शिवमहापुराणाधिष्ठिता नामावलिः

शिवमहापुराणाधिष्ठिता नामावलिः

अवलम्बं - श्रीवेदव्यासविरचितं शिवमहापुराणम् । ॐ । हरिः श्री गणपतये नमः । श्री महासरस्वत्यै नमः । ओं श्री गुरुभ्यो नमः । नमश्शिवायै च नमश्शिवाय ।

क्रमसङ्ख्या, नामानि (संहिता-खण्डम्, अध्याय.श्लोकम्)

प्रथमपूजनीयगणेशनामानि

१. ॐ विनायकाय नमः । (विद्येश्वर , १२.१२) २. ॐ विघ्नेशाय नमः । (विद्येश्वर , १८.९९) ३. ॐ गणपतये नमः । (विद्येश्वर , २५.८६) ४. ॐ गणेशाय नमः । (रुद्र/कुमार, २.२३) ५. ॐ सर्वमङ्गळमङ्गळाय नमः । (रुद्र/कुमार, १३.३) ६. ॐ सर्वलक्षणसंयुताय नमः । (रुद्र/कुमार, १३.२०) ७. ॐ सर्वाववयनिर्दोषाय नमः । (रुद्र/कुमार, १३.२१) ८. ॐ सर्वाववयसुन्दराय नमः । (रुद्र/कुमार, १३.२१) ९. ॐ विशालाय नमः । (रुद्र/कुमार, १३.२१) १०. ॐ सर्वशोभाढ्याय नमः । (रुद्र/कुमार, १३.२१) ११. ॐ महाबलपराक्रमाय नमः । (रुद्र/कुमार, १३.२१) १२. ॐ यष्टिपाणये नमः । (रुद्र/कुमार, १३.२८) १३. ॐ गणाधिपाय नमः । (रुद्र/कुमार, १३.२८) १४. ॐ देवीसुताय नमः । (रुद्र/कुमार, १३.२९) १५. ॐ महावीराय नमः । (रुद्र/कुमार, १३.२९) १६. ॐ गणनायकाय नमः । (रुद्र/कुमार, १३.३७) १७. ॐ गिरिजापुत्राय नमः । (रुद्र/कुमार, १४.१) १८. ॐ गिरिजातनयाय नमः । (रुद्र/कुमार, १४.३) १९. ॐ शिवपुत्राय नमः । (रुद्र/कुमार, १४.२०) २०. ॐ शिवासुताय नमः । (रुद्र/कुमार, १४.२९) २१. ॐ गिरिजासूनवे नमः । (रुद्र/कुमार, १४.४९) २२. ॐ शिवाज्ञापरिपालकाय नमः । (रुद्र/कुमार, १५.३) २३. ॐ पार्वतीसूनवे नमः । (रुद्र/कुमार, १५.४) २४. ॐ गेहावेशनिवारकाय नमः । (रुद्र/कुमार, १५.२७) २५. ॐ महाबलिने नमः । (रुद्र/कुमार, १५.३१) २६. ॐ अबालपराक्रमाय बालाय नमः । (रुद्र/कुमार, १५.३३) २७. ॐ महाबलाय नमः । (रुद्र/कुमार, १५.३४) २८. ॐ वीराय नमः । (रुद्र/कुमार, १६.४) २९. ॐ प्रवणाय नमः । (रुद्र/कुमार, १६.४) ३०. ॐ शिवरूपकाय नमः । (रुद्र/कुमार, १६.४) ३१. ॐ शक्तिदत्तमहाबलाय नमः । (रुद्र/कुमार, १६.५) ३२. ॐ शक्तिसुताय वीराय नमः । (रुद्र/कुमार, १६.११) ३३. ॐ शिवापुत्राय नमः । (रुद्र/कुमार, १६.१८) ३४. ॐ शिवाशक्तिप्रवर्धिताय नमः । (रुद्र/कुमार, १६.१९) ३५. ॐ शक्तिदत्तबलान्विताय नमः । (रुद्र/कुमार, १६.२३) ३६. ॐ महाशूराय नमः । (रुद्र/कुमार, १६.२५) ३७. ॐ रणप्रियाय नमः । (रुद्र/कुमार, १६.२५) ३८. ॐ गणनाथाय नमः । (रुद्र/कुमार, १६.२७) ३९. ॐ शक्तिपुत्राय नमः । (रुद्र/कुमार, १६.२८) ४०. ॐ गणेश्वराय नमः । (रुद्र/कुमार, १६.२८) ४१. ॐ सुभगाय नमः । (रुद्र/कुमार, १७.५७) ४२. ॐ सुन्दरतराय नमः । (रुद्र/कुमार, १७.५७) ४३. ॐ गजवक्त्राय नमः । (रुद्र/कुमार, १७.५७) ४४. ॐ सुरक्ताय नमः । (रुद्र/कुमार, १७.५७) ४५. ॐ सुप्रभवे नमः । (रुद्र/कुमार, १७.५७) ४६. ॐ लळिताकृतये नमः । (रुद्र/कुमार, १७.५७) ४७. ॐ प्रसन्नवदनाय नमः । (रुद्र/कुमार, १७.५७) ४८. ॐ देवैः गणाध्यक्षैरभिषिक्ताय नमः । (रुद्र/कुमार, १८.३) ४९. ॐ गजाननाय नमः । (रुद्र/कुमार, १८.३) ५०. ॐ निर्व्यग्राय नमः । (रुद्र/कुमार, १८.३) ५१. ॐ सर्वेषां अमराणां पूर्वपूज्याय नमः । (रुद्र/कुमार, १८.८) ५२. ॐ सर्वदा दुःखवर्जिताय नमः । (रुद्र/कुमार, १८.८) ५३. ॐ सदा नरैः सिन्दूरेण पूजनीयाय नमः । (रुद्र/कुमार, १८.९) ५४. ॐ पुष्पैः चन्दनैः शुभेन गन्धेन सुरम्येण नैवेद्येन नीराजेन च पूजनीयाय नमः । (रुद्र/कुमार, १८.१०) ५५. ॐ ताम्बूलैः दानैः प्रक्रमणैः तथा नमस्कारविधानेन पूजनीयाय नमः । (रुद्र/कुमार, १८.११) ५६. ॐ विघ्नहर्त्रे नमः । (रुद्र/कुमार, १८.२२) ५७. ॐ सर्वकामफलप्रदाय नमः । (, ) ५८. ॐ शिवेन पूर्वं पूजिताय विष्णुना च प्रपूजिताय नमः । (रुद्र/कुमार, १८.२५) ५९. ॐ सर्वाध्यक्षाय नमः । (रुद्र/कुमार, १८.२७) ६०. ॐ गिरीन्द्रसुतापुत्राय नमः । (रुद्र/कुमार, १८.२९) ६१. ॐ सर्वगणाध्यक्षाय सम्पूज्याय नमः । (रुद्र/कुमार, १८.३१) ६२. ॐ गिरिजायाः समुत्पन्नाय नमः । (रुद्र/कुमार, १८.६४) ६३. ॐ बुद्धिसागराय नमः । (रुद्र/कुमार, १९.५५) ६४. ॐ सिद्धिबुद्ध्योः पतये नमः । (रुद्र/कुमार, २०.८) ६५. ॐ क्षेमलाभाभ्यां पित्रे नमः । (रुद्र/कुमार, २०.८) ६६. ॐ मूषकवाहनाय नमः । (रुद्र/युद्ध, २१.१३) ६७. ॐ लम्बोदराय नमः । (रुद्र/युद्ध, २१.१६) ६८. ॐ गजमुखाय नमः । (रुद्र/युद्ध, २१.१८) ६९. ॐ दन्त्यास्याय नमः । (रुद्र/युद्ध, २१.३१) ७०. ॐ शङ्करात्मजाय नमः । (रुद्र/युद्ध, २१.३८) ७१. ॐ सतां गतये नमः । (रुद्र/युद्ध, २५.१३) ७२. ॐ इभमुखाय नमः । (रुद्र/युद्ध, २५.१३) ७३. ॐ हेरम्बाय नमः । (कैलास, ८.२) ७४. ॐ शम्भुपुत्राय नमः । (कैलास, १३.४) ७५. ॐ शिवयोः दक्षिणे पार्श्वे गन्धाद्यैरर्चिताय नमः । (वायवीय-२, ३०.१) ७६. ॐ गजास्याय नमः । (वायवीय-२, ३०.१७) ७७. ॐ शिवानुभावाय नमः । (वायवीय-२, ३१.२३) ७८. ॐ सर्वज्ञाय नमः । (वायवीय-२, ३१.२३) ७९. ॐ शिवज्ञानामृताशिने नमः । (वायवीय-२, ३१.२३) ८०. ॐ मत्तमातङ्गवदनाय नमः । (वायवीय-२, ३१.६७) ८१. ॐ गङ्गोमाशङ्करात्मजाय नमः । (वायवीय-२, ३१.६७) ८२. ॐ आकाशदेहाय नमः । (वायवीय-२, ३१.६७) ८३. ॐ दिग्बाहवे नमः । (वायवीय-२, ३१.६७) ८४. ॐ सोमसूर्याग्निलोचनाय नमः । (वायवीय-२, ३१.६७) ८५. ॐ ऐरावतैर्दिव्यैर्दिग्गजैर्नित्यमर्चिताय नमः । (वायवीय-२, ३१.६८) ८६. ॐ शिवज्ञानमदोद्भिन्नस्त्रिदशानामविघ्नकृते नमः । (वायवीय-२, ३१.६८) ८७. ॐ असुरादीनां विघ्नकृते नमः । (वायवीय-२, ३१.६९)

स्कन्ददेवनामानि

१. ॐ कुमाराय नमः । (विद्येश्वर , २.४१) २. ॐ कार्तिकेयाय नमः । (विद्येश्वर , २५.७१) ३. ॐ शाङ्कराय नमः । (रुद्र/कुमार, १.४) ४. ॐ गुहाय नमः । (रुद्र/कुमार, १.४) ५. ॐ शिवपुत्राय नमः । (रुद्र/कुमार, २.६८) ६. ॐ वरबालकाय नमः । (रुद्र/कुमार, ३.१०) ७. ॐ शिवबालाय नमः । (रुद्र/कुमार, ३.१४) ८. ॐ षण्मुखाय नमः । (रुद्र/कुमार, ३.३१) ९. ॐ सूर्याधिकप्रभाय नमः । (रुद्र/कुमार, ३.३३) १०. ॐ ईशस्य सुताय नमः । (रुद्र/कुमार, ३.३३) ११. ॐ कृत्तिकात्मजाय नमः । (रुद्र/कुमार, ३.३७) १२. ॐ महोतिकरबालकाय नमः । (रुद्र/कुमार, ३.३८) १३. ॐ कार्तिकाय नमः । (रुद्र/कुमार, ४.३०) १४. ॐ शाम्भवाय नमः । (रुद्र/कुमार, ४.५७) १५. ॐ परमेशानवीर्यजाय नमः । (रुद्र/कुमार, ५.३) १६. ॐ परमज्ञानिने नमः । (रुद्र/कुमार, ५.३) १७. ॐ शरजाय नमः । (रुद्र/कुमार, ५.१७) १८. ॐ शिवात्मजाय नमः । (रुद्र/कुमार, ५.१७) १९. ॐ तप्तचामीकरप्रभाय नमः । (रुद्र/कुमार, ५.२२) २०. ॐ सूर्यवर्चसे नमः । (रुद्र/कुमार, ५.२२) २१. ॐ शक्तिधराय नमः । (रुद्र/कुमार, ५.२७) २२. ॐ स्कन्दाय नमः । (रुद्र/कुमार, ५.२७) २३. ॐ वेदमन्त्रादिभिः पूतैः सर्वतीर्थोदपूर्णैः सद्रत्नकुम्भशतकैः स्नापिताय नमः । (रुद्र/कुमार, ५.३९) २४. ॐ हरेः सद्रत्नसाररचितं किरीटं मुकुटाङ्गदं वैजयन्तीं च स्वीकृतवते नमः । (रुद्र/कुमार, ५.४०) २५. ॐ शूलं पिनाकं परशुं शक्तिं पाशुपतं शरं संहारास्त्रं परमां विद्यां च शिवात् लब्धवते नमः । (रुद्र/कुमार, ५.४१) २६. ॐ यज्ञसूत्रं वेदान् कमण्डलुं ब्रह्मास्त्रं अरिमर्दिनीं विद्याञ्च ब्रह्मदेवात् स्वीकृतवते नमः । (रुद्र/कुमार, ५.४२) २७. ॐ हरिणा सुरैश्च सर्वतीर्थजलैरभिषिक्ताय नमः । (रुद्र/कुमार, ५.६३) २८. ॐ हरेः ब्रह्माण्डाधिपतित्वं लब्धवते कुमाराय नमः । (रुद्र/कुमार, ५.४५) २९. ॐ वरसिंहासनस्थाय नमः । (रुद्र/कुमार, ५.६७) ३०. ॐ ब्रह्माण्डस्य पालकाय नमः । (रुद्र/कुमार, ५.६७) ३१. ॐ अखिलेशानाय नमः । (रुद्र/कुमार, ६.७) ३२. ॐ शिवसुताय नमः । (रुद्र/कुमार, ६.८) ३३. ॐ सर्वब्रह्माण्डनाथाय नमः । (रुद्र/कुमार, ६.८) ३४. ॐ सर्वामरसुसेविताय नमः । (रुद्र/कुमार, ६.८) ३५. ॐ दयासिन्धवे नमः । (रुद्र/कुमार, ६.९) ३६. ॐ सुसेव्याय नमः । (रुद्र/कुमार, ६.९) ३७. ॐ हरिब्रह्मादिदेवैः सुस्तुताय नमः । (रुद्र/कुमार, ६.९) ३८. ॐ पार्वतीनन्दनाय नमः । (रुद्र/कुमार, ६.१०) ३९. ॐ परस्मै नमः । (रुद्र/कुमार, ६.१०) ४०. ॐ एकस्मै नमः । (रुद्र/कुमार, ६.१०) ४१. ॐ परन्तपाय नमः । (रुद्र/कुमार, ६.१०) ४२. ॐ परमात्मने नमः । (रुद्र/कुमार, ६.१०) ४३. ॐ आत्मदाय नमः । (रुद्र/कुमार, ६.१०) ४४. ॐ सतां शरणार्थिने नमः । (रुद्र/कुमार, ६.१०) ४५. ॐ स्वामिने नमः । (रुद्र/कुमार, ६.१०) ४६. ॐ दीननाथाय नमः । (रुद्र/कुमार, ६.११) ४७. ॐ त्रैलोक्यनाथाय नमः । (रुद्र/कुमार, ६.११) ४८. ॐ शङ्करसुताय नमः । (रुद्र/कुमार, ६.११) ४९. ॐ विप्रप्रियाय नमः । (रुद्र/कुमार, ६.११) ५०. ॐ सर्वप्रभवे नमः । (रुद्र/कुमार, ६.११) ५१. ॐ अखिलविदे नमः । (रुद्र/कुमार, ६.११) ५२. ॐ ब्रह्मादिदेवैः स्तुताय नमः । (रुद्र/कुमार, ६.११) ५३. ॐ मायाकृतये नमः । (रुद्र/कुमार, ६.११) ५४. ॐ आत्मभक्तसुखदाय नमः । (रुद्र/कुमार, ६.११) ५५. ॐ रक्षापराय नमः । (रुद्र/कुमार, ६.११) ५६. ॐ मायिकाय नमः । (रुद्र/कुमार, ६.११) ५७. ॐ भक्तप्राणगुणाकराय नमः । (रुद्र/कुमार, ६.११) ५८. ॐ त्रिगुणतः भिन्नाय नमः । (रुद्र/कुमार, ६.११) ५९. ॐ शम्भुप्रियाय नमः । (रुद्र/कुमार, ६.११) ६०. ॐ शम्भुतनवे नमः । (रुद्र/कुमार, ६.११) ६१. ॐ प्रसन्नसुखदाय नमः । (रुद्र/कुमार, ६.११) ६२. ॐ सच्चिद्स्वरूपाय नमः । (रुद्र/कुमार, ६.११) ६३. ॐ त्रिपुरघ्नस्य शङ्करस्य सुताय नमः । (रुद्र/कुमार, ६.१२) ६४. ॐ सत्प्रेमवश्याय नमः । (रुद्र/कुमार, ६.१२) ६५. ॐ षड्वक्त्राय नमः । (रुद्र/कुमार, ६.१२) ६६. ॐ प्रियसाधवे नमः । (रुद्र/कुमार, ६.१२) ६७. ॐ आनन्दप्रियाय नमः । (रुद्र/कुमार, ६.१२) ६८. ॐ साधुद्रोहकरघ्नाय नमः । (रुद्र/कुमार, ६.१२) ६९. ॐ शङ्करगुरवे नमः । (रुद्र/कुमार, ६.१२) ७०. ॐ ब्रह्माण्डनाथाय नमः । (रुद्र/कुमार, ६.१२) ७१. ॐ सर्वेषां प्रभवे नमः । (रुद्र/कुमार, ६.१२) ७२. ॐ अमरादिसेवितपदाय नमः । (रुद्र/कुमार, ६.१२) ७३. ॐ वैरिभयङ्कराय नमः । (रुद्र/कुमार, ६.१३) ७४. ॐ जनशरणस्य सुखकारणस्य पदपद्माभ्यां नमः । (रुद्र/कुमार, ६.१३) ७५. ॐ भृत्यार्तिहन्त्रे नमः । (रुद्र/कुमार, ६.१६) ७६. ॐ अवित्रे नमः । (रुद्र/कुमार, ६.१६) ७७. ॐ कल्याणकर्त्रे नमः । (रुद्र/कुमार, ६.१७) ७८. ॐ कलिकल्मषघ्नाय नमः । (रुद्र/कुमार, ६.१७) ७९. ॐ कुबेरबन्धवे नमः । (रुद्र/कुमार, ६.१७) ८०. ॐ करुणार्द्रचित्ताय नमः । (रुद्र/कुमार, ६.१७) ८१. ॐ त्रिषट्कनेत्राय नमः । (रुद्र/कुमार, ६.१७) ८२. ॐ रसवक्त्रशोभिने नमः । (रुद्र/कुमार, ६.१७) ८३. ॐ त्रिलोकस्य रक्षकाय नमः । (रुद्र/कुमार, ६.१८) ८४. ॐ शरणागतवत्सलाय नमः । (रुद्र/कुमार, ६.१८) ८५. ॐ सुब्रह्मण्याय नमः । (रुद्र/कुमार, ६.१८) ८६. ॐ यज्ञकर्त्रे नमः । (रुद्र/कुमार, ६.१८) ८७. ॐ यज्ञभर्त्रे नमः । (रुद्र/कुमार, ६.१८) ८८. ॐ विघ्नकारिणां हर्त्रे नमः । (रुद्र/कुमार, ६.१८) ८९. ॐ साधूनां विघ्नवारणाय नमः । (रुद्र/कुमार, ६.१९) ९०. ॐ सर्वतः सर्गकारणाय नमः । (रुद्र/कुमार, ६.१९) ९१. ॐ महेशानसुताय नमः । (रुद्र/कुमार, ६.१९) ९२. ॐ सर्वत्रात्रे नमः । (रुद्र/कुमार, ६.२०) ९३. ॐ सर्वज्ञात्रे नमः । (रुद्र/कुमार, ६.२०) ९४. ॐ निवेशसकलावनाय नमः । (रुद्र/कुमार, ६.२०) ९५. ॐ सङ्गीतज्ञाय नमः । (रुद्र/कुमार, ६.२१) ९६. ॐ वेदविज्ञाय नमः । (रुद्र/कुमार, ६.२१) ९७. ॐ भवानीनन्दनाय नमः । (रुद्र/कुमार, ६.२२) ९८. ॐ शम्भुतनयाय नमः । (रुद्र/कुमार, ६.२२) ९९. ॐ वयुनाय नमः । (रुद्र/कुमार, ६.२२) १००. ॐ स्वराजे नमः । (रुद्र/कुमार, ६.२२) १०१. ॐ ध्येयाय नमः । (रुद्र/कुमार, ६.२२) १०२. ॐ पितॄणां पित्रे नमः । (रुद्र/कुमार, ६.२२) १०३. ॐ सदात्मनां योनये नमः । (रुद्र/कुमार, ६.२२) १०४. ॐ देवसंराजे नमः । (रुद्र/कुमार, ६.२३) १०५. ॐ धृतब्रह्माण्डगरिमाय नमः । (रुद्र/कुमार, ६.२३) १०६. ॐ महासूतिकराय नमः । (रुद्र/कुमार, ६.२८) १०७. ॐ शाङ्करये नमः । (रुद्र/कुमार, ७.१६) १०८. ॐ महाप्रभैरमरैः संवीज्यमानाय नमः । (रुद्र/कुमार, ७.१६) १०९. ॐ पार्वतीसुताय नमः । (रुद्र/कुमार, ९.३) ११०. ॐ शिवासुताय नमः । (रुद्र/कुमार, ९.४) १११. ॐ शङ्करात्मजाय नमः । (रुद्र/कुमार, ९.९) ११२. ॐ शिवजाय नमः । (रुद्र/कुमार, ९.१२) ११३. ॐ परवीरहर्त्रे नमः । (रुद्र/कुमार, १०.१) ११४. ॐ सर्वदेवगणैः सुरर्षिभिश्च वाग्भिरिष्टाभिः संस्तुताय नमः । (रुद्र/कुमार, १०.३) ११५. ॐ पुत्ररूपेण संस्थितशङ्कराय नमः । (रुद्र/कुमार, १०.१४) ११६. ॐ शम्भुबालकाय नमः । (रुद्र/कुमार, १०.२९) ११७. ॐ तारकासुरहन्त्रे नमः । (रुद्र/कुमार, १०.३२) ११८. ॐ तारकासुरनाशकाय नमः । (रुद्र/कुमार, ११.४) ११९. ॐ महासेनाय नमः । (रुद्र/कुमार, ११.५) १२०. ॐ शरजन्मने नमः । (रुद्र/कुमार, ११.६) १२१. ॐ दैत्यघ्नाय नमः । (रुद्र/कुमार, ११.७) १२२. ॐ देवावनकराय नमः । (रुद्र/कुमार, ११.७) १२३. ॐ भक्तपालकाय नमः । (रुद्र/कुमार, ११.८) १२४. ॐ गिरिजात्मजाय नमः । (रुद्र/कुमार, ११.२१) १२५. ॐ तारकारये नमः । (रुद्र/कुमार, ११.२३) १२६. ॐ आनतवत्सलाय नमः । (रुद्र/कुमार, ११.२४) १२७. ॐ खलनिग्रहकर्त्रे नमः । (रुद्र/कुमार, ११.२४) १२८. ॐ शरण्याय नमः । (रुद्र/कुमार, ११.२४) १२९. ॐ सतां गतये नमः । (रुद्र/कुमार, ११.२४) १३०. ॐ गिरिजासुताय नमः । (रुद्र/कुमार, ११.२६) १३१. ॐ कल्याणरूपाय नमः । (रुद्र/कुमार, १२.२) १३२. ॐ विश्वमङ्गळाय नमः । (रुद्र/कुमार, १२.२) १३३. ॐ विश्वबन्धवे नमः । (रुद्र/कुमार, १२.२) १३४. ॐ विश्वभावनाय नमः । (रुद्र/कुमार, १२.२) १३५. ॐ दानववर्यहन्त्रे नमः । (रुद्र/कुमार, १२.३) १३६. ॐ बाणासुरप्राणहन्त्रे नमः । (रुद्र/कुमार, १२.३) १३७. ॐ प्रलम्बनाशाय नमः । (रुद्र/कुमार, १२.३) १३८. ॐ पवित्ररूपिणे नमः । (रुद्र/कुमार, १२.३) १३९. ॐ शङ्करताताय नमः । (रुद्र/कुमार, १२.३) १४०. ॐ जगतां कर्त्रे भर्त्रे हर्त्रे नमः । (रुद्र/कुमार, १२.४) १४१. ॐ शुचिजाय नमः । (रुद्र/कुमार, १२.४) १४२. ॐ शम्भ्वात्मजाय नमः । (रुद्र/कुमार, १२.४) १४३. ॐ देवरक्षाकराय नमः । (रुद्र/कुमार, १२.५) १४४. ॐ देवप्राणावनकराय नमः । (रुद्र/कुमार, १२.४) १४५. ॐ गिरिशात्मजाय नमः । (रुद्र/कुमार, १२.८) १४६. ॐ पुत्रवतां श्रेष्ठपुत्राय नमः । (रुद्र/कुमार, ७.६) १४७. ॐ रविसन्निभाय नमः । (रुद्र/कुमार, ७.६) १४८. ॐ भूषणवरैः भूषिताय नमः । (रुद्र/कुमार, ७.६) १४९. ॐ अमृताननाय नमः । (रुद्र/कुमार, ७.७) १५०. ॐ हरात्मजाय नमः । (रुद्र/कुमार, ३७.५) १५१. ॐ तारकान्तकाय नमः । (रुद्र/कुमार, ३७.६) १५२. ॐ महाबलाय नमः । (कोटिरुद्र, १५.३) १५३. ॐ मयूरस्थाय नमः । (उमा, १.३६) १५४. ॐ शक्तिहस्ताय नमः । (उमा, १.३६) १५५. ॐ भगवते नमः । (कैलास, ११.१५) १५६. ॐ ईश्वरतनयाय नमः । (कैलास, ११.१५) १५७. ॐ शिखिवाहनाय नमः । (कैलास, ११.१५) १५८. ॐ ज्ञानशक्तिधराय नमः । (कैलास, ११.१६) १५९. ॐ सर्वासुरविमर्दनाय नमः । (कैलास, ११.१६) १६०. ॐ वीराय नमः । (कैलास, ११.१६) १६१. ॐ गजवल्लीसमायुक्ताय नमः । (कैलास, ११.१६) १६२. ॐ सर्वैर्देवैर्नमस्कृताय नमः । (कैलास, ११.१६) १६३. ॐ मुनिवृन्दनिषेविताय नमः । (कैलास, ११.१९) १६४. ॐ शिखरासीनाय नमः । (कैलास, ११.१९) १६५. ॐ उद्यदादित्यसङ्काशाय नमः । (कैलास, ११.१९) १६६. ॐ मयूरवरवाहनाय नमः । (कैलास, ११.१९) १६७. ॐ चतुर्भुजाय नमः । (कैलास, ११.२०) १६८. ॐ उदाराङ्गाय नमः । (कैलास, ११.२०) १६९. ॐ मुकुटादिविभूषिताय नमः । (कैलास, ११.२०) १७०. ॐ शक्तिरत्नद्वयोपास्याय नमः । (कैलास, ११.२०) १७१. ॐ शक्तिकुक्कुटधारिणे नमः । (कैलास, ११.२०) १७२. ॐ वरदाभयहस्ताय नमः । (कैलास, ११.२१) १७३. ॐ प्रणवार्थाय नमः । (कैलास, ११.२२) १७४. ॐ प्रणवार्थविधायिने नमः । (कैलास, ११.२२) १७५. ॐ प्रणवाक्षरबीजाय नमः । (कैलास, ११.२२) १७६. ॐ प्रणवाय नमः । (कैलास, ११.२२) १७७. ॐ वेदान्तार्थस्वरूपाय नमः । (कैलास, ११.२३) १७८. ॐ वेदान्तार्थविधायिने नमः । (कैलास, ११.२३) १७९. ॐ वेदान्तार्थविदे नित्यं विदिताय नमः । (कैलास, ११.२३) १८०. ॐ भूतानां गुहासु निहिताय नमः । (कैलास, ११.२४) १८१. ॐ अणोरणीयसे महतोऽपि महीयसे नमः । (कैलास, ११.२५) १८२. ॐ परावरज्ञाय परमात्मस्वरूपिणे नमः । (कैलास, ११.२५) १८३. ॐ परमात्मस्वरूपिणे नमः । (कैलास, ११.२५) १८४. ॐ मिहिरारुणतेजसे नमः । (कैलास, ११.२६) १८५. ॐ मन्दारमालोद्यन्मुकुटादिभृते नमः । (कैलास, ११.२६) १८६. ॐ शिवशिष्याय नमः । (कैलास, ११.२७) १८७. ॐ शिवदायिने नमः । (कैलास, ११.२७) १८८. ॐ शिवप्रियाय नमः । (कैलास, ११.२७) १८९. ॐ शिवयोरानन्दनिधये नमः । (कैलास, ११.२७) १९०. ॐ गाङ्गेयाय नमः । (कैलास, ११.२८) १९१. ॐ उमापुत्राय नमः । (कैलास, ११.२८) १९२. ॐ शरकाननशायिने नमः । (कैलास, ११.२८) १९३. ॐ षडक्षरशरीराय नमः । (कैलास, ११.२९) १९४. ॐ षड्विधार्थविधायिने नमः । (कैलास, ११.२९) १९५. ॐ षडध्वातीतरूपाय नमः । (कैलास, ११.२९) १९६. ॐ द्वादशायतनेत्राय नमः । (कैलास, ११.३०) १९७. ॐ द्वादशोद्यतबाहवे नमः । (कैलास, ११.३०) १९८. ॐ द्वादशायुधधराय नमः । (कैलास, ११.३०) १९९. ॐ द्वादशात्मने नमः । (कैलास, ११.३०) २००. ॐ शान्ताय नमः । (कैलास, ११.३०) २०१. ॐ शक्तिकुक्कुटधारिणे नमः । (कैलास, ११.३१) २०२. ॐ वरदाय नमः । (कैलास, ११.३१) २०३. ॐ विहस्ताय नमः । (कैलास, ११.३१) २०४. ॐ असुरविदारिणे नमः । (कैलास, ११.३१) २०५. ॐ गजवल्लीकुचालिप्तकुङ्कुमाङ्कितवक्षसे नमः । (कैलास, ११.३२) २०६. ॐ गजाननानन्दमहिमानन्दितात्मने नमः । (कैलास, ११.३२) २०७. ॐ ब्रह्मादिदेवमुनिकिन्नरगीयमानगाथाविशेषशुचिचिन्तितकीर्तिधाम्ने नमः । (कैलास, ११.३३) २०८. ॐ वृन्दारकामलकिरीटविभुषणस्रक् पूज्याभिरामपदपङ्कजाय नमः । (कैलास, ११.३३) २०९. ॐ देवसेनापतये नमः । (कैलास, ११.३६) २१०. ॐ प्रभवे नमः । (कैलास, ११.३६) २११. ॐ महेश्वरसुताय नमः । (कैलास, ११.३८) २१२. ॐ महासेनाय नमः । (कैलास, ११.३९) २१३. ॐ परावरविभूतिदाय नमः । (कैलास, ११.४४) २१४. ॐ भगवते नमः । (कैलास, ११.४४) २१५. ॐ परमेशाय नमः । (कैलास, ११.४४) २१६. ॐ सर्वज्ञाय नमः । (कैलास, ११.४४) २१७. ॐ सर्वकर्त्रे नमः । (कैलास, ११.४४) २१८. ॐ सर्वशक्तिधराय नमः । (कैलास, ११.४४) २१९. ॐ महाप्राज्ञाय नमः । (कैलास, ११.४६) २२०. ॐ देवसेनापतये नमः । (कैलास, ११.५०) २२१. ॐ देवानां पतये नमः । (कैलास, ११.५०) २२२. ॐ यतीनां पतये नमः । (कैलास, ११.५०) २२३. ॐ परिपूर्णाय नमः । (कैलास, ११.५०) २२४. ॐ अशेषविज्ञानामृतवारिधे नमः । (कैलास, १४.१) २२५. ॐ विश्वामरेश्वरसुताय नमः । (कैलास, १४.१) २२६. ॐ प्रणतार्तिभञ्जनाय नमः । (कैलास, १४.१) २२७. ॐ महागुहाय नमः । (कैलास, १४.३) २२८. ॐ ज्ञानशक्तिधराय नमः । (कैलास, १४.७) २२९. ॐ विभवे नमः । (कैलास, १४.७) २३०. ॐ महेश्वरसुताय नमः । (कैलास, १८.१) २३१. ॐ महेशतनयाय नमः । (कैलास, १८.५) २३२. ॐ सर्वतत्त्वज्ञाय नमः । (कैलास, १८.७) २३३. ॐ अमृतवारिधे नमः । (कैलास, १८.७) २३४. ॐ शक्तिपुत्राय नमः । (कैलास, २१.५) २३५. ॐ सुरारिहर्त्रे नमः । (कैलास, २१.५) २३६. ॐ शिवयोः वामतः पार्श्वे गन्धाद्यैरर्चिताय नमः । (वायवीय-२, ३०.१) २३७. ॐ शिवानुभावाय नमः । (वायवीय-२, ३१.२३) २३८. ॐ शिवज्ञानामृताशिने नमः । (वायवीय-२, ३१.२३) २३९. ॐ शिवसम्भूताय नमः । (वायवीय-२, ३२.७०) २४०. ॐ शक्तिवज्रधराय नमः । (वायवीय-२, ३२.७०) २४१. ॐ अपर्णातनयाय नमः । (वायवीय-२, ३१.७०) २४२. ॐ अग्नेः गङ्गायाः गणाम्बायाः कृत्तिकानां च तनयाय नमः । (वायवीय-२, ३१.७०-७१) २४३. ॐ विशाखेन नैगमयेन शाखेन च आवृताय नमः । (वायवीय-२, ३१.७१) २४४. ॐ इन्द्रजिते नमः । (वायवीय-२, ३१.७२) २४५. ॐ इन्द्रसेनान्ये नमः । (वायवीय-२, ३१.७२) २४६. ॐ तारकासुरजिते नमः । (वायवीय-२, ३१.७२) २४७. ॐ स्वतेजसा मेरुमुख्यानां शैलानां वेधकाय नमः । (वायवीय-२, ३१.७२) २४८. ॐ तप्तचामीकरप्रख्याय शतपत्रदळेक्षणाय नमः । (वायवीय-२, ३१.७३) २४९. ॐ सुकुमाराणां रूपोदाहरणाय नमः । (वायवीय-२, ३१.७३)

ब्रह्मदेवनामानि

१. ॐ विधात्रे नमः । (विद्येश्वर , ३.८) २. ॐ ब्रह्मणे नमः । (विद्येश्वर , ३.८) ३. ॐ सर्वजगद्धात्रे नमः । (विद्येश्वर , ३.९) ४. ॐ सर्वकारणकारणाय नमः । (विद्येश्वर , ३.९) ५. ॐ ब्रह्मविदांवराय नमः । (विद्येश्वर , ६.२) ६. ॐ जगतः पितामहाय नमः । (विद्येश्वर , ६.७) ७. ॐ विरिञ्चाय नमः । (विद्येश्वर , ६.१०) ८. ॐ विधये नमः । (विद्येश्वर , ६.१३) ९. ॐ हंसतनवे नमः । (विद्येश्वर , ७.१७) १०. ॐ सनकादि पित्रे नमः । (विद्येश्वर , ७.१९) ११. ॐ हंसमूर्त्तये नमः । (विद्येश्वर , ७.२३) १२. ॐ धात्रे नमः । (विद्येश्वर , ७.२५) १३. ॐ जगतां आदिदैवताय नमः । (विद्येश्वर , ८.३) १४. ॐ त्रैलोक्यसृष्टिकर्त्रे नमः । (विद्येश्वर , १३.३५) १५. ॐ विद्येशाय नमः । (विद्येश्वर , १३.४०) १६. ॐ हिरण्यगर्भाय नमः । (विद्येश्वर , २०.३१) १७. ॐ चतुर्मुखाय नमः । (विद्येश्वर , २४.७४) १८. ॐ प्रजापतये नमः । (विद्येश्वर , २४.१०८) १९. ॐ जगतः स्रष्ट्रे नमः । (रुद्र/सृष्टि, ४.३४) २०. ॐ ब्रह्मस्वरूपज्ञाय नमः । (रुद्र/सृष्टि, ५.२२) २१. ॐ जगत्प्रभवे नमः । (रुद्र/सृष्टि, ५.२२) २२. ॐ हेमगर्भकाय नमः । (रुद्र/सृष्टि, ७.६) २३. ॐ रक्तवर्णाय नमः । (रुद्र/सृष्टि, ७.६) २४. ॐ त्रिपुण्ड्राङ्कितमस्तकाय नमः । (रुद्र/सृष्टि, ७.६) २५. ॐ विरिञ्चिने नमः । (रुद्र/सृष्टि, ७.२९) २६. ॐ विष्णुसम्भवाय नमः । (रुद्र/सृष्टि, ७.२९) २७. ॐ प्रकृतेः प्रवर्तकाय नमः । (रुद्र/सृष्टि, ७.२९) २८. ॐ जगतां कर्त्रे नमः । (रुद्र/सृष्टि, ७.२९) २९. ॐ अजाय नमः । (रुद्र/सृष्टि, ७.२९) ३०. ॐ सनातनाय नमः । (रुद्र/सृष्टि, ७.२९) ३१. ॐ विश्वात्मने नमः । (रुद्र/सृष्टि, ७.३०) ३२. ॐ स्वराजे नमः । (रुद्र/सृष्टि, ७.३०) ३३. ॐ पङ्कजेक्षणाय नमः । (रुद्र/सृष्टि, ७.३०) ३४. ॐ स्वयम्भुवे नमः । (रुद्र/सृष्टि, ७.३१) ३५. ॐ परमेष्ठिने नमः । (रुद्र/सृष्टि, ७.३१) ३६. ॐ उत्तमाय नमः । (रुद्र/सृष्टि, ७.३१) ३७. ॐ कर्त्रे नमः । (रुद्र/सृष्टि, ७.३२) ३८. ॐ हंसहंसाय विराजे नमः । (रुद्र/सृष्टि, ७.५४) ३९. ॐ सुश्वेताय अनलप्रख्याय हंसाय नमः । (रुद्र/सृष्टि, ७.५५) ४०. ॐ अकाराख्याय भगवते बीजकाय अण्डजाय नमः । (रुद्र/सृष्टि, ८.१६) ४१. ॐ सर्गकर्त्रे नमः । (रुद्र/सृष्टि, ८.१७) ४२. ॐ शिवदक्षिणपार्श्वोद्भूताय नमः । (रुद्र/सृष्टि, ९.१७) ४३. ॐ पद्मसम्भवाय नमः । (रुद्र/सृष्टि, १२.२) ४४. ॐ वेदवक्त्रे नमः । (रुद्र/सती, १.१२) ४५. ॐ सृष्टिकर्त्रे नमः । (रुद्र/सती, २.१५) ४६. ॐ पद्मयोनये नमः । (रुद्र/सती, ३.६३) ४७. ॐ जगत्पतये नमः । (रुद्र/सती, ३.७१) ४८. ॐ जगतां पतये नमः । (रुद्र/सती, ३.७२) ४९. ॐ विष्णुशिष्याय नमः । (रुद्र/सती, ४.१) ५०. ॐ लोककराय नमः । (रुद्र/सती, ४.१) ५१. ॐ प्रभवे नमः । (रुद्र/सती, ४.१) ५२. ॐ महाभागाय नमः । (रुद्र/सती, ८.२) ५३. ॐ महामतये नमः । (रुद्र/सती, ८.२) ५४. ॐ परतत्वप्रदर्शकाय नमः । (रुद्र/सती, ८.२) ५५. ॐ शिवभक्ताय नमः । (रुद्र/सती, ८.२) ५६. ॐ धर्मज्ञाय नमः । (रुद्र/सती, ८.४) ५७. ॐ लोकेशाय नमः । (रुद्र/सती, ९.२०) ५८. ॐ चतुराननाय नमः । (रुद्र/सती, ९.२१) ५९. ॐ प्रजानाथाय नमः । (रुद्र/सती, ९.३८) ६०. ॐ सर्वसृष्टिप्रवर्तकाय नमः । (रुद्र/सती, ९.३८) ६१. ॐ लोककारकाय नमः । (रुद्र/सती, ९.४१) ६२. ॐ भवकारकाय नमः । (रुद्र/सती, १०.२८) ६३. ॐ निखिललोककर्त्रे नमः । (रुद्र/सती, १०.३०) ६४. ॐ महाप्राज्ञाय नमः । (रुद्र/सती, ११.१) ६५. ॐ सावित्रीसमेताय नमः । (रुद्र/सती, १५.३४) ६६. ॐ सर्वलोकपितामहाय नमः । (रुद्र/सती, १६.५) ६७. ॐ कमलासनाय नमः । (रुद्र/सती, १६.४३) ६८. ॐ सर्वलोकेशाय नमः । (रुद्र/सती, १७.५५) ६९. ॐ सृष्टिकृते नमः । (रुद्र/सती, १७.५६) ७०. ॐ रुद्रशिरसे नमः । (रुद्र/सती, २०.१५) ७१. ॐ विष्णुशिष्याय नमः । (रुद्र/सती, २४.१०) ७२. ॐ विश्वकारकाय नमः । (रुद्र/सती, २७.७) ७३. ॐ वेदगर्भाय नमः । (रुद्र/सती, ३५.२१) ७४. ॐ करुणानिधये नमः । (रुद्र/सती, ३८.४) ७५. ॐ शैवतत्त्वप्रदर्शकाय नमः । (रुद्र/सती, ४०.१) ७६. ॐ प्रजेशाय नमः । (रुद्र/सती, ४१.५२) ७७. ॐ विष्णुसद्गुरवे नमः । (रुद्र/पार्वती, ३.१) ७८. ॐ शैववराय नमः । (रुद्र/पार्वती, १०.१) ७९. ॐ महाशैवाय नमः । (रुद्र/पार्वती, १४.१) ८०. ॐ प्रजेश्वराय नमः । (रुद्र/पार्वती, १६.१) ८१. ॐ लोकनाथाय नमः । (रुद्र/पार्वती, १६.१६) ८२. ॐ देवानां शास्त्रे नमः । (रुद्र/पार्वती, १६.१७) ८३. ॐ देवानां त्रात्रे नमः । (रुद्र/पार्वती, १६.१७) ८४. ॐ त्रिलोककृते नमः । (रुद्र/पार्वती, २१.१) ८५. ॐ ब्रह्मलोकस्थाय नमः । (रुद्र/पार्वती, ३३.४०) ८६. ॐ तेजसां राशये नमः । (रुद्र/पार्वती, ४३.३१) ८७. ॐ उत्तमाय नमः । (रुद्र/पार्वती, ४३.३१) ८८. ॐ ऋषिवर्यस्तुताय नमः । (रुद्र/पार्वती, ४३.३१) ८९. ॐ साक्षात् धर्मपुञ्जाय नमः । (रुद्र/पार्वती, ४३.३१) ९०. ॐ विश्वमूर्तये नमः । (रुद्र/पार्वती, ४९.२२) ९१. ॐ सृष्टिकराय नमः । (रुद्र/कुमार, ३.१) ९२. ॐ शिवज्ञाननिधये नमः । (रुद्र/कुमार, १३.२) ९३. ॐ शान्तिकर्त्रेऽनुपद्रवाय नमः । (रुद्र/कुमार, १५.३२) ९४. ॐ सर्वभूतपितामहाय नमः । (रुद्र/युद्ध, १.२६) ९५. ॐ सर्वेषां तपसो दात्रे नमः । (रुद्र/युद्ध, १.२८) ९६. ॐ सर्वकर्त्रे नमः । (रुद्र/युद्ध, १.२८) ९७. ॐ देवेशाय नमः । (रुद्र/युद्ध, १.३०) ९८. ॐ लोकपितामहाय नमः । (रुद्र/युद्ध, १.५४) ९९. ॐ सृष्टिकर्त्रे नमः । (रुद्र/युद्ध, १.५४) १००. ॐ भवकृते नमः । (रुद्र/युद्ध, २.७) १०१. ॐ लोकाधीशाय नमः । (रुद्र/युद्ध, १४.११) १०२. ॐ सुराधीशाय नमः । (रुद्र/युद्ध, १४.११) १०३. ॐ सर्वलोककृते नमः । (रुद्र/युद्ध, १४.२१) १०४. ॐ सर्वसम्पदां दात्रे नमः । (रुद्र/युद्ध, २७.१५) १०५. ॐ लोकगुरवे नमः । (रुद्र/युद्ध, २८.३) १०६. ॐ संस्रष्ट्रे नमः । (रुद्र/युद्ध, २८.३३) १०७. ॐ पद्मजाय नमः । (रुद्र/युद्ध, २९.४५) १०८. ॐ कमलोद्भवाय नमः । (रुद्र/युद्ध, ३०.९) १०९. ॐ धर्मस्य पित्रे नमः । (रुद्र/युद्ध, ३५.१४) ११०. ॐ धर्मविदे नमः । (रुद्र/युद्ध, ३५.१४) १११. ॐ आत्मभुवे नमः । (रुद्र/युद्ध, ४३.१८) ११२. ॐ लोकेश्वराय नमः । (रुद्र/युद्ध, ४४.१९) ११३. ॐ कमलजाय नमः । (रुद्र/युद्ध, ४६.२५) ११४. ॐ सृष्टिकारकाय नमः । (रुद्र/युद्ध, ५७.१४) ११५. ॐ भुवनेश्वराय नमः । (शतरुद्र, १.८) ११६. ॐ पद्मभुवे नमः । (शतरुद्र, ३.४) ११७. ॐ पङ्कजजन्मने नमः । (शतरुद्र, ८.४६) ११८. ॐ शतधृतये नमः । (शतरुद्र, ८.६१) ११९. ॐ सृष्टिकारिणे नमः । (कोटिरुद्र, १२.२३) १२०. ॐ हंसयुक्ताय नमः । (उमा, १.३३) १२१. ॐ मनोपमाय नमः । (उमा, १.३३) १२२. ॐ लोककारणाय नमः । (उमा, १.६७) १२३. ॐ सर्वभूतानां स्रष्ट्रे नमः । (उमा, २९.६) १२४. ॐ अमितौजसे नमः । (उमा, २९.६) १२५. ॐ नारायणपरायणाय नमः । (उमा, २९.६) १२६. ॐ स्रष्ट्रे नमः । (उमा, २९.९) १२७. ॐ भगवते नमः । (उमा, २९.१०) १२८. ॐ सुरज्येष्ठाय नमः । (उमा, ४५.५६) १२९. ॐ पद्मजनये नमः । (उमा, ४८.२५) १३०. ॐ वामे वाग्देवीसहिताय नमः । (कैलास, १५.३१) १३१. ॐ रक्तवर्णाय रजोरूपस्वरूपवते नमः । (कैलास, १५.३१) १३२. ॐ अव्ययाय नमः । (वायवीय-१, २.४) १३३. ॐ सुरासुरैः स्तूयमानाय नमः । (वायवीय-१, २.४) १३४. ॐ महात्मने नमः । (वायवीय-१, २.१२) १३५. ॐ देवर्षिगणसेविताय देवाय नमः । (वायवीय-१, २.१३) १३६. ॐ शुद्धचामीकरप्रख्याय नमः । (वायवीय-१, २.१३) १३७. ॐ सर्वाभरणभूषिताय नमः । (वायवीय-१, २.१३) १३८. ॐ प्रसन्नवदनाय नमः । (वायवीय-१, २.१४) १३९. ॐ सौम्याय नमः । (वायवीय-१, २.१४) १४०. ॐ पद्मपत्रायतेक्षणाय नमः । (वायवीय-१, २.१४) १४१. ॐ दिव्यकान्तिसमायुक्ताय नमः । (वायवीय-१, २.१४) १४२. ॐ दिव्यगन्धानुलेपनाय नमः । (वायवीय-१, २.१४) १४३. ॐ दिव्यशुक्ळाम्बरधराय नमः । (वायवीय-१, २.१५) १४४. ॐ दिव्यमालाविभूषिताय नमः । (वायवीय-१, २.१५) १४५. ॐ सुरासुरेन्द्रयोगीन्द्रवन्द्यमानपदाम्बुजाय नमः । (वायवीय-१, २.१५) १४६. ॐ लब्धचामरहस्तया सर्वलक्षणयुक्ताङ्ग्या सरस्वत्या भ्राजमानाय नमः । (वायवीय-१, २.१६) १४७. ॐ त्रिमूर्तये सर्गस्थित्यन्तहेतवे नमः । (वायवीय-१, २.१८) १४८. ॐ प्रधानदेहाय नमः । (वायवीय-१, २.१९) १४९. ॐ प्रधानक्षोभकारिणे नमः । (वायवीय-१, २.१९) १५०. ॐ त्रयोविंशति भेदेन विकृतायाविकारिणे नमः । (वायवीय-१, २.१९) १५१. ॐ ब्रह्माण्डदेहाय नमः । (वायवीय-१, २.२०) १५२. ॐ ब्रह्माण्डोदरवर्तिने नमः । (वायवीय-१, २.२०) १५३. ॐ संसिद्धकार्याय नमः । (वायवीय-१, २.२०) १५४. ॐ संसिद्धकरणाय नमः । (वायवीय-१, २.२०) १५५. ॐ सर्वलोकविधायिने नमः । (वायवीय-१, २.२१) १५६. ॐ सर्वात्मदेहसंयोगवियोगविधिहेतवे नमः । (वायवीय-१, २.२१) १५७. ॐ परस्मै पुरुषाय नमः । (वायवीय-१, २.२८) १५८. ॐ सर्वसत्त्वेभ्यः पुराणाय नमः । (वायवीय-१, २.२८) १५९. ॐ विशुद्धाय नमः । (वायवीय-१, २.२८) १६०. ॐ परिपूर्णाय नमः । (वायवीय-१, २.२८) १६१. ॐ शाश्वताय नमः । (वायवीय-१, २.२८) १६२. ॐ परमेश्वराय नमः । (वायवीय-१, २.२८) १६३. ॐ अव्यक्तजन्मने नमः । (वायवीय-१, ८.१९) १६४. ॐ पद्मजन्मने नमः । (वायवीय-१, ८.२०) १६५. ॐ आदिदेवाय नमः । (वायवीय-१, १०.३०) १६६. ॐ भुमेः समुद्धारं कर्तुकामाय नमः । (वायवीय-१, ११.२३) १६७. ॐ जगतां गुरवे नमः । (वायवीय-१, १२.३३) १६८. ॐ महाभागाय नमः । (वायवीय-१, १२.३३) १६९. ॐ सर्वविदे नमः । (वायवीय-१, १२.७३) १७०. ॐ अव्यक्तबीजप्रभवाय नमः । (वायवीय-१, १२.७३) १७१. ॐ ईश्वरानुग्रहे स्थिताय नमः । (वायवीय-१, १२.७३) १७२. ॐ अव्यक्तजन्मने नमः । (वायवीय-१, १३.६) १७३. ॐ शिवदक्षिणाङ्गभवाय नमः । (वायवीय-१, १३.३०) १७४. ॐ रजसा कनकाण्डजाय नमः । (वायवीय-१, १३.४०) १७५. ॐ विश्वकर्मणे नमः । (वायवीय-१, १५.३२) १७६. ॐ द्विजाय नमः । (वायवीय-१, २४.४७) १७७. ॐ प्रजानां पतये नमः । (वायवीय-१, २६.५) १७८. ॐ ब्रह्मणस्पतये नमः । (वायवीय-२, ८.९) १७९. ॐ विराजे नमः । (वायवीय-२, ३०.३८) १८०. ॐ कमलसन्निभाय नमः । (वायवीय-२, ३०.३८) १८१. ॐ पक्षसंयुतां मनोऽनिलजवां हंसाकृतिं धृतवते नमः । (वायवीय-२, ३४.३७) १८२. ॐ जगतां धात्रे नमः । (वायवीय-२, ४०.१५) १८३. ॐ ब्रह्मयोनये नमः । (वायवीय-२, ४०.१५) १८४. ॐ विश्वयोनये नमः । (वायवीय-२, ४०.४९)

सूर्यादिनामानि

१. ॐ सूर्याय नमः । (विद्येश्वर , १०.३४) २. ॐ दिवाकराय नमः । (विद्येश्वर , १३.२८) ३. ॐ चन्द्राय नमः । (विद्येश्वर , १३.३१) ४. ॐ आदित्याय नमः । (विद्येश्वर , १४.१९) ५. ॐ जगच्चक्षुषे नमः । (रुद्र/पार्वती, ३०.४७) ६. ॐ इन्दवे नमः । (रुद्र/युद्ध, ४६.२५) ७. ॐ दिनपाय नमः । (रुद्र/युद्ध, ४६.२५) ८. ॐ दिवमणये नमः । (रुद्र/युद्ध, ५०.२४) ९. ॐ अखिललोकनेत्राय नमः । (रुद्र/युद्ध, ५०.२५) १०. ॐ अंशुमालिने नमः । (शतरुद्र, ९.३५) ११. ॐ विवस्वते नमः । (उमा, ३५.१) १२. ॐ लोलार्काय नमः । (उमा, ४४.५६) १३. ॐ भानवे नमः । (वायवीय-२, २१.२३) १४. ॐ भास्कराय नमः । (वायवीय-२, ३०.२९) १५. ॐ रवये नमः । (वायवीय-२, ३०.२९) १६. ॐ अर्काय नमः । (वायवीय-२, ३०.२९) १७. ॐ सोमाय नमः । (वायवीय-२, ३०.३२) १८. ॐ अङ्गारकाय नमः । (वायवीय-२, ३०.३२) १९. ॐ बुद्धिमतां वराय बुधाय नमः । (वायवीय-२, ३०.३२) २०. ॐ बृहद्बुद्धये बृहस्पतये नमः । (वायवीय-२, ३०.३२) २१. ॐ तेजसां निधये भार्गवाय नमः । (वायवीय-२, ३०.३२) २२. ॐ शनैश्चराय नमः । (वायवीय-२, ३०.३३) २३. ॐ राहवे नमः । (वायवीय-२, ३०.३३) २४. ॐ केतवे नमः । (वायवीय-२, ३०.३३) २५. ॐ द्वादशादित्येभ्यो नमः । (वायवीय-२, ३०.३४) २६. ॐ द्वादशराशिभ्यो नमः । (वायवीय-२, ३०.३४) २७. ॐ महेशस्य मूर्तये दीप्तसुमण्डलाय दिवाकराय नमः । (वायवीय-२, ३१.९८) २८. ॐ दिवाकरषडङ्गेभ्यो दीप्ताद्याष्टशक्तिभ्यश्च नमः । (वायवीय-२, ३१.१०२) २९. ॐ द्वादशादित्येभ्यो द्वादशशक्तिभ्यो नमः । (वायवीय-२, ३१.१०६) ३०. ॐ आदित्याय भास्कराय भानवे रवये अर्काय ब्रह्मणे रुद्राय विष्णवे इद्यादित्यमूर्तिभ्यो नमः । (वायवीय-२, ३१.१०३)

वैष्णवनामानि

१. ॐ हरये नमः । (विद्येश्वर , ३.१३) २. ॐ विष्णवे नमः । (विद्येश्वर , ६.१) ३. ॐ विषधरासनाय नमः । (विद्येश्वर , ६.१) ४. ॐ पुण्डरीकाक्षाय नमः । (विद्येश्वर , ६.२) ५. ॐ सर्वसुन्दराय नमः । (विद्येश्वर , ६.२) ६. ॐ सुपर्णवाहनाय नमः । (विद्येश्वर , ६.१२) ७. ॐ सूकरतनवे नमः । (विद्येश्वर , ७.१६) ८. ॐ सूकरहरये नमः । (विद्येश्वर , ७.१८) ९. ॐ अच्युताय नमः । (विद्येश्वर , ८.६) १०. ॐ कृष्णाय नमः । (विद्येश्वर , १२.३०) ११. ॐ स्थितिकर्त्रे नमः । (विद्येश्वर , १३.३५) १२. ॐ जनार्दनाय नमः । (विद्येश्वर , २५.७६) १३. ॐ शिवात्मने नमः । (रुद्र/सृष्टि, २.४७) १४. ॐ शैवराज्ञे नमः । (रुद्र/सृष्टि, २.४७) १५. ॐ विश्वपालकाय नमः । (रुद्र/सृष्टि, २.५०) १६. ॐ मधुसूदनाय नमः । (रुद्र/सृष्टि, ३.३०) १७. ॐ दयापराय नमः । (रुद्र/सृष्टि, ३.३०) १८. ॐ श्रीमते नमः । (रुद्र/सृष्टि, ३.५२) १९. ॐ जगतः पालकाय नमः । (रुद्र/सृष्टि, ४.३४) २०. ॐ त्रैलोक्यसुन्दराय नमः । (रुद्र/सृष्टि, ६.३८) २१. ॐ शान्ताय नमः । (रुद्र/सृष्टि, ६.३८) २२. ॐ सत्वगुणोद्रिक्ताय नमः । (रुद्र/सृष्टि, ६.३८) २३. ॐ गाम्भीर्यामितसागराय नमः । (रुद्र/सृष्टि, ६.३८) २४. ॐ क्षमायुक्ताय नमः । (रुद्र/सृष्टि, ६.३९) २५. ॐ अलब्धोपमाय नमः । (रुद्र/सृष्टि, ६.३९) २६. ॐ इन्द्रनीलद्युतये नमः । (रुद्र/सृष्टि, ६.३९) २७. ॐ पुण्डरीकोत्तमेक्षणाय नमः । (रुद्र/सृष्टि, ६.३९) २८. ॐ सुवर्णाकृतिभृते नमः । (रुद्र/सृष्टि, ६.४०) २९. ॐ श्रेष्ठदुकूलयुगळाय नमः । (रुद्र/सृष्टि, ६.४०) ३०. ॐ लसत्प्रचण्डदोर्दण्डयुगळाय नमः । (रुद्र/सृष्टि, ६.४०) ३१. ॐ अपराजिताय नमः । (रुद्र/सृष्टि, ६.४०) ३२. ॐ नारायणाय नमः । (रुद्र/सृष्टि, ६.५४) ३३. ॐ चतुर्बाहवे नमः । (रुद्र/सृष्टि, ७.१७) ३४. ॐ सुलोचनाय नमः । (रुद्र/सृष्टि, ७.१७) ३५. ॐ शङ्खचक्रायुधकराय नमः । (रुद्र/सृष्टि, ७.१८) ३६. ॐ गदापद्मधराय नमः । (रुद्र/सृष्टि, ७.१८) ३७. ॐ घनश्यामळसर्वाङ्गाय नमः । (रुद्र/सृष्टि, ७.१८) ३८. ॐ पीताम्बरधराय नमः । (रुद्र/सृष्टि, ७.१८) ३९. ॐ मुकुटादिमहाभूषाय नमः । (रुद्र/सृष्टि, ७.१९) ४०. ॐ प्रसन्नमुखपङ्कजाय नमः । (रुद्र/सृष्टि, ७.१९) ४१. ॐ कोटिकन्दर्पसङ्काशाय नमः । (रुद्र/सृष्टि, ७.१९) ४२. ॐ कालाभाय काञ्चनाभाय नमः । (रुद्र/सृष्टि, ७.२०) ४३. ॐ सर्वात्मने नमः । (रुद्र/सृष्टि, ७.२०) ४४. ॐ महाबाहवे नमः । (रुद्र/सृष्टि, ७.२१) ४५. ॐ नीरजामललोचनाय नमः । (रुद्र/सृष्टि, ७.२४) ४६. ॐ रमापतये नमः । (रुद्र/सृष्टि, ७.३२) ४७. ॐ अनामयाय नमः । (रुद्र/सृष्टि, ७.३३) ४८. ॐ जगन्नाथाय नमः । (रुद्र/सृष्टि, ७.३३) ४९. ॐ पुरुषाय नमः । (रुद्र/सृष्टि, ७.३४) ५०. ॐ परात्मने नमः । (रुद्र/सृष्टि, ७.३४) ५१. ॐ पुरुहूताय नमः । (रुद्र/सृष्टि, ७.३४) ५२. ॐ पुरुष्टुताय नमः । (रुद्र/सृष्टि, ७.३४) ५३. ॐ विश्वस्य प्रभवोद्भवाय नमः । (रुद्र/सृष्टि, ७.३४) ५४. ॐ सर्वव्यापकाय नमः । (रुद्र/सृष्टि, ७.३५) ५५. ॐ सर्वदेवेश्वराय नमः । (रुद्र/सृष्टि, ७.३५) ५६. ॐ परब्रह्मणे नमः । (रुद्र/सृष्टि, ७.३५) ५७. ॐ परस्मै तत्वाय नमः । (रुद्र/सृष्टि, ७.३५) ५८. ॐ परस्मै ज्योतिषे नमः । (रुद्र/सृष्टि, ७.३५) ५९. ॐ सुश्वेताय नमः । (रुद्र/सृष्टि, ७.५६) ६०. ॐ दशयोजनविस्तीर्णाय नमः । (रुद्र/सृष्टि, ७.५६) ६१. ॐ शतयोजनायाताय नमः । (रुद्र/सृष्टि, ७.५६) ६२. ॐ दीर्घघोणाय नमः । (रुद्र/सृष्टि, ७.५६) ६३. ॐ मेरुपर्वतवर्ष्माणे नमः । (रुद्र/सृष्टि, ७.५७) ६४. ॐ गौरतीक्ष्णोग्रदंष्ट्रिणे नमः । (रुद्र/सृष्टि, ७.५७) ६५. ॐ ह्रस्वपादाय नमः । (रुद्र/सृष्टि, ७.५८) ६६. ॐ विचित्राङ्गाय नमः । (रुद्र/सृष्टि, ७.५८) ६७. ॐ जैत्राय नमः । (रुद्र/सृष्टि, ७.५८) ६८. ॐ दृढाय नमः । (रुद्र/सृष्टि, ७.५८) ६९. ॐ अनौपम्याय नमः । (रुद्र/सृष्टि, ७.५८) ७०. ॐ वाराहाकाराय नमः । (रुद्र/सृष्टि, ७.५८) ७१. ॐ उकाराख्याय नमः । (रुद्र/सृष्टि, ८.१६) ७२. ॐ परमकारणाय नमः । (रुद्र/सृष्टि, ८.१६) ७३. ॐ मोहकाय नमः । (रुद्र/सृष्टि, ८.१७) ७४. ॐ प्रधानपुरुषेश्वराय नमः । (रुद्र/सृष्टि, ८.१९) ७५. ॐ भगवते नमः । (रुद्र/सृष्टि, ८.२८) ७६. ॐ शिववामपार्श्वोद्भूताय नमः । (रुद्र/सृष्टि, ९.१७) ७७. ॐ भक्तवत्सलाय नमः । (रुद्र/सृष्टि, ९.२९) ७८. ॐ अन्तस्तमोबहिःसत्वाय नमः । (रुद्र/सृष्टि, ९.५९) ७९. ॐ त्रिजगत्पालकाय नमः । (रुद्र/सृष्टि, ९.५९) ८०. ॐ पुरुषोत्तमाय नमः । (रुद्र/सृष्टि, १०.९) ८१. ॐ भुक्तिमुक्तिप्रदायकाय नमः । (रुद्र/सृष्टि, १०.१२) ८२. ॐ सर्वकामप्रसाधकाय नमः । (रुद्र/सृष्टि, १०.१२) ८३. ॐ सर्वेषां हितकारकाय नमः । (रुद्र/सृष्टि, १७.४) ८४. ॐ देवदेवाय नमः । (रुद्र/सृष्टि, १७.४) ८५. ॐ रमेशाय नमः । (रुद्र/सती, १.१५) ८६. ॐ पालनकारकाय नमः । (रुद्र/सती, २.१५) ८७. ॐ वासुदेवाय नमः । (रुद्र/सती, २.१५) ८८. ॐ हृषीकेशाय नमः । (रुद्र/सती, ८.२५) ८९. ॐ अरविन्दाक्षाय नमः । (रुद्र/सती, १०.९) ९०. ॐ शङ्खवार्जगदाधराय नमः । (रुद्र/सती, १०.९) ९१. ॐ लसत्पीतपटाय नमः । (रुद्र/सती, १०.९) ९२. ॐ श्यामतनवे नमः । (रुद्र/सती, १०.९) ९३. ॐ भक्तप्रियाय नमः । (रुद्र/सती, १०.९) ९४. ॐ रमानाथाय नमः । (रुद्र/सती, १०.१५) ९५. ॐ विज्ञाताखिलदाय नमः । (रुद्र/सती, १०.१८) ९६. ॐ शिवतत्त्वविशारदाय नमः । (रुद्र/सती, १०.१८) ९७. ॐ नाथाय नमः । (रुद्र/सती, १०.२५) ९८. ॐ मापतये नमः । (रुद्र/सती, १३.१६) ९९. ॐ शैवराजे नमः । (रुद्र/सती, १८.१९) १००. ॐ गरुडारूढाय नमः । (रुद्र/सती, १८.१९) १०१. ॐ भक्तराजाय नमः । (रुद्र/सती, १९.३१) १०२. ॐ सर्वभक्तेशाय नमः । (रुद्र/सती, १९.६६) १०३. ॐ श्रीशाय नमः । (रुद्र/सती, २४.१८) १०४. ॐ रामाय नमः । (रुद्र/सती, २४.२३) १०५. ॐ लक्ष्मणेनान्विताय नमः । (रुद्र/सती, २४.२३) १०६. ॐ दशरथात्मजाय नमः । (रुद्र/सती, २४.२६) १०७. ॐ भरताग्रजाय नमः । (रुद्र/सती, २४.२६) १०८. ॐ उदारधिये नमः । (रुद्र/सती, २४.२७) १०९. ॐ पूर्णांशाय नमः । (रुद्र/सती, २४.३९) ११०. ॐ रामाभिधाय नमः । (रुद्र/सती, २४.३९) १११. ॐ साधुरक्षणायावतीर्णाय नमः । (रुद्र/सती, २४.४०) ११२. ॐ ब्रह्मादिभिर्सर्वरूपैस्सुरैर्मुनिसिद्धादिभिश्च वन्दिताय नमः । (रुद्र/सती, २५.१८) ११३. ॐ सर्वलोकानां कर्त्रे भर्त्रे हर्त्रे नमः । (रुद्र/सती, २५.२०) ११४. ॐ धर्मार्थकामानां दात्रे नमः । (रुद्र/सती, २५.२०) ११५. ॐ दुर्णयकारिणां शास्त्रे नमः । (रुद्र/सती, २५.२०) ११६. ॐ जगदीशाय नमः । (रुद्र/सती, २५.२१) ११७. ॐ जगत्पूज्याय नमः । (रुद्र/सती, २५.२१) ११८. ॐ महाबलपराक्रमाय अजेयाय नमः । (रुद्र/सती, २५.२१) ११९. ॐ अजेयाय नमः । (रुद्र/सती, २५.२१) १२०. ॐ शक्तित्रययुताय नमः । (रुद्र/सती, २५.२२) १२१. ॐ नानालीलाप्रभावाय नमः । (रुद्र/सती, २५.२२) १२२. ॐ भवत्रये स्वतन्त्राय नमः । (रुद्र/सती, २५.२२) १२३. ॐ नानावतारभेदाय नमः । (रुद्र/सती, २५.२७) १२४. ॐ नानोतिकर्त्रे नमः । (रुद्र/सती, २५.२७) १२५. ॐ गोपगोपीवेषाय नमः । (रुद्र/सती, २५.३१) १२६. ॐ गोपगोपीगवां पतये नमः । (रुद्र/सती, २५.३१) १२७. ॐ निखिलजगद्गोप्त्रे नमः । (रुद्र/सती, २५.३२) १२८. ॐ प्रसन्नात्मने नमः । (रुद्र/सती, २५.३२) १२९. ॐ नानावतारसन्धर्त्रे नमः । (रुद्र/सती, २५.३२) १३०. ॐ अवनकर्त्रे नमः । (रुद्र/सती, २५.३२) १३१. ॐ भरताय नमः । (रुद्र/सती, २५.३३) १३२. ॐ लक्ष्मणाय नमः । (रुद्र/सती, २५.३३) १३३. ॐ शत्रुहर्त्रे नमः । (रुद्र/सती, २५.३३) १३४. ॐ सीतालक्ष्मणसमेताय नमः । (रुद्र/सती, २५.३४) १३५. ॐ श्रीरामाय नमः । (रुद्र/सती, २५.३४) १३६. ॐ शिवभक्तिरताय नमः । (रुद्र/सती, २५.४०) १३७. ॐ प्रभविष्णवे नमः । (रुद्र/सती, २७.३०) १३८. ॐ इन्दिरापतये नमः । (रुद्र/सती, ३४.२५) १३९. ॐ स्वजनवत्सलाय नमः । (रुद्र/सती, ३४.२६) १४०. ॐ कृपानिधये नमः । (रुद्र/सती, ३४.५१) १४१. ॐ कर्मणां साक्षिणे नमः । (रुद्र/सती, ३५.२१) १४२. ॐ यज्ञानां प्रतिपालकाय नमः । (रुद्र/सती, ३५.२१) १४३. ॐ धर्मस्य प्रतिपालकाय नमः । (रुद्र/सती, ३५.२१) १४४. ॐ वेदगर्भस्य प्रतिपालकाय नमः । (रुद्र/सती, ३५.२१) १४५. ॐ सकलप्रभवे नमः । (रुद्र/सती, ३५.२२) १४६. ॐ रमेश्वराय नमः । (रुद्र/सती, ३६.४०) १४७. ॐ सर्वेश्वराय नमः । (रुद्र/सती, ३६.४१) १४८. ॐ महाप्रभवे नमः । (रुद्र/सती, ३६.४१) १४९. ॐ यज्ञकर्माय नमः । (रुद्र/सती, ३६.४२) १५०. ॐ यज्ञरूपाय नमः । (रुद्र/सती, ३६.४२) १५१. ॐ यज्ञाङ्गाय नमः । (रुद्र/सती, ३६.४२) १५२. ॐ यज्ञरक्षकाय नमः । (रुद्र/सती, ३६.४२) १५३. ॐ चक्रायुधधराय नमः । (रुद्र/सती, ३६.४४) १५४. ॐ शङ्करसेवकाय नमः । (रुद्र/सती, ३६.५८) १५५. ॐ भक्तपराधीनाय नमः । (रुद्र/सती, ३६.६०) १५६. ॐ गोविन्दाय नमः । (रुद्र/सती, ३६.६३) १५७. ॐ शत्रुहन्त्रे नमः । (रुद्र/सती, ३७.१९) १५८. ॐ परपुरञ्जयाय नमः । (रुद्र/सती, ३७.२१) १५९. ॐ भवैकभर्त्रे नमः । (रुद्र/सती, ३७.२२) १६०. ॐ महानुभावाय नमः । (रुद्र/सती, ३७.२२) १६१. ॐ अतुलतेजसे नमः । (रुद्र/सती, ३७.३५) १६२. ॐ महातेजसे नमः । (रुद्र/सती, ३७.२६) १६३. ॐ पुरुषर्षभाय नमः । (रुद्र/सती, ३७.३४) १६४. ॐ शार्ङ्गधन्वने नमः । (रुद्र/सती, ३७.३९) १६५. ॐ रमेश्वराय नमः । (रुद्र/सती, ३७.३९) १६६. ॐ प्रळयविक्रमाय नमः । (रुद्र/सती, ३८.३) १६७. ॐ गरुडध्वजाय नमः । (रुद्र/सती, ३८.५१) १६८. ॐ त्रिदशेश्वराद्यैः सम्पूज्याय नमः । (रुद्र/सती, ३८.५३) १६९. ॐ देवाय नमः । (रुद्र/सती, ३८.५३) १७०. ॐ ईशाय नमः । (रुद्र/सती, ३८.५३) १७१. ॐ मायिनां वराय नमः । (रुद्र/सती, ३९.२७) १७२. ॐ हरिचक्राय नमः । (रुद्र/पार्वती, १६.२०) १७३. ॐ सुदर्शनाय नमः । (रुद्र/पार्वती, १६.२०) १७४. ॐ शेषासने समाविष्टाय नमः । (रुद्र/पार्वती, २३.३०) १७५. ॐ महाभक्ताय नमः । (रुद्र/पार्वती, २४.१२) १७६. ॐ देवानां हितकारकाय नमः । (रुद्र/पार्वती, २४.१२) १७७. ॐ क्षीरोदवासकृते नमः । (रुद्र/पार्वती, ३३.४०) १७८. ॐ विनतातनयारूढाय नमः । (रुद्र/पार्वती, ४२.१५) १७९. ॐ नानाभूषणभूषिताय नमः । (रुद्र/पार्वती, ४२.१५) १८०. ॐ सर्वशोभान्विताय नमः । (रुद्र/पार्वती, ४३.३३) १८१. ॐ मेघश्यामाय नमः । (रुद्र/पार्वती, ४३.३३) १८२. ॐ कोटिकन्दर्पलावण्याय नमः । (रुद्र/पार्वती, ४३.३४) १८३. ॐ राजीवलोचनाय नमः । (रुद्र/पार्वती, ४३.३४) १८४. ॐ पक्षीन्द्रवरवाहनाय नमः । (रुद्र/पार्वती, ४३.३४) १८५. ॐ शङ्खादिलक्षणैर्युक्ताय नमः । (रुद्र/पार्वती, ४३.३५) १८६. ॐ मुकुटादिविभूषिताय नमः । (रुद्र/पार्वती, ४३.३५) १८७. ॐ श्रीवत्सवक्षसे नमः । (रुद्र/पार्वती, ४३.३५) १८८. ॐ लक्ष्मीशाय नमः । (रुद्र/पार्वती, ४३.३५) १८९. ॐ अप्रमेयप्रभान्विताय नमः । (रुद्र/पार्वती, ४३.३५) १९०. ॐ शङ्कराखिलकार्यस्याधिकारिणे नमः । (रुद्र/पार्वती, ४३.३८) १९१. ॐ शङ्करप्रियाय नमः । (रुद्र/पार्वती, ४३.३८) १९२. ॐ कमलाकान्ताय नमः । (रुद्र/कुमार, १.४३) १९३. ॐ सर्वावनकराय नमः । (रुद्र/कुमार, १.४३) १९४. ॐ जगतां व्यापिने नमः । (रुद्र/कुमार, ४.५७) १९५. ॐ मुरारये नमः । (रुद्र/कुमार, ८.४७) १९६. ॐ अमरवल्लभाय नमः । (रुद्र/कुमार, ८.५१) १९७. ॐ यज्ञपतये नमः । (रुद्र/युद्ध, ३.२१) १९८. ॐ श्रीपतये नमः । (रुद्र/युद्ध, ३.२२) १९९. ॐ अरिहन्त्रे नमः । (रुद्र/युद्ध, ४.५) २००. ॐ त्रिलोकाधिपतये नमः । (रुद्र/युद्ध, ७.३८) २०१. ॐ सर्वसंराजे नमः । (रुद्र/युद्ध, ७.३८) २०२. ॐ जगतां पतये नमः । (रुद्र/युद्ध, १०.१७) २०३. ॐ शैवप्रवरसत्तमाय नमः । (रुद्र/युद्ध, ११.८) २०४. ॐ देवदेवेशाय नमः । (रुद्र/युद्ध, १६.३) २०५. ॐ सर्वदैत्यविनाशकाय नमः । (रुद्र/युद्ध, १६.३) २०६. ॐ मत्स्यरूपाय नमः । (रुद्र/युद्ध, १६.४) २०७. ॐ वेदान्नीतवते नमः । (रुद्र/युद्ध, १६.४) २०८. ॐ प्रळयाब्धिविहारिणे नमः । (रुद्र/युद्ध, १६.४) २०९. ॐ मन्दरगिरिं बिभ्रते नमः । (रुद्र/युद्ध, १६.४) २१०. ॐ मन्थनायोद्यमाय नमः । (रुद्र/युद्ध, १६.४) २११. ॐ कूर्मरूपिणे नमः । (रुद्र/युद्ध, १६.४) २१२. ॐ जनाधारां वसुन्धरां मूर्धतो बिभ्रते नमः । (रुद्र/युद्ध, १६.५) २१३. ॐ सूकरात्मने नमः । (रुद्र/युद्ध, १६.५) २१४. ॐ विप्ररूपेण बलिं छलयते नमः । (रुद्र/युद्ध, १६.७) २१५. ॐ वामनाय नमः । (रुद्र/युद्ध, १६.७) २१६. ॐ उपेन्द्राख्याय नमः । (रुद्र/युद्ध, १६.७) २१७. ॐ क्षत्रनिःक्षत्रकारिणे नमः । (रुद्र/युद्ध, १६.८) २१८. ॐ परशुरामाय नमः । (रुद्र/युद्ध, १६.८) २१९. ॐ मातुर्हितकृते नमः । (रुद्र/युद्ध, १६.८) २२०. ॐ असतां द्रुहे नमः । (रुद्र/युद्ध, १६.८) २२१. ॐ लोकरामाय नमः । (रुद्र/युद्ध, १६.