% Text title : Naradaproktam Shivaprasangashrutimahima % File name : shivaprasangashrutimahimA.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 10 | 10-30 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Naradaproktam Shivaprasangashrutimahimavarnanam ..}## \itxtitle{.. नारदप्रोक्तं शिवप्रसङ्गश्रुतिमहिमावर्णनम् ..}##\endtitles ## शिवप्रसङ्गः शिवदायको मे यतः शिवावल्लभसन्निधानम् । तस्मिन् प्रसङ्गे सति सर्वथापि नान्यत्र तिष्ठत्यगजापतिस्तु ॥ 10॥ शिवप्रसङ्गः क्व भविष्यतीति विचार्य तिष्ठत्यपि चन्द्रमौलिः । अतः परं मङ्गलहेतुरीशो महेश्वरः सन्निहितः स्वभावात् ॥ 11॥ महेश्वराभ्यागमने भवानी कुमारमादाय गणेशमादौ । आयास्यतीति द्रुतमेव नन्दी भृङ्गी च सर्वैः स्वगणैः समेतः ॥ 12॥ अयं प्रसङ्गः श्रुत एव नूनं कैलाससिंहासनसंस्थितेन । शिवेन गौर्याऽपि गणेश्वरेण स्कन्देन नन्दीशमुखैः सुरैश्च ॥ 13॥ तीर्थानि सर्वाण्यपि मूर्तिमन्ति शिवेन साकं गिरिशप्रसङ्गे । आगत्य धन्यत्वमुपेत्य तावत् यास्यन्ति नूनं नृपसत्तमाद्याः ॥ 14॥ शिवप्रसङ्गः स्वयमेव पूजा महेश्वरस्येति मतिर्ममाऽपि । शिवप्रसङ्गेन समानपूजा यतः शिवोत्कर्षक एव सोऽयम् ॥ 15॥ यतः शिवोत्कर्षविशेषवार्ता शिवस्य पूजा परमुक्तिहेतुः । तद्वार्तया सा न सुधा समाना सा मुक्तिदा नेति विनिश्चयेन ॥ 16॥ शिवप्रसङ्गः स्वयमेव मुक्तिं करोति सद्यः श्रुत एव साक्षात् । यतो विरूपाक्षहितप्रसङ्गः संसारसङ्गाङ्कुरपावकोऽयम् ॥ 17॥ शिवप्रसङ्गाय मनोऽस्मदीयं न चोरहार्यं न तदन्यहार्यम् । श्रुतोऽपि भूयो भवति प्रवृद्धः हृतोऽपि संसारहरः स्वभावात् ॥ 18॥ शिवप्रसङ्गे च विमुक्तिलाभः कथासुधाराशिकृतोपकारः । न कोऽपि तावत् स परं महेशः गौरीसमाकर्षणहेतुभूतः ॥ 19॥ शिवप्रसङ्गयुक्तानामस्माकं गिरिजापतिः । प्रसन्नोऽपि विशेषेण किमस्मभ्यं प्रदास्यति ॥ 20॥ महामुक्तिर्महाम्भोजचरणाम्बुजरेणुभिः । सहवासः स तावत् स्यात् तत्कथाश्रवणान्नृप ॥ 21॥ महेश्वरकथासुधां पिवति शङ्करः शङ्करी\- कुमारगणनायकप्रमथदेववृन्दैः सह । इयं खलु सुधाऽपरा परममुक्तिदानोत्सवा तयापि न समानमित्यपि मतिः प्रवृद्धा भुवि ॥ 22॥ आनन्देन निधीयते नियमतः सा दुर्लभा दुर्लभं तद्भिन्नं ननु सर्वथाऽपि न कृतिस्तस्यां सुधायां नृप । सा तावत्स्वयमेव शङ्करकृपारूपापि नित्यापि सा तद्भानेन समा समानमितरत् जन्यं न तेनास्त्यपि ॥ 23॥ सा तावद्गिरिशप्रसादजनिता जन्मादिदुःखाटवी\- कल्पान्तानल एव सा न सुलभा विश्वेश्वरानुग्रहे । सा तावत् सुलभा भवत्यपि सुधा तद्गोपनं सर्वथा कर्तव्यं शिवयोगिने परमिदं देयं सुधामुक्तये ॥ 24॥ शिवकथामृतपानपानरतः सदा धनपतेर्धनमिच्छति कः पुमान् । तदिदमस्य धनं न धरापते धनदकोशगृहेऽपि न तद्धनम् ॥ 25॥ धनानि तावद्विविधानि लोके व्यथाकराण्येव तदार्जनेऽपि । व्ययेऽपि विश्वेशकथानिधानं न दुर्लभं शाम्भवपुङ्गवानाम् ॥ 26॥ अपारपुण्ययोगेन श्रुता शिवकथासुधा । पापाग्नितप्तजिह्वाग्रतृषामपहरिष्यति ॥ 27॥ संसारानलसागरानलमहाज्वालाकुलव्याकुलो निर्दग्धस्तृषितः क्षुधानलकुलव्याप्तोदरः सादरम् । यो भक्तया सकृदेव वा शिवकथापीयूषराशिं मुदा श्रुत्वा तृप्तिमुपैति तस्य न तृषा क्षुद्वा न तद्वेदना ॥ 28॥ आनन्दामृतसिन्धुरेव गिरिजाकान्तप्रभावप्रथा पीयूषार्णववर्णनं शिवकथासारः स सारः परम् । संसारार्णवमोचकोत्तम इति ज्ञातस्ततस्तत्परं किं वा स्यादिति चिन्तनेऽपि न समस्तेनास्ति लोकत्रये ॥ 29॥ अतः शिवकथालापैरपलापोऽपि संसृतेः । अतः सत्सङ्गतेरेव तत्कथास्वर्धुनी हृदि ॥ 30॥ ॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं शिवप्रसङ्गश्रुतिमहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 10| 10\-30 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 10. 10-30 .. Notes: Nārada ##nArada## narrates to Magadharāja ##magadharAja##, the merits of listening to discourses about Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}