! सुदया विधेया ॥ २॥ शिवा-समेतं शितिकण्ठ-देवं शिवं हि मृत्युञ्जयमाश्रितोऽहम् । शिवेतरं नाशय शङ्कर ! त्वं शिरेण शम्भो ! प्रणमामि शर्वम् ॥ ३॥ वामाङ्ग-शोभां तनुते भवानी वाद्यं मनोज्ञं डमरुः प्रियं ते । वाञ्छाफलं भक्तजनाय दत्से वाराणसीधाम-पते ! नमस्ते ॥ ४॥ यमस्य भीतिं हरसे हरस्त्वं यं नौति लोकश्चरणारविन्दे । यस्य प्रसादात् समवाप्यते शं यज्ञस्वरूपं शिवमीश ! वन्दे ॥ ५॥ पञ्चाक्षर-वन्दनेयं महादेव-मुदावहा । पापहा सौख्यदा नित्यं पठतो लभ्यते शुभम् ॥ ६॥ इति श्रीहरेकृष्ण-मेहेर-विरचिता शिवपञ्चाक्षर-वन्दना सम्पूर्णा । -- रचयिता - डाॅ हरेकृष्ण-मेहेरः (इयं वन्दना ``स्तवार्चन-स्तवकम्'' इति स्तोत्रकाव्यस्य अन्तर्गता । Copyright - Dr. Harekrishna Mehera
% Text title            : Shivapanchakshara-Vandana
% File name             : shivapanchAkSharavandanA.itx
% itxtitle              : shivapanchAkShara\-vandanA (harekRiShNameheravirachitam)
% engtitle              : shivapanchAkShara-vandanA
% Category              : shiva, hkmeher, panchaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Description/comments  : Included in Stotra-kavya Stavarchana-Stavakam
% Indexextra            : (Text, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : April 12, 2024
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org