९) २२२. ॐ मर्यादापुरुषाय नमः । (रुद्र/युद्ध, १६.९) २२३. ॐ रावणान्तकराय नमः । (रुद्र/युद्ध, १६.९) २२४. ॐ सीतायाः पतये नमः । (रुद्र/युद्ध, १६.९) २२५. ॐ ज्ञानगूढाय नमः । (रुद्र/युद्ध, १६.१०) २२६. ॐ परमात्मने नमः । (रुद्र/युद्ध, १६.१०) २२७. ॐ राधाविहारशीलाय नमः । (रुद्र/युद्ध, १६.१०) २२८. ॐ नानालीलाकराय नमः । (रुद्र/युद्ध, १६.१०) २२९. ॐ गूढदेहाय नमः । (रुद्र/युद्ध, १६.११) २३०. ॐ वेदनिन्दाकराय नमः । (रुद्र/युद्ध, १६.११) २३१. ॐ योगाचार्याय नमः । (रुद्र/युद्ध, १६.११) २३२. ॐ जैनाय नमः । (रुद्र/युद्ध, १६.११) २३३. ॐ बौद्धरूपाय नमः । (रुद्र/युद्ध, १६.११) २३४. ॐ मापतये नमः । (रुद्र/युद्ध, १६.११) २३५. ॐ कल्किरूपाय नमः । (रुद्र/युद्ध, १६.१२) २३६. ॐ म्लेच्छानामन्तकारिणे नमः । (रुद्र/युद्ध, १६.१२) २३७. ॐ अनन्तशक्तिरूपाय नमः । (रुद्र/युद्ध, १६.१२) २३८. ॐ सद्धर्मस्थापनाय नमः । (रुद्र/युद्ध, १६.१२) २३९. ॐ देवहूत्यै साङ्ख्ययोगं वदते नमः । (रुद्र/युद्ध, १६.१३) २४०. ॐ कपिलरूपाय नमः । (रुद्र/युद्ध, १६.१३) २४१. ॐ साङ्ख्याचार्याय नमः । (रुद्र/युद्ध, १६.१३) २४२. ॐ प्रभवे नमः । (रुद्र/युद्ध, १६.१३) २४३. ॐ विधात्रे ज्ञानं संवदते नमः । (रुद्र/युद्ध, १६.१४) २४४. ॐ परमहंसाय नमः । (रुद्र/युद्ध, १६.१३) २४५. ॐ ज्ञानरूपाय नमः । (रुद्र/युद्ध, १६.१४) २४६. ॐ वेदानां विभागं कुर्वते नमः । (रुद्र/युद्ध, १६.१५) २४७. ॐ वेदव्यासाय नमः । (रुद्र/युद्ध, १६.१५) २४८. ॐ सर्वलोकानां हिताय पुराणरचनाकर्त्रे नमः । (रुद्र/युद्ध, १६.१५) २४९. ॐ मत्स्यादितनुभिर्भक्तकार्योद्यताय नमः । (रुद्र/युद्ध, १६.१६) २५०. ॐ सर्गस्थितिध्वंसकर्त्रे नमः । (रुद्र/युद्ध, १६.१६) २५१. ॐ ब्रह्मणे नमः । (रुद्र/युद्ध, १६.१६) २५२. ॐ स्वदासानां आर्तिहन्त्रे नमः । (रुद्र/युद्ध, १६.१७) २५३. ॐ शुभाय नमः । (रुद्र/युद्ध, १६.१७) २५४. ॐ पीताम्बराय नमः । (रुद्र/युद्ध, १६.१७) २५५. ॐ तार्क्ष्ययानाय नमः । (रुद्र/युद्ध, १६.१७) २५६. ॐ सर्वक्रियायैककर्त्रे नमः । (रुद्र/युद्ध, १६.१७) २५७. ॐ शरण्याय नमः । (रुद्र/युद्ध, १६.१७) २५८. ॐ दैत्यसन्तापितामर्त्यदुःखादिध्वंसवज्रकाय नमः । (रुद्र/युद्ध, १६.१८) २५९. ॐ शेषतल्पशयाय नमः । (रुद्र/युद्ध, १६.१८) २६०. ॐ अर्कचन्द्रनेत्राय नमः । (रुद्र/युद्ध, १६.१८) २६१. ॐ दैत्यारये नमः । (रुद्र/युद्ध, १६.२४) २६२. ॐ शङ्खचक्रगदासिभृते नमः । (रुद्र/युद्ध, १६.२९) २६३. ॐ भक्ताभयङ्कराय नमः । (रुद्र/युद्ध, १७.४) २६४. ॐ शङ्खचक्रगदाशार्ङ्गधारिणे नमः । (रुद्र/युद्ध, १७.५) २६५. ॐ दैत्यहन्त्रे नमः । (रुद्र/युद्ध, १७.१८) २६६. ॐ सुरारिहन्त्रे नमः । (रुद्र/युद्ध, १७.१९) २६७. ॐ लोकरक्षकाय नमः । (रुद्र/युद्ध, १७.२६) २६८. ॐ मायिने नमः । (रुद्र/युद्ध, १७.३५) २६९. ॐ मायाविदां वराय नमः । (रुद्र/युद्ध, १७.३५) २७०. ॐ मायाविने नमः । (रुद्र/युद्ध, १७.४०) २७१. ॐ देवानां सर्वार्थसाधकाय नमः । (रुद्र/युद्ध, १८.१४) २७२. ॐ महाविष्णवे नमः । (रुद्र/युद्ध, २२.४४) २७३. ॐ परपीडानिवारकाय नमः । (रुद्र/युद्ध, २३.१८) २७४. ॐ सर्वदेवैः नमस्कृताय नमः । (रुद्र/युद्ध, २६.५२) २७५. ॐ पुण्डरीकविलोचनाय नमः । (रुद्र/युद्ध, २७.२७) २७६. ॐ त्रिलोकेशाय नमः । (रुद्र/युद्ध, २७.२७) २७७. ॐ किरीटिने नमः । (रुद्र/युद्ध, २९.३५) २७८. ॐ कुण्डलिने नमः । (रुद्र/युद्ध, २९.३५) २७९. ॐ वनमालाविभूषिताय नमः । (रुद्र/युद्ध, २९.३५) २८०. ॐ शङ्खचक्रगदापद्मधराय नमः । (रुद्र/युद्ध, २९.३६) २८१. ॐ सनन्दनाद्यैः सिद्धैश्च सेविताय नमः । (रुद्र/युद्ध, २९.३६) २८२. ॐ पीतवाससे नमः । (रुद्र/युद्ध, २९.३६) २८३. ॐ वैकुण्ठाधिपतये नमः । (रुद्र/युद्ध, २९.३८) २८४. ॐ त्रिजगद्गुरवे नमः । (रुद्र/युद्ध, २९.३८) २८५. ॐ जगतां पालकाय नमः । (रुद्र/युद्ध, २९.३९) २८६. ॐ लक्ष्मीनिवासाय नमः । (रुद्र/युद्ध, २९.३९) २८७. ॐ भक्तप्राणाय नमः । (रुद्र/युद्ध, २९.३९) २८८. ॐ सर्वतः सर्वभाविताय नमः । (रुद्र/युद्ध, २९.४४) २८९. ॐ सुरेश्वराय नमः । (रुद्र/युद्ध, ३०.१८) २९०. ॐ गोपिकानाथाय नमः । (रुद्र/युद्ध, ३१.२९) २९१. ॐ मायाविशारदाय नमः । (रुद्र/युद्ध, ४०.२१) २९२. ॐ देवानां कार्यकर्त्रे नमः । (रुद्र/युद्ध, ४१.२) २९३. ॐ शिवशासनकर्त्रे नमः । (रुद्र/युद्ध, ४१.३) २९४. ॐ देवकार्यकृते नमः । (रुद्र/युद्ध, ४१.९) २९५. ॐ परमेश्वराय नमः । (रुद्र/युद्ध, ४१.३७) २९६. ॐ शालग्रामशिलारूपाय नमः । (रुद्र/युद्ध, ४१.५१) २९७. ॐ कमलापतये नमः । (रुद्र/युद्ध, ४१.६०) २९८. ॐ अनन्तवीर्याय नमः । (रुद्र/युद्ध, ४२.४३) २९९. ॐ उग्रकायाय वराहरूपाय सुकार्यकर्त्रे नमः । (रुद्र/युद्ध, ४२.४८) ३००. ॐ क्रोडमूर्तये नमः । (रुद्र/युद्ध, ४३.४) ३०१. ॐ उपेन्द्राय नमः । (रुद्र/युद्ध, ४३.२३) ३०२. ॐ मार्तण्डकोटिप्रतिमाय नमः । (रुद्र/युद्ध, ४३.२६) ३०३. ॐ सुघोराय नमः । (रुद्र/युद्ध, ४३.२६) ३०४. ॐ नरसिंहरूपाय नमः । (रुद्र/युद्ध, ४३.२६) ३०५. ॐ नृसिंहाय नमः । (रुद्र/युद्ध, ४३.२८) ३०६. ॐ कराळमूर्तये नमः । (रुद्र/युद्ध, ४३.३०) ३०७. ॐ नृसिंहरूपाय नमः । (रुद्र/युद्ध, ४३.३६) ३०८. ॐ दितिजेन्द्रशत्रवे नमः । (रुद्र/युद्ध, ४४.१२) ३०९. ॐ केशवाय नमः । (रुद्र/युद्ध, ५१.४९) ३१०. ॐ माधवाय नमः । (रुद्र/युद्ध, ५२.५४) ३११. ॐ अनिरुद्धाय नमः । (रुद्र/युद्ध, ५३.१३) ३१२. ॐ महाबुद्धये नमः । (रुद्र/युद्ध, ५३.१३) ३१३. ॐ कृष्णभ्रात्रे रामाय नमः । (रुद्र/युद्ध, ५४.१५) ३१४. ॐ प्रद्युम्नाय नमः । (रुद्र/युद्ध, ५४.२०) ३१५. ॐ परन्तपाय नमः । (रुद्र/युद्ध, ५४.२६) ३१६. ॐ श्रीकृष्णाय नमः । (रुद्र/युद्ध, ५४.२६) ३१७. ॐ शार्ङ्गपाणये नमः । (रुद्र/युद्ध, ५४.६१) ३१८. ॐ लोकलीलानुसारिणे नमः । (रुद्र/युद्ध, ५५.४) ३१९. ॐ गिरिशाप्तमहाबलाय नमः । (रुद्र/युद्ध, ५५.८) ३२०. ॐ विष्णुरूपाय नमः । (रुद्र/युद्ध, ५५.२३) ३२१. ॐ शिवरूपाय नमः । (रुद्र/युद्ध, ५५.२८) ३२२. ॐ शैवोत्तमाय नमः । (रुद्र/युद्ध, ५५.२८) ३२३. ॐ बलिने नमः । (रुद्र/युद्ध, ५५.२८) ३२४. ॐ बाणासुरभुजच्छेदकाय नमः । (रुद्र/युद्ध, ५५.३०) ३२५. ॐ सदाशिवाज्ञाकारिणे नमः । (रुद्र/युद्ध, ५५.३३) ३२६. ॐ योगीश्वराय नमः । (रुद्र/युद्ध, ५५.३७) ३२७. ॐ साक्षात् परात्मने नमः । (रुद्र/युद्ध, ५५.३७) ३२८. ॐ सर्वभूतहिते रताय नमः । (रुद्र/युद्ध, ५५.३७) ३२९. ॐ शिवाज्ञया कृतकार्याय नमः । (रुद्र/युद्ध, ५५.४५) ३३०. ॐ कामचारिणे नमः । (रुद्र/युद्ध, ५५.४८) ३३१. ॐ सर्वजगत्पतये नमः । (शतरुद्र, ७.३७) ३३२. ॐ सर्वेषां देवतानां वरदाय नमः । (शतरुद्र, ९.५३) ३३३. ॐ वाराहरूपधृचे नमः । (शतरुद्र, १०.११) ३३४. ॐ नृसिंहवपुषे नमः । (शतरुद्र, १०.१७) ३३५. ॐ कराळाय नमः । (शतरुद्र, १०.१८) ३३६. ॐ प्रज्ज्वालातिभयदाय नमः । (शतरुद्र, १०.१८) ३३७. ॐ नृहरिवपुषे नमः । (शतरुद्र, १०.१८) ३३८. ॐ जगत्सुखायावतीर्णाय नमः । (शतरुद्र, ११.१७) ३३९. ॐ सर्वभूतानां प्रभवाय नमः । (शतरुद्र, ११.२०) ३४०. ॐ अव्ययाय नमः । (शतरुद्र, ११.२०) ३४१. ॐ वेदान् धर्मांश्च शुभमार्गे प्रतिष्ठवते नमः । (शतरुद्र, ११.२२) ३४२. ॐ शिवपरायणाय नमः । (शतरुद्र, ११.२२) ३४३. ॐ नरकेसरये नमः । (शतरुद्र, ११.२३) ३४४. ॐ शिवभक्तवरप्रदाय नमः । (शतरुद्र, १२.३३) ३४५. ॐ आदिकेशवाय नमः । (शतरुद्र, १३.१५) ३४६. ॐ वसुदेवसुताय नमः । (शतरुद्र, १९.५७) ३४७. ॐ रुक्मिणीसमेताय नमः । (शतरुद्र, १९.६१) ३४८. ॐ धन्वन्तर्यै नमः । (शतरुद्र, २२.२७) ३४९. ॐ मोहिनीस्वरूपधृचे नमः । (शतरुद्र, २२.३३) ३५०. ॐ महाबलाय नमः । (शतरुद्र, २२.४४) ३५१. ॐ चक्रपाणये नमः । (शतरुद्र, २२.४४) ३५२. ॐ शैवसत्तमाय नमः । (शतरुद्र, ३५.२५) ३५३. ॐ शैववराय नमः । (शतरुद्र, ३६.३८) ३५४. ॐ शिवधर्मपरायणाय नमः । (कोटिरुद्र, ३१.३५) ३५५. ॐ राघवाय नमः । (कोटिरुद्र, ३१.३५) ३५६. ॐ सर्वशत्रुविनाशनकरं सुदर्शनचक्रं शिवात् गृहीतवते नमः । (कोटिरुद्र, ३६.१५) ३५७. ॐ देवसहायकाय नमः । (कोटिरुद्र, ३६.१८) ३५८. ॐ शङ्खचक्रगदाधराय नमः । (उमा, १.३४) ३५९. ॐ वैनतेयोपरि समास्थाय नमः । (उमा, १.३४) ३६०. ॐ लोकरक्षाकराय नमः । (उमा, १.६७) ३६१. ॐ ईश्वराय नमः । (उमा, १.६७) ३६२. ॐ तपस्विने नमः । (उमा, ३.३१) ३६३. ॐ शम्भुभक्ताय नमः । (उमा, ३.३१) ३६४. ॐ महाबुद्धये नमः । (उमा, ३.३२) ३६५. ॐ शिवभक्तगणाग्रण्ये नमः । (उमा, ३.५०) ३६६. ॐ सनातनाय नमः । (उमा, १२.४६) ३६७. ॐ लोकभावनाय नमः । (उमा, २९.५) ३६८. ॐ प्रधानरूपाय नमः । (उमा, २९.५) ३६९. ॐ पालकाय नमः । (उमा, २९.९) ३७०. ॐ प्रजापालनहेतवे दुष्टानां दण्डहेतवे चावतीर्णाय नमः । (उमा, ३०.२०) ३७१. ॐ धर्मसंरक्षकाय नमः । (उमा, ३०.२०) ३७२. ॐ सुरश्रेष्ठाय नमः । (उमा, ३४.७५) ३७३. ॐ सर्वभूतानां स्रष्ट्रे नमः । (उमा, ३४.७५) ३७४. ॐ अतुलतेजसे नमः । (उमा, ४५.७१) ३७५. ॐ दामोदराय नमः । (उमा, ४६.१०) ३७६. ॐ वामे रमाशक्तियुताय नमः । (कैलास, १५.२२) ३७७. ॐ सर्वरक्षाकराय नमः । (कैलास, १५.२२) ३७८. ॐ श्यामाय नमः । (कैलास, १५.२२) ३७९. ॐ शङ्खादिचिह्नभृते नमः । (कैलास, १५.२२) ३८०. ॐ ब्रह्मणोऽपि पालकाय नमः । (वायवीय-१, १.३०) ३८१. ॐ विश्वम्भराय नमः । (वायवीय-१, १.३४) ३८२. ॐ शिवयोगमयीं निद्रां कुर्वते नमः । (वायवीय-१, ११.१६) ३८३. ॐ त्रिदशेश्वराय नमः । (वायवीय-१, ११.१६) ३८४. ॐ जलक्रीडोचितदिव्यरूपाय नमः । (वायवीय-१, ११.२३) ३८५. ॐ महाजलदनिस्वनाय नमः । (वायवीय-१, ११.२४) ३८६. ॐ नीलमेघप्रतीकाशाय नमः । (वायवीय-१, ११.२४) ३८७. ॐ दीप्तशब्दाय नमः । (वायवीय-१, ११.२४) ३८८. ॐ भयानकाय नमः । (वायवीय-१, ११.२४) ३८९. ॐ पीनवृत्तघनस्कन्धपीनोन्नतकटीतटाय नमः । (वायवीय-१, ११.२५) ३९०. ॐ ह्रस्ववृत्तोरुजङ्घाग्राय नमः । (वायवीय-१, ११.२५) ३९१. ॐ सुतीक्ष्णपुरमण्डलाय नमः । (वायवीय-१, ११.२५) ३९२. ॐ पद्मरागमणिप्रख्याय नमः । (वायवीय-१, ११.२६) ३९३. ॐ वृत्तभीषणलोचनाय नमः । (वायवीय-१, ११.२६) ३९४. ॐ वृत्तदीर्घमहागात्राय नमः । (वायवीय-१, ११.२६) ३९५. ॐ स्तब्धकर्णस्थलोज्ज्वलाय नमः । (वायवीय-१, ११.२६) ३९६. ॐ उदीर्णोच्छ्वासिनः श्वासघूर्णितप्रळयार्णवाय नमः । (वायवीय-१, ११.२७) ३९७. ॐ विस्फुरत्सुसटाच्छन्नकपोलस्कन्धबन्धुराय नमः । (वायवीय-१, ११.२७) ३९८. ॐ मणिभिर्भूषणैः महारत्नैः परिष्कृताय नमः । (वायवीय-१, ११.२८) ३९९. ॐ विद्युद्भिर्मेघसङ्घमिवोन्नतं विराजमानाय नमः । (वायवीय-१, ११.२८) ४००. ॐ अमितविपुलरूपाय नमः । (वायवीय-१, ११.२९) ४०१. ॐ सर्वात्मने नमः । (वायवीय-१, १३.२४) ४०२. ॐ शिववामाङ्गजाय नमः । (वायवीय-१, १३.३०) ४०३. ॐ अनन्तभोगशय्यायां शयानाय नमः । (वायवीय-१, १३.३७) ४०४. ॐ पङ्कजेक्षणाय नमः । (वायवीय-१, १३.३७) ४०५. ॐ उदाराङ्गाय नमः । (वायवीय-१, १३.३७) ४०६. ॐ सर्वाभरणभूषिताय नमः । (वायवीय-१, १३.३७) ४०७. ॐ शङ्खचक्रधराय नमः । (वायवीय-१, १३.३८) ४०८. ॐ चन्द्रबिम्बसमाननाय नमः । (वायवीय-१, १३.३८) ४०९. ॐ प्रसन्नमधुरस्मिताय नमः । (वायवीय-१, १३.३८) ४१०. ॐ धरामृदुकरस्पर्शरक्तपदाम्बुजाय नमः । (वायवीय-१, १३.३९) ४११. ॐ क्षीरार्णवामृतमिव योगनिद्रया शयानाय नमः । (वायवीय-१, १३.३९) ४१२. ॐ सत्वेन सर्वगाय नमः । (वायवीय-१, १३.४०) ४१३. ॐ देववल्लभाय नमः । (वायवीय-१, ३५.६) ४१४. ॐ अक्ळिष्टकर्मणे नमः । (वायवीय-२, १.१०) ४१५. ॐ स्वेच्छयावतीर्णाय नमः । (वायवीय-२, १.१२) ४१६. ॐ धीमते नमः । (वायवीय-२, १.१७) ४१७. ॐ परमशक्तिमते नमः । (वायवीय-२, १.२१) ४१८. ॐ विश्वयोनये नमः । (वायवीय-२, २.५) ४१९. ॐ कृष्णवपुर्धराय नमः । (वायवीय-२, २.७) ४२०. ॐ विराजे नमः । (वायवीय-२, ३०.३८) ४२१. ॐ मत्स्याय नमः । (वायवीय-२, ३०.५८) ४२२. ॐ कूर्माय नमः । (वायवीय-२, ३०.५८) ४२३. ॐ वराहाय नमः । (वायवीय-२, ३०.५८) ४२४. ॐ नरसिंहाय नमः । (वायवीय-२, ३०.५८) ४२५. ॐ अश्वमुखाय नमः । (वायवीय-२, ३०.५८) ४२६. ॐ विश्वाख्याय नमः । (वायवीय-२, ३०.६०) ४२७. ॐ परमाय नमः । (वायवीय-२, ३०.६०) ४२८. ॐ सदाविष्णवे नमः । (वायवीय-२, ३०.६१) ४२९. ॐ अनन्ताय नमः । (वायवीय-२, ३०.६१) ४३०. ॐ भृगुशापच्छलात् दशधा प्रादुर्भूताय नमः । (वायवीय-२, ३१.१३०) ४३१. ॐ भूभारनिग्रहार्थं स्वेच्छया क्षितावतीर्णाय नमः । (वायवीय-२, ३१.१३१) ४३२. ॐ अप्रमेयबलाय नमः । (वायवीय-२, ३१.१३१) ४३३. ॐ मायया जगत् मोहयते नमः । (वायवीय-२, ३१.१३१) ४३४. ॐ तुरगवक्त्रकाय नमः । (वायवीय-२, ३१.१३५) ४३५. ॐ अनामयाय नमः । (वायवीय-२, ३४.२८) ४३६. ॐ विश्वात्मने नमः । (वायवीय-२, ३४.३८) ४३७. ॐ नीलाञ्जनचयोपमाय नमः । (वायवीय-२, ३४.३८) ४३८. ॐ सर्वप्रश्नार्थवेदिने नमः । (वायवीय-२, ३७.५)

देवीनामानि

१. ॐ अम्बायै नमः । (विद्येश्वर , ७.३) २. ॐ अम्बिकायै नमः । (विद्येश्वर , १०.२५) ३. ॐ सरस्वत्यै नमः । (विद्येश्वर , ११.९) ४. ॐ गिरिजायै नमः । (विद्येश्वर , १२.१०) ५. ॐ गङ्गायै नमः । (विद्येश्वर , १२.१०) ६. ॐ गायत्र्यै नमः । (विद्येश्वर , १३.३०) ७. ॐ गौर्यै नमः । (विद्येश्वर , १३.३१) ८. ॐ लक्ष्म्यै नमः । (विद्येश्वर , १४.२९) ९. ॐ काळ्यै नमः । (विद्येश्वर , १४.३०) १०. ॐ तुळस्यै नमः । (विद्येश्वर , १५.२) ११. ॐ भारत्यै नमः । (विद्येश्वर , १५.३७) १२. ॐ पार्वत्यै नमः । (विद्येश्वर , १६.३८) १३. ॐ श्रियै नमः । (विद्येश्वर , २४.१०८) १४. ॐ महेश्वर्यै नमः । (विद्येश्वर , २५.१६) १५. ॐ अगजायै नमः । (विद्येश्वर , २५.४४) १६. ॐ उमायै नमः । (विद्येश्वर , २५.४६) १७. ॐ महेशान्यै नमः । (विद्येश्वर , २५.७२) १८. ॐ दुर्गायै नमः । (विद्येश्वर , २५.७४) १९. ॐ परमेश्वर्यै नमः । (विद्येश्वर , २५.७७) २०. ॐ शैलेश्वरात्मजायै नमः । (विद्येश्वर , २५.८१) २१. ॐ देव्यै नमः । (विद्येश्वर , २५.८६) २२. ॐ जगतां मात्रे नमः । (रुद्र/सृष्टि, १.४) २३. ॐ शिवायै नमः । (रुद्र/सृष्टि, १.४) २४. ॐ सर्वैश्वर्यगुणोपेतायै नमः । (रुद्र/सृष्टि, ६.१५) २५. ॐ सर्वज्ञानमय्यै नमः । (रुद्र/सृष्टि, ६.१५) २६. ॐ शुभायै नमः । (रुद्र/सृष्टि, ६.१५) २७. ॐ सर्वगायै नमः । (रुद्र/सृष्टि, ६.१६) २८. ॐ सर्वरूपायै नमः । (रुद्र/सृष्टि, ६.१६) २९. ॐ सर्वदृशे नमः । (रुद्र/सृष्टि, ६.१६) ३०. ॐ सर्वकारिण्यै नमः । (रुद्र/सृष्टि, ६.१६) ३१. ॐ सर्वैकवन्द्यायै नमः । (रुद्र/सृष्टि, ६.१६) ३२. ॐ सर्वाद्यायै नमः । (रुद्र/सृष्टि, ६.१६) ३३. ॐ सर्वदायै नमः । (रुद्र/सृष्टि, ६.१६) ३४. ॐ सर्वसंस्कृत्यै नमः । (रुद्र/सृष्टि, ६.१६) ३५. ॐ ऐश्वर्यमूर्तये नमः । (रुद्र/सृष्टि, ६.१७) ३६. ॐ शुद्धरूपिण्यै नमः । (रुद्र/सृष्टि, ६.१७) ३७. ॐ प्रधानायै नमः । (रुद्र/सृष्टि, ६.२०) ३८. ॐ प्रकृत्यै नमः । (रुद्र/सृष्टि, ६.२०) ३९. ॐ परायै नमः । (रुद्र/सृष्टि, ६.२०) ४०. ॐ गुणवत्यै नमः । (रुद्र/सृष्टि, ६.२०) ४१. ॐ मायायै नमः । (रुद्र/सृष्टि, ६.२०) ४२. ॐ बुद्धितत्वस्य जनन्यै नमः । (रुद्र/सृष्टि, ६.२०) ४३. ॐ विकृतिवर्जितायै नमः । (रुद्र/सृष्टि, ६.२०) ४४. ॐ शक्त्यै नमः । (रुद्र/सृष्टि, ६.२१) ४५. ॐ सकलेश्वर्यै नमः । (रुद्र/सृष्टि, ६.२१) ४६. ॐ त्रिदेवजनन्यै नमः । (रुद्र/सृष्टि, ६.२१) ४७. ॐ नित्यायै नमः । (रुद्र/सृष्टि, ६.२१) ४८. ॐ मूलकारणायै नमः । (रुद्र/सृष्टि, ६.२१) ४९. ॐ अष्टभुजायै नमः । (रुद्र/सृष्टि, ६.२२) ५०. ॐ विचित्रवसनायै नमः । (रुद्र/सृष्टि, ६.२२) ५१. ॐ चन्द्रसहस्रवदनायै नमः । (रुद्र/सृष्टि, ६.२२) ५२. ॐ एकायै नमः । (रुद्र/सृष्टि, ६.२२) ५३. ॐ नानाभरणसंयुक्तायै नमः । (रुद्र/सृष्टि, ६.२३) ५४. ॐ नानागतिसमन्वितायै नमः । (रुद्र/सृष्टि, ६.२३) ५५. ॐ नानायुधधरायै नमः । (रुद्र/सृष्टि, ६.२३) ५६. ॐ फुल्लपङ्कजलोचनायै नमः । (रुद्र/सृष्टि, ६.२३) ५७. ॐ अचिन्त्यतेजसा युक्तायै नमः । (रुद्र/सृष्टि, ६.२४) ५८. ॐ सर्वयोनिःसमुद्यतायै नमः । (रुद्र/सृष्टि, ६.२४) ५९. ॐ एकाकिन्यै नमः । (रुद्र/सृष्टि, ६.२४) ६०. ॐ मायासंयोगादनेकिकायै नमः । (रुद्र/सृष्टि, ६.२४) ६१. ॐ परमानन्दरूपिण्यै नमः । (रुद्र/सृष्टि, ६.२९) ६२. ॐ आनन्दवने रममाणायै नमः । (रुद्र/सृष्टि, ६.३२) ६३. ॐ वाण्यै नमः । (रुद्र/सृष्टि, ६.४८) ६४. ॐ उमाख्यायै नमः । (रुद्र/सृष्टि, ९.४५) ६५. ॐ वाग्देव्यै नमः । (रुद्र/सृष्टि, ९.४६) ६६. ॐ ब्रह्माण्यै नमः । (रुद्र/सृष्टि, ९.४६) ६७. ॐ गिरां देव्यै नमः । (रुद्र/सृष्टि, ९.५०) ६८. ॐ सत्यै नमः । (रुद्र/सृष्टि, १३.३१) ६९. ॐ काळिकायै नमः । (रुद्र/सृष्टि, १६.४३) ७०. ॐ चण्डिकायै नमः । (रुद्र/सृष्टि, १६.४३) ७१. ॐ चामुण्डायै नमः । (रुद्र/सृष्टि, १६.४३) ७२. ॐ विजयायै नमः । (रुद्र/सृष्टि, १६.४३) ७३. ॐ जयायै नमः । (रुद्र/सृष्टि, १६.४३) ७४. ॐ जयन्त्यै नमः । (रुद्र/सृष्टि, १६.४४) ७५. ॐ भद्रकाळ्यै नमः । (रुद्र/सृष्टि, १६.४४) ७६. ॐ भगवत्यै नमः । (रुद्र/सृष्टि, १६.४४) ७७. ॐ कामाख्यायै नमः । (रुद्र/सृष्टि, १६.४४) ७८. ॐ कामदायै नमः । (रुद्र/सृष्टि, १६.४४) ७९. ॐ मृडान्यै नमः । (रुद्र/सृष्टि, १६.४४) ८०. ॐ सर्वमङ्गळायै नमः । (रुद्र/सृष्टि, १६.४४) ८१. ॐ सर्वाङ्गसुन्दर्यै नमः । (रुद्र/सृष्टि, १९.१७) ८२. ॐ देवेश्यै नमः । (रुद्र/सृष्टि, १९.२८) ८३. ॐ तपस्विन्यै नमः । (रुद्र/सृष्टि, १९.२८) ८४. ॐ अगजायै नमः । (रुद्र/सृष्टि, १९.२८) ८५. ॐ जगदम्बिकायै नमः । (रुद्र/सृष्टि, १९.२९) ८६. ॐ मङ्गळायै नमः । (रुद्र/सती, १.५) ८७. ॐ शिवतपस्विन्यै नमः । (रुद्र/सती, १.५) ८८. ॐ पर्वतात्मजायै नमः । (रुद्र/सती, १.६) ८९. ॐ स्वभक्तहितकारिण्यै नमः । (रुद्र/सती, १.१८) ९०. ॐ महासाध्व्यै नमः । (रुद्र/सती, १.२६) ९१. ॐ पूजितायै नमः । (रुद्र/सती, १.४१) ९२. ॐ सुखदायिन्यै नमः । (रुद्र/सती, १.४१) ९३. ॐ ज्वालामुख्यै नमः । (रुद्र/सती, १.४२) ९४. ॐ सर्वकामफलप्रदायै नमः । (रुद्र/सती, १.४२) ९५. ॐ दर्शनात् पापहारिण्यै नमः । (रुद्र/सती, १.४२) ९६. ॐ देव्यै नमः । (रुद्र/सती, १.४२) ९७. ॐ हिमालयसुतायै नमः । (रुद्र/सती, १.४४) ९८. ॐ हिमवत्तनयायै नमः । (रुद्र/सती, २.५) ९९. ॐ स्मरनाशिनः अर्धशरीरस्थायै नमः । (रुद्र/सती, २.६) १००. ॐ कमलायै नमः । (रुद्र/सती, ४.३४) १०१. ॐ रमायै नमः । (रुद्र/सती, ८.२५) १०२. ॐ परब्रह्मस्वरूपिण्यै नमः । (रुद्र/सती, १०.४६) १०३. ॐ धन्यायै नमः । (रुद्र/सती, १०.४९) १०४. ॐ शाम्भव्यै नमः । (रुद्र/सती, १०.४९) १०५. ॐ शिवं विना दुर्ज्ञेयायै नमः । (रुद्र/सती, १०.४९) १०६. ॐ जगद्धात्र्यै नमः । (रुद्र/सती, ११.३) १०७. ॐ शम्भुप्रियायै नमः । (रुद्र/सती, ११.३) १०८. ॐ सर्वत्रव्यापिन्यै नमः । (रुद्र/सती, ११.४) १०९. ॐ निरालम्बायै नमः । (रुद्र/सती, ११.४) ११०. ॐ निराकुलायै नमः । (रुद्र/सती, ११.४) १११. ॐ स्थूलस्थूलायै नमः । (रुद्र/सती, ११.४) ११२. ॐ अरूपिण्यै नमः । (रुद्र/सती, ११.४) ११३. ॐ चित्यै नमः । (रुद्र/सती, ११.५) ११४. ॐ परमानन्दायै नमः । (रुद्र/सती, ११.५) ११५. ॐ परमात्मस्वरूपिण्यै नमः । (रुद्र/सती, ११.५) ११६. ॐ स्निग्धाञ्जनद्युत्यै नमः । (रुद्र/सती, ११.७) ११७. ॐ चारुरूपायै नमः । (रुद्र/सती, ११.७) ११८. ॐ दिव्यचतुर्भुजायै नमः । (रुद्र/सती, ११.७) ११९. ॐ सिंहस्थायै नमः । (रुद्र/सती, ११.७) १२०. ॐ वरहस्तायै नमः । (रुद्र/सती, ११.७) १२१. ॐ मुक्तामणिकचोत्कटायै नमः । (रुद्र/सती, ११.७) १२२. ॐ शरदिन्द्वाननायै नमः । (रुद्र/सती, ११.८) १२३. ॐ शुभ्रचन्द्रभालायै नमः । (रुद्र/सती, ११.८) १२४. ॐ त्रिलोचनायै नमः । (रुद्र/सती, ११.८) १२५. ॐ सर्वावयवरम्यायै नमः । (रुद्र/सती, ११.८) १२६. ॐ कमलाङ्घ्रिनखद्युत्यै नमः । (रुद्र/सती, ११.८) १२७. ॐ जगतः प्रवृत्तिनिवृत्तिरूपायै नमः । (रुद्र/सती, ११.१०) १२८. ॐ चराचराणां स्थितिसर्गरूपायै नमः । (रुद्र/सती, ११.१०) १२९. ॐ सुशक्त्यै नमः । (रुद्र/सती, ११.१०) १३०. ॐ सनातन्यै नमः । (रुद्र/सती, ११.१०) १३१. ॐ सर्वविमोहिन्यै नमः । (रुद्र/सती, ११.१०) १३२. ॐ सदा केशवमूर्तिमालायै नमः । (रुद्र/सती, ११.११) १३३. ॐ विश्वम्भरायै नमः । (रुद्र/सती, ११.११) १३४. ॐ सृष्टिकर्यै नमः । (रुद्र/सती, ११.११) १३५. ॐ महेश्यै नमः । (रुद्र/सती, ११.११) १३६. ॐ त्रिलोकस्य हर्त्र्यै नमः । (रुद्र/सती, ११.११) १३७. ॐ गुणेभ्यः परायै नमः । (रुद्र/सती, ११.११) १३८. ॐ योगिनां महितायै नमः । (रुद्र/सती, ११.१२) १३९. ॐ मनोज्ञायै नमः । (रुद्र/सती, ११.१२) १४०. ॐ परमाणुसारायै नमः । (रुद्र/सती, ११.१२) १४१. ॐ योगिनां हृदि यमादिपूतायै नमः । (रुद्र/सती, ११.१२) १४२. ॐ योगिनां ध्यानपथे प्रतीतायै नमः । (रुद्र/सती, ११.१२) १४३. ॐ प्रकाशशक्त्यादियुतायै नमः । (रुद्र/सती, ११.१३) १४४. ॐ विरागायै नमः । (रुद्र/सती, ११.१३) १४५. ॐ विद्यायै नमः । (रुद्र/सती, ११.१३) १४६. ॐ विविधालम्बायै नमः । (रुद्र/सती, ११.१३) १४७. ॐ कूटस्थायै अव्यक्तायै अनन्तरूपायै नमः । (रुद्र/सती, ११.१३) १४८. ॐ अव्यक्तायै अनन्तरूपायै नमः । (रुद्र/सती, ११.१३) १४९. ॐ अनन्तरूपायै नमः । (रुद्र/सती, ११.१३) १५०. ॐ कालमय्यै नमः । (रुद्र/सती, ११.१३) १५१. ॐ जगन्ति बिभ्रत्यै नमः । (रुद्र/सती, ११.१३) १५२. ॐ सर्वजनेषु गुणान्वितायै नमः । (रुद्र/सती, ११.१४) १५३. ॐ विकारबीजप्रकर्त्र्यै नमः । (रुद्र/सती, ११.१४) १५४. ॐ त्रयाणां गुणानां निधानभूतायै नमः । (रुद्र/सती, ११.१४) १५५. ॐ विकारहीनायै नमः । (रुद्र/सती, ११.१४) १५६. ॐ सभुवस्तितीर्यायै नमः । (रुद्र/सती, ११.१४) १५७. ॐ गुणानां जगतेकहेतवे नमः । (रुद्र/सती, ११.१४) १५८. ॐ ब्रह्मान्तरारम्भायै नमः । (रुद्र/सती, ११.१४) १५९. ॐ पालकायै नमः । (रुद्र/सती, ११.१४) १६०. ॐ संहारिण्यै नमः । (रुद्र/सती, ११.१४) १६१. ॐ अशेषजगतां बीजायै नमः । (रुद्र/सती, ११.१६) १६२. ॐ ज्ञेयज्ञानस्वरूपिण्यै नमः । (रुद्र/सती, ११.१६) १६३. ॐ शिवपत्न्यै नमः । (रुद्र/सती, ११.१६) १६४. ॐ लोकविभाविन्यै नमः । (रुद्र/सती, ११.१७) १६५. ॐ हरमोहिन्यै नमः । (रुद्र/सती, ११.२४) १६६. ॐ रुद्रपत्न्यै नमः । (रुद्र/सती, ११.२४) १६७. ॐ दिव्यरूपायै नमः । (रुद्र/सती, ११.३०) १६८. ॐ शिववशवर्तिन्यै नमः । (रुद्र/सती, ११.४६) १६९. ॐ सतीमूर्तये नमः । (रुद्र/सती, ११.४६) १७०. ॐ जगन्मय्यै नमः । (रुद्र/सती, १२.१०) १७१. ॐ जगदम्बायै नमः । (रुद्र/सती, १२.१०) १७२. ॐ कृष्णायै नमः । (रुद्र/सती, १२.११) १७३. ॐ चारुवक्त्रायै नमः । (रुद्र/सती, १२.११) १७४. ॐ चतुर्भुजायै नमः । (रुद्र/सती, १२.११) १७५. ॐ वरदाभयनीलाब्जखड्गहस्तायै नमः । (रुद्र/सती, १२.११) १७६. ॐ मनोहरायै नमः । (रुद्र/सती, १२.११) १७७. ॐ आरक्तनयनायै नमः । (रुद्र/सती, १२.१२) १७८. ॐ चारुमुक्तकेश्यै नमः । (रुद्र/सती, १२.१२) १७९. ॐ सुप्रभायै नमः । (रुद्र/सती, १२.१२) १८०. ॐ जगत्प्रसुवे नमः । (रुद्र/सती, १२.१२) १८१. ॐ महामायायै नमः । (रुद्र/सती, १२.१३) १८२. ॐ जगदीश्यै नमः । (रुद्र/सती, १२.१३) १८३. ॐ आद्यायै नमः । (रुद्र/सती, १२.१३) १८४. ॐ शिवरूपिण्यै नमः । (रुद्र/सती, १२.१३) १८५. ॐ भक्तवरदायै नमः । (रुद्र/सती, १२.१३) १८६. ॐ जगन्मायायै नमः । (रुद्र/सती, १२.१३) १८७. ॐ हरजायायै नमः । (रुद्र/सती, १२.२१) १८८. ॐ हरमोहिन्यै नमः । (रुद्र/सती, १२.२२) १८९. ॐ अखिलप्रदायै नमः । (रुद्र/सती, १२.२५) १९०. ॐ हरप्रियायै नमः । (रुद्र/सती, १२.३५) १९१. ॐ दाक्षायण्यै नमः । (रुद्र/सती, १४.२४) १९२. ॐ शैवदेव्यै नमः । (रुद्र/सती, १४.२४) १९३. ॐ वीरिणीसम्भवायै नमः । (रुद्र/सती, १४.२७) १९४. ॐ सत्यस्वरूपिण्यै नमः । (रुद्र/सती, १४.२८) १९५. ॐ शान्तायै नमः । (रुद्र/सती, १४.२९) १९६. ॐ योगनिद्रायै नमः । (रुद्र/सती, १४.२९) १९७. ॐ रजःसत्वतमोरूपायै नमः । (रुद्र/सती, १४.३३) १९८. ॐ सर्वकार्यकर्यै नमः । (रुद्र/सती, १४.३३) १९९. ॐ विद्याविद्यात्मिकायै नमः । (रुद्र/सती, १४.३४) २००. ॐ दक्षसुतायै नमः । (रुद्र/सती, १४.४७) २०१. ॐ जगतः परमेश्वर्यै नमः । (रुद्र/सती, १४.४७) २०२. ॐ स्वेच्छाधृतनानाकृतये नमः । (रुद्र/सती, १५.८) २०३. ॐ शिवध्यानमहामग्नायै नमः । (रुद्र/सती, १५.३०) २०४. ॐ सिद्धावस्थां गतायै नमः । (रुद्र/सती, १५.३०) २०५. ॐ पद्मायै नमः । (रुद्र/सती, १६.४८) २०६. ॐ महातेजोवत्यै सत्यै नमः । (रुद्र/सती, १६.५०) २०७. ॐ दक्षनन्दिन्यै नमः । (रुद्र/सती, १७.९) २०८. ॐ जगन्मात्रे नमः । (रुद्र/सती, १९.३८) २०९. ॐ त्रैलोक्यमात्रे नमः । (रुद्र/सती, २१.५) २१०. ॐ शिवस्य मनःप्रियायै नमः । (रुद्र/सती, २१.४२) २११. ॐ दक्षपुत्र्यै नमः । (रुद्र/सती, २१.४७) २१२. ॐ दक्षतनयायै नमः । (रुद्र/सती, २३.३) २१३. ॐ सीतादेव्यै नमः । (रुद्र/सती, २४.२३) २१४. ॐ आदिशक्त्यै नमः । (रुद्र/सती, २४.३५) २१५. ॐ कपालिभार्यायै नमः । (रुद्र/सती, २७.२३) २१६. ॐ परमेशान्यै नमः । (रुद्र/सती, २९.१६) २१७. ॐ भवात्मिकायै नमः । (रुद्र/सती, २९.१६) २१८. ॐ त्रिजगत्प्रसुवे नमः । (रुद्र/सती, २९.३७) २१९. ॐ शङ्करवल्लभायै नमः । (रुद्र/सती, ३०.१) २२०. ॐ सिताननायै नमः । (रुद्र/सती, ३०.४) २२१. ॐ शङ्करप्राणवल्लभायै नमः । (रुद्र/सती, ३०.५) २२२. ॐ योगमार्गनिविष्टधिये नमः । (रुद्र/सती, ३०.७) २२३. ॐ शम्भोः प्रियायै नमः । (रुद्र/सती, ३०.१०) २२४. ॐ वृषध्वजप्रियायै नमः । (रुद्र/सती, ३०.१२) २२५. ॐ मनस्विन्यै नमः । (रुद्र/सती, ३०.१२) २२६. ॐ सदाराध्यायै नमः । (रुद्र/सती, ३१.७) २२७. ॐ सर्वकर्मफलप्रदायै नमः । (रुद्र/सती, ३१.७) २२८. ॐ त्रिलोकमात्रे नमः । (रुद्र/सती, ३१.७) २२९. ॐ कल्याण्यै नमः । (रुद्र/सती, ३१.७) २३०. ॐ शङ्करार्धाङ्गभागिन्यै नमः । (रुद्र/सती, ३१.७) २३१. ॐ नित्यार्चितायै नमः । (रुद्र/सती, ३१.८) २३२. ॐ सर्वसौभाग्यदायिन्यै नमः । (रुद्र/सती, ३१.८) २३३. ॐ स्वभक्तानां सर्वमङ्गळदायिन्यै नमः । (रुद्र/सती, ३१.८) २३४. ॐ संसारभयनाशिन्यै नमः । (रुद्र/सती, ३१.९) २३५. ॐ मनोऽभीष्टप्रदायै नमः । (रुद्र/सती, ३१.९) २३६. ॐ सर्वोपद्रवहारिण्यै नमः । (रुद्र/सती, ३१.९) २३७. ॐ कीर्तिसम्पत्प्रदायिन्यै नमः । (रुद्र/सती, ३१.१०) २३८. ॐ भुक्तिमुक्तिप्रदायिन्यै नमः । (रुद्र/सती, ३१.१०) २३९. ॐ जगद्रक्षणकारिण्यै नमः । (रुद्र/सती, ३१.११) २४०. ॐ अनादिशक्त्यै नमः । (रुद्र/सती, ३१.११) २४१. ॐ कल्पान्ते जगद्संहारकारिण्यै नमः । (रुद्र/सती, ३१.११) २४२. ॐ विष्णुमात्रे नमः । (रुद्र/सती, ३१.१२) २४३. ॐ विलासिन्यै नमः । (रुद्र/सती, ३१.१२) २४४. ॐ ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजनन्यै नमः । (रुद्र/सती, ३१.१२) २४५. ॐ तपोधर्मादिफलदायिन्यै नमः । (रुद्र/सती, ३१.१३) २४६. ॐ शम्भुशक्त्यै नमः । (रुद्र/सती, ३१.१३) २४७. ॐ दुष्टहन्त्र्यै नमः । (रुद्र/सती, ३१.१३) २४८. ॐ परात्परायै नमः । (रुद्र/सती, ३१.१३) २४९. ॐ पूज्यतमायै नमः । (रुद्र/सती, ३१.२०) २५०. ॐ महाभयङ्करायै नमः । (रुद्र/सती, ३२.२५) २५१. ॐ महाकाळ्यै नमः । (रुद्र/सती, ३२.२५) २५२. ॐ भूतकोटिभिरावृतायै नमः । (रुद्र/सती, ३२.२५) २५३. ॐ कात्यायिन्यै नमः । (रुद्र/सती, ३३.११) २५४. ॐ ईशान्यै नमः । (रुद्र/सती, ३३.११) २५५. ॐ चामुण्डायै नमः । (रुद्र/सती, ३३.११) २५६. ॐ मुण्डमर्दिन्यै नमः । (रुद्र/सती, ३३.११) २५७. ॐ सर्वपावनसङ्कर्यायै नमः । (रुद्र/सती, ४०.२८) २५८. ॐ विष्णुपद्यै नमः । (रुद्र/सती, ४०.२८) २५९. ॐ सुनिर्मलायै नमः । (रुद्र/सती, ४०.२८) २६०. ॐ सत्यायै नमः । (रुद्र/सती, ४०.२८) २६१. ॐ गिरिसुतायै नमः । (रुद्र/पार्वती, १.१) २६२. ॐ शिवलोकस्थितायै नमः । (रुद्र/पार्वती, १.७) २६३. ॐ हिमवत्सुतायै नमः । (रुद्र/पार्वती, १.८) २६४. ॐ सर्वलोकानां मोहिन्यै नमः । (रुद्र/पार्वती, १.९) २६५. ॐ शिवमायायै नमः । (रुद्र/पार्वती, १.९) २६६. ॐ शिवेच्छायै नमः । (रुद्र/पार्वती, २.१५) २६७. ॐ रामपत्न्यै नमः । (रुद्र/पार्वती, २.३९) २६८. ॐ साक्षात् गोलोकवासिन्यै नमः । (रुद्र/पार्वती, २.४०) २६९. ॐ राधायै नमः । (रुद्र/पार्वती, २.४०) २७०. ॐ शिवलोकनिवासिन्यै नमः । (रुद्र/पार्वती, ३.२६) २७१. ॐ शिवप्रियायै नमः । (रुद्र/पार्वती, ३.२६) २७२. ॐ श्रीशक्त्यै नमः । (रुद्र/पार्वती, ३.२७) २७३. ॐ पावनायै नमः । (रुद्र/पार्वती, ३.२७) २७४. ॐ पुष्ट्यै नमः । (रुद्र/पार्वती, ३.२७) २७५. ॐ परमपावन्यै नमः । (रुद्र/पार्वती, ३.२७) २७६. ॐ महदव्यक्तरूपिण्यै नमः । (रुद्र/पार्वती, ३.२७) २७७. ॐ शिवकरायै नमः । (रुद्र/पार्वती, ३.२८) २७८. ॐ शुद्धायै नमः । (रुद्र/पार्वती, ३.२८) २७९. ॐ स्थूलायै नमः । (रुद्र/पार्वती, ३.२८) २८०. ॐ सूक्ष्मायै नमः । (रुद्र/पार्वती, ३.२८) २८१. ॐ परायणायै नमः । (रुद्र/पार्वती, ३.२८) २८२. ॐ अन्तर्विद्यायै नमः । (रुद्र/पार्वती, ३.२८) २८३. ॐ सुविद्यायै नमः । (रुद्र/पार्वती, ३.२८) २८४. ॐ सुप्रीतायै नमः । (रुद्र/पार्वती, ३.२८) २८५. ॐ श्रद्धायै नमः । (रुद्र/पार्वती, ३.२९) २८६. ॐ धृत्यै नमः । (रुद्र/पार्वती, ३.२९) २८७. ॐ सर्वगोचरायै नमः । (रुद्र/पार्वती, ३.२९) २८८. ॐ दीधित्यै नमः । (रुद्र/पार्वती, ३.२९) २८९. ॐ सूर्यगतायै नमः । (रुद्र/पार्वती, ३.२९) २९०. ॐ वेदमात्रे नमः । (रुद्र/पार्वती, ३.३१) २९१. ॐ सावित्र्यै नमः । (रुद्र/पार्वती, ३.३१) २९२. ॐ सर्वजगतां वार्तायै नमः । (रुद्र/पार्वती, ३.३१) २९३. ॐ त्रय्यै धर्मरूपिण्यै नमः । (रुद्र/पार्वती, ३.३१) २९४. ॐ सर्वभूतेषु निद्रायै नमः । (रुद्र/पार्वती, ३.३२) २९५. ॐ क्षुधायै नमः । (रुद्र/पार्वती, ३.३२) २९६. ॐ तृष्णायै नमः । (रुद्र/पार्वती, ३.३२) २९७. ॐ तृप्त्यै नमः । (रुद्र/पार्वती, ३.३२) २९८. ॐ तुष्ट्यै नमः । (रुद्र/पार्वती, ३.३२) २९९. ॐ कान्त्यै नमः । (रुद्र/पार्वती, ३.३२) ३००. ॐ छव्यै नमः । (रुद्र/पार्वती, ३.३२) ३०१. ॐ सदा सर्वानन्दकर्यै नमः । (रुद्र/पार्वती, ३.३२) ३०२. ॐ पुण्यकर्तॄणां लक्ष्म्यै नमः । (रुद्र/पार्वती, ३.३३) ३०३. ॐ पापीनां सदा ज्येष्ठायै नमः । (रुद्र/पार्वती, ३.३३) ३०४. ॐ सर्वजगतां शान्त्यै नमः । (रुद्र/पार्वती, ३.३३) ३०५. ॐ प्राणपोषिण्यै नमः । (रुद्र/पार्वती, ३.३३) ३०६. ॐ धात्र्यै नमः । (?, ?) ३०७. ॐ भूतानां पञ्चानां सारकृत्यै नमः । (रुद्र/पार्वती, ३.३४) ३०८. ॐ तत्त्वरूपायै नमः । (?, ?) ३०९. ॐ नीतिभृतां नीत्यै नमः । (रुद्र/पार्वती, ३.३४) ३१०. ॐ व्यवसायरूपिण्यै नमः । (रुद्र/पार्वती, ३.३४) ३११. ॐ सामवेदस्य गीत्यै नमः । (रुद्र/पार्वती, ३.३५) ३१२. ॐ यजुषां ग्रन्थिन्यै नमः । (रुद्र/पार्वती, ३.३५) ३१३. ॐ ऋग्वेदस्य हूत्यै नमः । (रुद्र/पार्वती, ३.३५) ३१४. ॐ अथर्वणस्य मात्रायै नमः । (रुद्र/पार्वती, ३.३५) ३१५. ॐ परायै गत्यै नमः । (रुद्र/पार्वती, ३.३५) ३१६. ॐ समस्तगीर्वाणगणस्य शक्तये नमः । (रुद्र/पार्वती, ३.३६) ३१७. ॐ तमोमय्यै नमः । (रुद्र/पार्वती, ३.३६) ३१८. ॐ धातृगुणैकदृश्यायै नमः । (रुद्र/पार्वती, ३.३६) ३१९. ॐ रजःप्रपञ्चभावैकरूपायै नमः । (रुद्र/पार्वती, ३.३६) ३२०. ॐ भव्यहर्यै नमः । (रुद्र/पार्वती, ३.३६) ३२१. ॐ संसारसागरकराळभवाङ्गदुःखनिस्तारिकारितरण्यै नमः । (रुद्र/पार्वती, ३.३७) ३२२. ॐ निवीतिहीनायै नमः । (रुद्र/पार्वती, ३.३७) ३२३. ॐ अष्टाङ्गयोगपरिपालनकेळिदक्षायै नमः । (रुद्र/पार्वती, ३.३७) ३२४. ॐ विन्ध्यागवासनिरतायै नमः । (रुद्र/पार्वती, ३.३७) ३२५. ॐ दुर्गार्तिनाशिन्यै नमः । (रुद्र/पार्वती, ४.१) ३२६. ॐ कोटिसूर्याधिकाभासरम्याववयभासिन्यै नमः । (रुद्र/पार्वती, ४.३) ३२७. ॐ स्वतेजोराशिमध्यस्थायै नमः । (रुद्र/पार्वती, ४.३) ३२८. ॐ वररूपायै समच्छव्यै नमः । (रुद्र/पार्वती, ४.३) ३२९. ॐ अनुपमायै नमः । (रुद्र/पार्वती, ४.४) ३३०. ॐ सदाशिवविलासिन्यै नमः । (रुद्र/पार्वती, ४.४) ३३१. ॐ त्रिगुणायै नमः । (रुद्र/पार्वती, ४.४) ३३२. ॐ सर्वार्तिनाशिन्यै नमः । (रुद्र/पार्वती, ४.५) ३३३. ॐ चण्ड्यै नमः । (रुद्र/पार्वती, ४.५) ३३४. ॐ सर्वमात्रे नमः । (रुद्र/पार्वती, ४.५) ३३५. ॐ महानिद्रायै नमः । (रुद्र/पार्वती, ४.५) ३३६. ॐ सर्वस्वजनतारिण्यै नमः । (रुद्र/पार्वती, ४.५) ३३७. ॐ शर्वाण्यै नमः । (रुद्र/पार्वती, ४.९) ३३८. ॐ हरवल्लभायै नमः । (रुद्र/पार्वती, ४.१४) ३३९. ॐ भक्तवत्सलायै नमः । (रुद्र/पार्वती, ४.२२) ३४०. ॐ हरपत्न्यै नमः । (रुद्र/पार्वती, ४.३०) ३४१. ॐ रुद्रप्रियायै नमः । (रुद्र/पार्वती, ४.४६) ३४२. ॐ लोकधारिण्यै नमः । (रुद्र/पार्वती, ५.२१) ३४३. ॐ महादेव्यै नमः । (रुद्र/पार्वती, ५.२१) ३४४. ॐ सर्वकामार्थदायिन्यै नमः । (रुद्र/पार्वती, ५.२१) ३४५. ॐ नित्यानन्दकारिण्यै नमः । (रुद्र/पार्वती, ५.२२) ३४६. ॐ सिद्धायै नमः । (रुद्र/पार्वती, ५.२२) ३४७. ॐ शुभसारसमालिन्यै नमः । (रुद्र/पार्वती, ५.२२) ३४८. ॐ मातामह्यै नमः । (रुद्र/पार्वती, ५.२३) ३४९. ॐ सदानन्दायै नमः । (रुद्र/पार्वती, ५.२३) ३५०. ॐ भक्तशोकविनाशिन्यै नमः । (रुद्र/पार्वती, ५.२३) ३५१. ॐ प्राणिनां बुद्धिरूपिण्यै नमः । (रुद्र/पार्वती, ५.२३) ३५२. ॐ यतीनां बन्धच्छेदहेतवे नमः । (रुद्र/पार्वती, ५.२४) ३५३. ॐ जगतां योन्यै नमः । (रुद्र/पार्वती, ५.२६) ३५४. ॐ धरित्र्यै नमः । (रुद्र/पार्वती, ५.२६) ३५५. ॐ जातवेदोगतोग्रशक्त्यै नमः । (रुद्र/पार्वती, ५.२७) ३५६. ॐ सूर्यकरस्य दाहिकाशक्त्यै नमः । (रुद्र/पार्वती, ५.२७) ३५७. ॐ बहुचन्द्रिकाया आह्ळादिकायै नमः । (रुद्र/पार्वती, ५.२७) ३५८. ॐ योषाणां सत्प्रियायै नमः । (रुद्र/पार्वती, ५.२८) ३५९. ॐ ऊर्ध्वरेतसां नित्यायै नमः । (रुद्र/पार्वती, ५.२८) ३६०. ॐ सर्वजगतां वाञ्चायै नमः । (रुद्र/पार्वती, ५.२८) ३६१. ॐ हरेः मायायै नमः । (रुद्र/पार्वती, ५.२८) ३६२. ॐ सृष्टिस्थितिनाशमय्यै कर्त्र्यै नमः । (रुद्र/पार्वती, ५.२९) ३६३. ॐ ब्रह्माच्युतस्थाणुशरीरहेतवे नमः । (रुद्र/पार्वती, ५.२९) ३६४. ॐ भवाम्बिकायै नमः । (रुद्र/पार्वती, ५.३३) ३६५. ॐ स्वरूपगुणशालिन्यै नमः । (रुद्र/पार्वती, ५.३५) ३६६. ॐ कुलद्वयानन्दकारिण्यै नमः । (रुद्र/पार्वती, ५.३५) ३६७. ॐ भुवनत्रयपूजितायै नमः । (रुद्र/पार्वती, ५.३५) ३६८. ॐ अखिलकामदायै नमः । (रुद्र/पार्वती, ६.३) ३६९. ॐ पूर्णांशायै नमः । (रुद्र/पार्वती, ६.३) ३७०. ॐ सर्वजगन्निवासायै नमः । (रुद्र/पार्वती, ६.७) ३७१. ॐ सत्यव्रतायै नमः । (रुद्र/पार्वती, ६.१९) ३७२. ॐ सत्यपरायै नमः । (रुद्र/पार्वती, ६.१९) ३७३. ॐ त्रिसत्यायै नमः । (रुद्र/पार्वती, ६.१९) ३७४. ॐ सत्यरूपिण्यै नमः । (रुद्र/पार्वती, ६.१९) ३७५. ॐ सत्यस्थायै नमः । (रुद्र/पार्वती, ६.२०) ३७६. ॐ सत्यसुप्रीतायै नमः । (रुद्र/पार्वती, ६.२०) ३७७. ॐ सत्ययोनये नमः । (रुद्र/पार्वती, ६.२०) ३७८. ॐ सत्यनेत्रायै नमः । (रुद्र/पार्वती, ६.२०) ३७९. ॐ देवदुःखक्षयङ्कर्यै नमः । (रुद्र/पार्वती, ६.२१) ३८०. ॐ व्यापिन्यै नमः । (रुद्र/पार्वती, ६.२१) ३८१. ॐ त्रिलोकेश्यै नमः । (रुद्र/पार्वती, ६.२२) ३८२. ॐ पूर्णशक्त्यै नमः । (रुद्र/पार्वती, ६.३१) ३८३. ॐ शिवकामिन्यै नमः । (रुद्र/पार्वती, ६.३८) ३८४. ॐ सर्वसिद्धिविधायिन्यै नमः । (रुद्र/पार्वती, ६.३९) ३८५. ॐ देवकार्यकर्यै नमः । (रुद्र/पार्वती, ६.३९) ३८६. ॐ नीलोत्पलदळप्रभायै नमः । (रुद्र/पार्वती, ६.४२) ३८७. ॐ श्यामायै नमः । (रुद्र/पार्वती, ६.४२) ३८८. ॐ सर्वशक्तीनां आद्यायै नमः । (रुद्र/पार्वती, ६.४५) ३८९. ॐ त्रिलोकजनन्यै नमः । (रुद्र/पार्वती, ६.४५) ३९०. ॐ सर्वदेवस्तुतायै नमः । (रुद्र/पार्वती, ६.४५) ३९१. ॐ शम्भुपत्न्यै नमः । (रुद्र/पार्वती, ६.५३) ३९२. ॐ सुद्युत्यै नमः । (रुद्र/पार्वती, ७.७) ३९३. ॐ सुमनोरमायै नमः । (रुद्र/पार्वती, ७.७) ३९४. ॐ चार्वङ्ग्यै नमः । (रुद्र/पार्वती, ७.७) ३९५. ॐ चारुदर्शनायै नमः । (रुद्र/पार्वती, ७.७) ३९६. ॐ चन्द्रबिम्बकलामिव रम्यायै नमः । (रुद्र/पार्वती, ७.७) ३९७. ॐ सर्वलक्षणशालिन्यै नमः । (रुद्र/पार्वती, ८.८) ३९८. ॐ स्वपतेः अत्यन्तं सुखदायै नमः । (रुद्र/पार्वती, ८.९) ३९९. ॐ पित्रोः कीर्तिविवर्धिन्यै नमः । (रुद्र/पार्वती, ८.९) ४००. ॐ सर्वासु सदा महानन्दकर्यै नमः । (रुद्र/पार्वती, ८.९) ४०१. ॐ शम्भोः दयितायै नमः । (रुद्र/पार्वती, ८.२५) ४०२. ॐ सुव्रतायै नमः । (रुद्र/पार्वती, ८.२५) ४०३. ॐ पित्रोः सुखविवर्धिन्यै नमः । (रुद्र/पार्वती, ८.२५) ४०४. ॐ हरस्य शरीरार्धहारिण्यै नमः । (रुद्र/पार्वती, ८.३०) ४०५. ॐ स्वर्णगौर्यै नमः । (रुद्र/पार्वती, ८.३१) ४०६. ॐ सुवर्णाभायै नमः । (रुद्र/पार्वती, ८.३१) ४०७. ॐ सर्वदेवगणैः पूज्यायै नमः । (रुद्र/पार्वती, ८.३२) ४०८. ॐ सदा सर्वमङ्गळदायै नमः । (रुद्र/पार्वती, ८.४६) ४०९. ॐ सर्वज्ञायै नमः । (रुद्र/पार्वती, ९.१६) ४१०. ॐ लोकपूजितायै नमः । (रुद्र/पार्वती, ११.१) ४११. ॐ सर्वाघौघविनाशिन्यै नमः । (रुद्र/पार्वती, ११.५) ४१२. ॐ प्रथमारूढयौवनायै नमः । (रुद्र/पार्वती, १२.६) ४१३. ॐ फुल्लेन्दीवरपत्राभायै नमः । (रुद्र/पार्वती, १२.६) ४१४. ॐ पूर्णचन्द्रनिभाननायै नमः । (रुद्र/पार्वती, १२.६) ४१५. ॐ समस्तलीलासंस्थानशुभवेषविजृम्भितायै नमः । (रुद्र/पार्वती, १२.७) ४१६. ॐ कम्बुग्रीवायै नमः । (रुद्र/पार्वती, १२.७) ४१७. ॐ विशालाक्ष्यै नमः । (रुद्र/पार्वती, १२.७) ४१८. ॐ चारुकर्णयुगोज्ज्वलायै नमः । (रुद्र/पार्वती, १२.७) ४१९. ॐ मृणाळायतपर्यन्तबाहुयुग्ममनोहरायै नमः । (रुद्र/पार्वती, १२.८) ४२०. ॐ राजीवकुड्मळप्रख्यघनपीनदृढस्तनयुतायै नमः । (रुद्र/पार्वती, १२.८) ४२१. ॐ क्षीणमध्यायै नमः । (रुद्र/पार्वती, १२.९) ४२२. ॐ त्रिवलीमध्यराजितायै नमः । (रुद्र/पार्वती, १२.९) ४२३. ॐ स्थलपद्मप्रतीकाशपादयुग्मविराजितायै नमः । (रुद्र/पार्वती, १२.९) ४२४. ॐ योषिद्गणशिरोमण्यै नमः । (रुद्र/पार्वती, १२.१०) ४२५. ॐ दर्शनाद्ध्यानपञ्जरनिर्बद्धमुनिमानसमपि भ्रंशितुं शक्तायै नमः । (रुद्र/पार्वती, १२.१०) ४२६. ॐ ध्यानिनां मनोहरां विग्रहे तन्त्रमन्त्राणां वर्द्धिन्यै नमः । (रुद्र/पार्वती, १२.११) ४२७. ॐ कामरूपिण्यै नमः । (रुद्र/पार्वती, १२.११) ४२८. ॐ भवान्यै नमः । (रुद्र/पार्वती, १२.३६) ४२९. ॐ साङ्ख्यधारिण्यै नमः । (रुद्र/पार्वती, १३.२२) ४३०. ॐ सुभाषिण्यै नमः । (रुद्र/पार्वती, १३.२२) ४३१. ॐ महालावण्यनिचयायै नमः । (रुद्र/पार्वती, १३.४९) ४३२. ॐ मुनीनामपि मोहिन्यै नमः । (रुद्र/पार्वती, १३.४९) ४३३. ॐ गिरिराजस्य सुतायै नमः । (रुद्र/पार्वती, १६.३२) ४३४. ॐ स्वसखीयुतायै नमः । (रुद्र/पार्वती, १७.३८) ४३५. ॐ हरं सेवमानायै नमः । (रुद्र/पार्वती, १७.३८) ४३६. ॐ अद्भुतरूपिण्यै नमः । (रुद्र/पार्वती, १८.३५) ४३७. ॐ सुलावण्यनिधये नमः । (रुद्र/पार्वती, १८.३६) ४३८. ॐ मुनीनां विमोहिन्यै नमः । (रुद्र/पार्वती, १८.३६) ४३९. ॐ महासुखवर्धिन्यै नमः । (रुद्र/पार्वती, १८.३६) ४४०. ॐ गिरिराजसुतायै नमः । (रुद्र/पार्वती, १९.१९) ४४१. ॐ कुधरात्मजायै नमः । (रुद्र/पार्वती, २१.३) ४४२. ॐ धरात्मजायै नमः । (रुद्र/पार्वती, २१.१२) ४४३. ॐ गिरीन्द्रजायै नमः । (रुद्र/पार्वती, २१.१३) ४४४. ॐ भूधरात्मजायै नमः । (रुद्र/पार्वती, २१.३०) ४४५. ॐ गिरेः सुतायै नमः । (रुद्र/पार्वती, २२.३४) ४४६. ॐ हिमवतः सुतायै नमः । (रुद्र/पार्वती, २२.४९) ४४७. ॐ अपर्णायै नमः । (रुद्र/पार्वती, २२.४९) ४४८. ॐ निर्विकारायै नमः । (रुद्र/पार्वती, २२.६०) ४४९. ॐ जटावल्कलधारिण्यै नमः । (रुद्र/पार्वती, २२.६०) ४५०. ॐ पर्वतराजबालिकायै नमः । (रुद्र/पार्वती, २३.१६) ४५१. ॐ शैलपुत्र्यै नमः । (रुद्र/पार्वती, २३.४३) ४५२. ॐ तेजोरूपायै नमः । (रुद्र/पार्वती, २३.४४) ४५३. ॐ तपःस्थितायै नमः । (रुद्र/पार्वती, २३.४४) ४५४. ॐ साक्षात् सिद्धितनवे नमः । (रुद्र/पार्वती, २३.४५) ४५५. ॐ सर्वसुन्दर्यै नमः । (रुद्र/पार्वती, २४.१८) ४५६. ॐ नगात्मजायै नमः । (रुद्र/पार्वती, २५.१८) ४५७. ॐ परमतेजस्कायै मूर्तायै नमः । (रुद्र/पार्वती, २५.१९) ४५८. ॐ सुतेजसा विलसन्त्यै नमः । (रुद्र/पार्वती, २५.१९) ४५९. ॐ शैलसुतायै नमः । (रुद्र/पार्वती, २५.२१) ४६०. ॐ गिरीन्द्रतनयायै नमः । (रुद्र/पार्वती, २५.२२) ४६१. ॐ अगात्मजायै नमः । (रुद्र/पार्वती, २५.२९) ४६२. ॐ शैलजायै नमः । (रुद्र/पार्वती, २५.५७) ४६३. ॐ महासौभाग्यरूपायै नमः । (रुद्र/पार्वती, २६.१३) ४६४. ॐ वेदप्रसुवे नमः । (रुद्र/पार्वती, २६.१४) ४६५. ॐ सुरूपायै नमः । (रुद्र/पार्वती, २६.१४) ४६६. ॐ हिमाचलसुतायै नमः । (रुद्र/पार्वती, २६.१५) ४६७. ॐ कपालिजायायै नमः । (रुद्र/पार्वती, २७.१८) ४६८. ॐ शशाङ्कवदनायै नमः । (रुद्र/पार्वती, २७.२५) ४६९. ॐ गिरीश्वरसुतायै नमः । (रुद्र/पार्वती, २८.३३) ४७०. ॐ प्रीत्युत्फुल्लाननायै नमः । (रुद्र/पार्वती, २९.४) ४७१. ॐ सर्वकर्त्र्यै नमः । (रुद्र/पार्वती, २९.२०) ४७२. ॐ वरवर्णिन्यै नमः । (रुद्र/पार्वती, २९.२२) ४७३. ॐ कमलेक्षणायै नमः । (रुद्र/पार्वती, २९.२९) ४७४. ॐ महामोक्षकर्यै नमः । (रुद्र/पार्वती, ३०.५४) ४७५. ॐ दिव्यायै नमः । (रुद्र/पार्वती, ३०.५४) ४७६. ॐ सर्वानन्दप्रदायिन्यै नमः । (रुद्र/पार्वती, ३०.५४) ४७७. ॐ बुद्धिरूपायै नमः । (रुद्र/पार्वती, ३३.४६) ४७८. ॐ ज्ञानिनां जनन्यै नमः । (रुद्र/पार्वती, ३३.४६) ४७९. ॐ सिद्धायै नमः । (रुद्र/पार्वती, ३३.४७) ४८०. ॐ सिद्धिरूपिण्यै नमः । (रुद्र/पार्वती, ३३.४७) ४८१. ॐ मूलप्रकृत्यै नमः । (रुद्र/पार्वती, ३५.६१) ४८२. ॐ गिरीशसुतायै नमः । (रुद्र/पार्वती, ३९.४७) ४८३. ॐ सुमङ्गलायै नमः । (रुद्र/पार्वती, ४४.७१) ४८४. ॐ सुनीलाञ्जनवर्णाभायै नमः । (रुद्र/पार्वती, ४६.२४) ४८५. ॐ स्वांशैः प्रतिभूषितायै नमः । (रुद्र/पार्वती, ४६.२४) ४८६. ॐ त्रिनेत्रादृतनेत्रान्तायै नमः । (रुद्र/पार्वती, ४६.२५) ४८७. ॐ अन्यवारितलोचनायै नमः । (रुद्र/पार्वती, ४६.२५) ४८८. ॐ ईषद्धास्यप्रसन्नास्यायै नमः । (रुद्र/पार्वती, ४६.२५) ४८९. ॐ सकटाक्षायै मनोहरायै नमः । (रुद्र/पार्वती, ४६.२५) ४९०. ॐ सुचारुकबरीभारायै नमः । (रुद्र/पार्वती, ४६.२६) ४९१. ॐ चारुपत्रकशोभितायै नमः । (रुद्र/पार्वती, ४६.२६) ४९२. ॐ कस्तूरीबिन्दुभिः सार्धं सिन्दूरबिन्दुशोभितायै नमः । (रुद्र/पार्वती, ४६.२६) ४९३. ॐ रत्नेन्द्रसारहारेण सुविराजितवक्षस्थलायै नमः । (रुद्र/पार्वती, ४६.२७) ४९४. ॐ रत्नकेयूरवलयायै नमः । (रुद्र/पार्वती, ४६.२७) ४९५. ॐ रत्नकङ्कणमण्डितायै नमः । (रुद्र/पार्वती, ४६.२७) ४९६. ॐ सद्रत्नकुण्डलाभ्यां चारुगण्डस्थलोज्ज्वलायै नमः । (रुद्र/पार्वती, ४६.२८) ४९७. ॐ मणिरत्नप्रभामुष्टिदन्तराजिविराजितायै नमः । (रुद्र/पार्वती, ४६.२८) ४९८. ॐ मधुबिम्बाधरोष्ठायै नमः । (रुद्र/पार्वती, ४६.२९) ४९९. ॐ रत्नयावकसंयुतायै नमः । (रुद्र/पार्वती, ४६.२९) ५००. ॐ रत्नदर्पणहस्तायै नमः । (रुद्र/पार्वती, ४६.२९) ५०१. ॐ क्रीडापद्मविभुषणायै नमः । (रुद्र/पार्वती, ४६.२९) ५०२. ॐ चन्दनागुरुकस्तूरीकुङ्कुमेनातिचर्चितायै नमः । (रुद्र/पार्वती, ४६.३०) ५०३. ॐ क्वणन्मञ्जीरपादायै नमः । (रुद्र/पार्वती, ४६.३०) ५०४. ॐ रत्नाङ्घ्रीतलराजितायै नमः । (रुद्र/पार्वती, ४६.३०) ५०५. ॐ जगदाद्यायै नमः । (रुद्र/पार्वती, ४६.३१) ५०६. ॐ अहताम्बरयुग्मेन शोभितायै वरवर्णिन्यै नमः । (रुद्र/पार्वती, ४७.५) ५०७. ॐ महाशैलदुहित्रे नमः । (रुद्र/पार्वती, ४७.५) ५०८. ॐ शङ्करप्रियायै नमः । (रुद्र/पार्वती, ४७.५) ५०९. ॐ महाशैलकन्यकायै नमः । (रुद्र/पार्वती, ४७.८) ५१०. ॐ सर्वाभरणभूषितायै नमः । (रुद्र/पार्वती, ४७.४५) ५११. ॐ रुचिरास्यायै नमः । (रुद्र/पार्वती, ४७.५०) ५१२. ॐ त्रिजगत्प्रसुवे नमः । (रुद्र/पार्वती, ४८.३९) ५१३. ॐ शिवाम्बिकायै नमः । (रुद्र/पार्वती, ५३.१०) ५१४. ॐ शैलात्मजायै नमः । (रुद्र/पार्वती, ५४.८०) ५१५. ॐ शैलराजसुतायै नमः । (रुद्र/कुमार, २.१७) ५१६. ॐ सकलेश्वर्यै नमः । (रुद्र/कुमार, २.१९) ५१७. ॐ हिमशैलजायै नमः । (रुद्र/कुमार, २.६९) ५१८. ॐ हिमाद्रिजायै नमः । (रुद्र/कुमार, ४.२) ५१९. ॐ शैलेन्द्रकन्यायै नमः । (रुद्र/कुमार, ४.६५) ५२०. ॐ परेश्वर्यै नमः । (रुद्र/कुमार, १३.१८) ५२१. ॐ सर्वलोकमहेश्वर्यै नमः । (रुद्र/कुमार, १७.७) ५२२. ॐ सर्वसृष्टिकर्यै नमः । (रुद्र/कुमार, १७.३३) ५२३. ॐ पालिन्यै नमः । (रुद्र/कुमार, १७.३३) ५२४. ॐ प्रळयङ्कर्यै नमः । (रुद्र/कुमार, १७.३३) ५२५. ॐ नानालीलाविशारदायै नमः । (रुद्र/युद्ध, ७.९) ५२६. ॐ गिरिराजपुत्र्यै नमः । (रुद्र/युद्ध, ७.१०) ५२७. ॐ समुद्रजायै नमः । (रुद्र/युद्ध, १६.२५) ५२८. ॐ सर्वलक्षणलक्षितायै नमः । (रुद्र/युद्ध, १८.४५) ५२९. ॐ सर्वाङ्गसुन्दर्यै नमः । (रुद्र/युद्ध, १८.४५) ५३०. ॐ सुयोगिनां मोहनकररूपिण्यै नमः । (रुद्र/युद्ध, १८.४६) ५३१. ॐ सुदर्शनीयायै नमः । (रुद्र/युद्ध, १८.४६) ५३२. ॐ परमर्द्धिकार्यै नमः । (रुद्र/युद्ध, १८.४६) ५३३. ॐ भववल्लभायै नमः । (रुद्र/युद्ध, २२.४०) ५३४. ॐ विष्णुमायायै नमः । (रुद्र/युद्ध, २३.५) ५३५. ॐ दुरत्ययायै नमः । (रुद्र/युद्ध, २६.१४) ५३६. ॐ सर्वलोकानां मोहिन्यै नमः । (रुद्र/युद्ध, २६.१४) ५३७. ॐ त्रिदेवजनन्यै नमः । (रुद्र/युद्ध, २६.१६) ५३८. ॐ उमाख्यायै नमः । (रुद्र/युद्ध, २६.१६) ५३९. ॐ मूलप्रकृतिराख्यायै नमः । (रुद्र/युद्ध, २६.१६) ५४०. ॐ सुरामायै नमः । (रुद्र/युद्ध, २६.१६) ५४१. ॐ गिरिजात्मिकायै नमः । (रुद्र/युद्ध, २६.१६) ५४२. ॐ शरण्यायै नमः । (रुद्र/युद्ध, २६.१७) ५४३. ॐ शिवाख्यायै नमः । (रुद्र/युद्ध, २६.१७) ५४४. ॐ सर्गस्थितिध्वंसविधानकारकायै नमः । (रुद्र/युद्ध, २६.२१) ५४५. ॐ दुर्गादेव्यै नमः । (रुद्र/युद्ध, २६.२४) ५४६. ॐ भक्तोद्धारपरायणायै नमः । (रुद्र/युद्ध, २६.२८) ५४७. ॐ सुरायै नमः । (रुद्र/युद्ध, २६.३७) ५४८. ॐ त्रिगुणात्मिकायै नमः । (रुद्र/युद्ध, २६.४३) ५४९. ॐ रुद्रविष्णुविधीनां शक्तिभ्यो नमः । (रुद्र/युद्ध, २६.४३) ५५०. ॐ प्रकृतेः परमायै मूर्त्यै नमः । (रुद्र/युद्ध, २९.५३) ५५१. ॐ सुविहारिण्यै नमः । (रुद्र/युद्ध, २९.५३) ५५२. ॐ पञ्चम्यै नमः । (रुद्र/युद्ध, २९.५३) ५५३. ॐ रणे कालसमायै नमः । (रुद्र/युद्ध, ३८.१६) ५५४. ॐ प्रधानरूपायै नमः । (रुद्र/युद्ध, ४१.४५) ५५५. ॐ तुळस्यै नमः । (रुद्र/युद्ध, ४१.४५) ५५६. ॐ पुष्पेषु सुन्दर्यै नमः । (रुद्र/युद्ध, ४१.४६) ५५७. ॐ वृक्षाधिष्ठातृदेव्यै नमः । (रुद्र/युद्ध, ४१.४७) ५५८. ॐ वैकुण्ठे दिव्यरूपिण्यै नमः । (रुद्र/युद्ध, ४१.४७) ५५९. ॐ नद्याधिष्ठातृदेव्यै नमः । (रुद्र/युद्ध, ४१.४८) ५६०. ॐ गण्डक्यै नमः । (रुद्र/युद्ध, ४१.४८) ५६१. ॐ लवणोदस्य पत्न्यै नमः । (रुद्र/युद्ध, ४१.४८) ५६२. ॐ हर्यंशायै नमः । (रुद्र/युद्ध, ४१.४८) ५६३. ॐ शैलजायै नमः । (रुद्र/युद्ध, ४२.१३) ५६४. ॐ त्रिजगज्जनन्यै नमः । (रुद्र/युद्ध, ४२.२४) ५६५. ॐ सुचारुरूपायै नमः । (रुद्र/युद्ध, ४४.४३) ५६६. ॐ मनोज्ञायै नमः । (रुद्र/युद्ध, ४४.४३) ५६७. ॐ भुवि रत्नभूतायै नमः । (रुद्र/युद्ध, ४४.४३) ५६८. ॐ प्रवाळमुक्तामणिहेमरत्नवस्त्रावृतायै नमः । (रुद्र/युद्ध, ४४.४४) ५६९. ॐ माल्यशुभोपगूढायै नमः । (रुद्र/युद्ध, ४४.४४) ५७०. ॐ सर्वंसहायै नमः । (रुद्र/युद्ध, ४४.५९) ५७१. ॐ तरुण्यै नमः । (रुद्र/युद्ध, ४४.५९) ५७२. ॐ सर्वगतस्य सिद्ध्यै नमः । (रुद्र/युद्ध, ४४.५९) ५७३. ॐ गिरीशपुत्र्यै नमः । (रुद्र/युद्ध, ४५.३७) ५७४. ॐ पर्वतराजपुत्र्यै नमः । (रुद्र/युद्ध, ४५.४५) ५७५. ॐ गिरिवरसुतायै नमः । (रुद्र/युद्ध, ४६.४१) ५७६. ॐ गिरिनन्दिन्यै नमः । (रुद्र/युद्ध, ५१.४३) ५७७. ॐ यशोदायै नमः । (रुद्र/युद्ध, ५३.४७) ५७८. ॐ चण्डरोषिण्यै नमः । (रुद्र/युद्ध, ५३.४७) ५७९. ॐ शिवभक्तायै नमः । (रुद्र/युद्ध, ५३.४८) ५८०. ॐ सृष्टिस्थित्यन्तकारिण्यै नमः । (रुद्र/युद्ध, ५३.४८) ५८१. ॐ भिन्नाञ्जनप्रभायै नमः । (रुद्र/युद्ध, ५३.४९) ५८२. ॐ शिवशक्त्यै नमः । (रुद्र/युद्ध, ५३.५२) ५८३. ॐ कन्दुकलीलया सखीभिः सह शिवसन्निधौ क्रीडन्त्यै नमः । (रुद्र/युद्ध, ५९.११) ५८४. ॐ निश्वासामोदमुदितभ्रमराकुलितेक्षणायै नमः । (रुद्र/युद्ध, ५९.१३) ५८५. ॐ भ्रश्यद्धम्मिल्लसन्माल्यस्वपूरीकृतभूमिकायै नमः । (रुद्र/युद्ध, ५९.१४) ५८६. ॐ स्विद्यत्कपोलपत्रालीस्रवदम्बुकणोज्ज्वलायै नमः । (रुद्र/युद्ध, ५९.१४) ५८७. ॐ स्फुटच्चोलांशुकपथतिर्यदङ्गप्रभावृतायै नमः । (रुद्र/युद्ध, ५९.१४) ५८८. ॐ उल्लसत्कन्दुकास्फालातिश्रोणितकराम्बुजायै नमः । (रुद्र/युद्ध, ५९.१४) ५८९. ॐ कन्दुकानुगसद्दृष्टिनर्तितभ्रूलताञ्चलायै नमः । (रुद्र/युद्ध, ५९.१६) ५९०. ॐ दुर्गतिघातिन्यै नमः । (रुद्र/युद्ध, ५९.२२) ५९१. ॐ सर्वज्ञार्धशरीरिण्यै नमः । (रुद्र/युद्ध, ५९.२४) ५९२. ॐ महानादायै नमः । (शतरुद्र, १.३२) ५९३. ॐ विश्वरूपायै नमः । (शतरुद्र, १.३२) ५९४. ॐ सर्वासां शक्तयः यस्याः तस्यै नमः । (शतरुद्र, ३.१९) ५९५. ॐ अखिलेश्वर्यै नमः । (शतरुद्र, ३.१९) ५९६. ॐ पद्मालयायै नमः । (शतरुद्र, ९.९) ५९७. ॐ अब्जनयनायै नमः । (शतरुद्र, ९.१०) ५९८. ॐ पुण्डरीकदळायामविलोचनायै नमः । (शतरुद्र, ९.१७) ५९९. ॐ अकृतात्मभिः दुस्तरायै नमः । (शतरुद्र, ९.२९) ६००. ॐ भक्तेप्सितफलप्रदायै नमः । (शतरुद्र, १७.२) ६०१. ॐ स्वसेवकमुक्तिप्रदायै नमः । (शतरुद्र, १७.३) ६०२. ॐ तारायै नमः । (शतरुद्र, १७.३) ६०३. ॐ सतां सुखदायै नमः । (शतरुद्र, १७.४) ६०४. ॐ बालायै नमः । (शतरुद्र, १७.४) ६०५. ॐ भक्तसुखदायै नमः । (शतरुद्र, १७.५) ६०६. ॐ श्रीविद्यायै नमः । (शतरुद्र, १७.५) ६०७. ॐ सर्वदा भक्तकामदायै नमः । (शतरुद्र, १७.६) ६०८. ॐ भैरव्यै नमः । (शतरुद्र, १७.६) ६०९. ॐ भक्तकामप्रदायै नमः । (शतरुद्र, १७.७) ६१०. ॐ छिन्नमस्तकायै नमः । (शतरुद्र, १७.७) ६११. ॐ सदुपासककामदायै नमः । (शतरुद्र, १७.८) ६१२. ॐ धूमावत्यै नमः । (शतरुद्र, १७.८) ६१३. ॐ महानन्दायै नमः । (शतरुद्र, १७.९) ६१४. ॐ बगलामुख्यै नमः । (शतरुद्र, १७.९) ६१५. ॐ सर्वकामफलप्रदायै नमः । (शतरुद्र, १७.१०) ६१६. ॐ मातङ्ग्यै नमः । (शतरुद्र, १७.१०) ६१७. ॐ स्वभक्तपरिपालिन्यै नमः । (शतरुद्र, १७.११) ६१८. ