% Text title : Shivaproktam Kashivasayogyatopadesham % File name : shivaproktaMkAshIvAsayogyatopadesham.itx % Category : shiva, upadesha, advice, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 4 | 77-121॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Kashivasayogyatopadesham ..}## \itxtitle{.. शिवप्रोक्तं काशीवासयोग्यतोपदेशम् ..}##\endtitles ## \- शिवपार्वतीसंवादे \- श्रीपार्वत्युवाच \- महादेवैवमनिशं विघ्नोपद्रुतमादरात् । कथं काशीनिवासार्थमुद्योगङ्कर्तुमिच्छति ॥ 77॥ एवमुक्तप्रकारेण भुवि कस्यापि सर्वथा । न भविष्यति विश्वेश काशीवासोऽतिदुर्लभः ॥ 78॥ कीदृशः पुरुषो योग्यः काश्यां स्थातुं पुरान्तक । कथं स्थातव्यमनिशं वद सर्वं विशेषतः (अशेषतः) ॥ 79॥ श्रीशिव उवाच \- शृणु गौरि वरारोहे यथाशास्त्रं वदाम्यहम् । काशीवासाय योग्यो हि पुरुषो विजितेन्द्रियः ॥ 80॥ निष्कल्मषो नीतियुक्तो निरीहो निर्गतस्पृहः । जीर्णवल्कलवीताङ्गः पाण्डुपर्णाशनप्रियः ॥ 81॥ दयायुक्तः शान्तियुक्तो निरीहो निर्गतस्पृहः । अष्टाङ्गयोगनिरतो मौनव्रतपरायणः ॥ 82॥ विभूतिभूषणो नित्यं त्रिपुण्ड्राङ्कितमस्तकः । रुद्राक्षमालावीताङ्गो लिङ्गपूजापरायणः ॥ 83॥ तुल्यनिन्दास्तुतिर्धीरस्तुल्यो मानापमानयोः । रागद्वेषादिरहितो विरक्तो विगतस्पृहः ॥ 84॥ पञ्चाग्निसेवानिरतो नित्यं यात्रारतोऽनिशम् । नित्यान्तर्गृहयात्रायां नियतो दृढविग्रहः ॥ 85॥ पञ्चाक्षरजपासक्तः पक्षे पक्षे यथाविधि । पञ्चक्रोशस्य यात्रायां नियतः सत्यमानसः ॥ 86॥ सत्यव्रतः सत्यपरो नित्यं मत्पूजने रतः । मद्भक्तजनसंसेवी मल्लिङ्गैकार्चनप्रियः ॥ 87॥ शैवशास्त्ररतो नित्यं शैवव्रतरतः सदा । काशीवासाम मुख्योऽयं मध्यमोऽप्युच्यते जनः ॥ 88॥ असञ्चिताकृष्टपच्यनीवारकणभोजनः । यथोक्तयात्रानिरतः सर्वसङ्गविवर्जितः ॥ 89॥ निर्ममो निरहङ्कारस्त्यक्तबन्धुनिराकुलः । सर्वदा धूपदीपाद्यैर्मल्लिङ्गार्चनतत्परः ॥ 90॥ वीतरागो गतस्नेहः पुत्रस्नेहादिवर्जितः । वेदान्तश्रवणासक्तो वेदाध्ययनतत्परः ॥ 91॥ कालभैरवपूजायां नियतः प्रतिवासरम् । इतोऽन्ये मनुजाः काश्यां तिष्ठन्तोऽपि नराधमाः ॥ 92॥ काशीवाससमुत्पन्नधर्मभागेन सर्वथा । प्रत्युतास्यां स्थिताः काश्यां पापमेवार्जयन्ति ते ॥ 93॥ तदन्यैर्मनुजैः काश्यां न स्थातव्यं कदाचन । तदन्यैरात्महत्यैव क्रियते स्थीयते यदि ॥ 94॥ मदुक्तकर्महीनैस्तु काश्यां न स्थेयमेव हि । काश्यां प्रतिग्रहो नैव कर्तव्यः सर्वथा जनैः ॥ 95॥ यदि मोहात्प्रमादाद्वा करोति स पतत्यधः । नीरं वा पाण्डुपत्राणि भक्षयित्वा यथाचितम् ॥ 96॥ स्थातव्यमनिशं काश्यां मुक्तिकामेन शैलजे । तत्तद्दिनार्जितैः धान्यैः नीवारैर्वा स्वकं वपुः ॥ 97॥ पोषणीयं नित्ययात्राशिवध्यानपरायणैः । दिनान्तराशनार्थाय सङ्ग्रहः सर्वथा जनैः ॥ 98॥ न कर्तव्यो न कर्तव्यः काश्यां प्रयतमानसैः । काश्यां प्रतिग्रहासक्तैर्धनसङ्ग्रहतत्परैः ॥ 99॥ स्थित्वान्ते यातना घोरा भोक्तव्या नात्र संशयः ॥ 100॥ दुष्प्रतिग्रहसंसक्तैर्दुरन्नाशनलोलुपैः । अन्यायार्जितवित्तैश्च काश्यां न स्थेयमम्बिके ॥ 101॥ असत्यवादिभिर्दुष्टोविषयासक्तमानसैः । शिवाचारविहीनैश्च काश्यां न स्थेयमम्बिके ॥ 102॥ भस्मोद्धूलनरुद्राक्षजटाहीनैर्नराधमैः । लिङ्गपूजाविहीनैश्च काश्यां न स्थेयमम्बिके ॥ 103॥ मदन्यपूजनासक्तैर्मदन्यालोकनोत्सुकैः । मदन्याश्रयचित्तैश्च काश्यां न स्थेयमम्बिके ॥ 104॥ पुत्रस्नेहरतैर्लुब्धैर्धीवरैः पिशुनैर्जडैः । स्वदेहपोषणासक्तैः काश्यां न स्थेयमम्बिके ॥ 105॥ शिवद्वेषरतर्मूढैः कृपणैः शिवनिन्दकैः । पञ्चाक्षरविहीनैश्च काश्यां न स्थेयमम्बिके ॥ 106॥ रागद्वेषाक्रान्तचित्तैर्मदनाक्रान्तविग्रहैः । राजसैस्तामसैः शून्यैः काश्यां न स्थेयमम्बिके ॥ 107॥ ईदृशैः पापनिरतैः स्थित्वा काश्यां यथेच्छया । देहान्ते यातनाः क्रूराः प्राप्तव्याः सत्यमुच्यते ॥ 108॥ परस्त्रीनिरतैः नष्टैः शिवशास्त्रविनिन्दकैः । शैवदुःखकरै क्रूरैः काश्यां न स्थेयमम्बिके ॥ 109॥ पापभीरुभिरुत्कृष्टेः शैवशास्त्रविशारदैः । लिङ्गपूजापरैः शेवैः काश्यां स्थातव्यमम्बिके ॥ 110॥ भस्मत्रिपुण्ड्रनिटिलैः भस्मोद्धूलिततत्परैः । रुद्राध्यायजपासक्तैः शिववीक्षणतत्परैः । निष्कल्मषपरैः शैवैः काश्यां स्थातव्यमम्बिके ॥ 111॥ रुद्राक्षमालाभरणैः जटामण्डलमण्डितैः । शिवध्यानरतैः शैवैः काश्यां स्थातव्यमम्बिके ॥ 112॥ महापाशुपतैर्धीरैर्योगशास्त्रविशारदैः । शिवाद्वैतपरैः शैवैः काश्यां स्थातव्यमम्बिके ॥ 113॥ जितेन्द्रियैर्जिताहारैर्जीर्णपर्णाम्बुभक्षणैः । शिवैकशरणै शैवैः काश्यां स्थातव्यमम्बिके ॥ 114॥ रागद्वेषादिरहितैश्छिन्नसंसारबन्धनैः । सात्विकरनघैः शैवैः काश्यां स्थातव्यमम्बिके ॥ 115॥ कलत्रपुत्रमित्रेष्टस्नेहहीनैरनाकुलैः । शिवभक्तरतैः शैवैः काश्यां स्थातव्यमम्बिके ॥ 116॥ यदृच्छालाभसन्तुष्टैः सुखदुःखविवर्जितैः । नित्यं यात्रापरैः शैवैः काश्यां स्थातव्यमम्बिके ॥ 117॥ नित्यं मत्पूजनासक्तैः मद्भक्तजनसैवकैः । हृष्टान्तःकरणैः शैवैः काश्यां स्थातव्यमम्बिके ॥ 118॥ अन्तर्गृहादियात्रायां नित्यमुद्युक्तमानसैः । मत्तत्त्वचिन्तकैः शैवैः काश्यां स्थातव्यमम्बिके ॥ 119॥ अत्युत्सुकैरनिर्विण्णैः प्रतिग्रहपराङ्मुखैः । वशीकृतेन्द्रियैः शैवैः काश्यां स्थातव्यमम्बिके ॥ 120॥ \- \- हर हर परमेशानन्दकन्देश शम्भो शिव शिव करुणाब्धे शङ्कराशेषहेतो । भव भवभयहारिन् देव देवेति नित्यं शिवनगरनिवासाक्तचित्ता वदन्ति ॥ 121॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं काशीवासयोग्यतोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 4 | 77\-121॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 4 . 77-121.. Notes: Śiva ##shiva## describes to Pārvatī ##pArvatI##, the regulations, including that of the Pañcakrośātmaka Yātrā ##pa~nchakroshAtmaka yAtrA##, that need to be observed by those who wish to reside in Kaśī ##kAshI##. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}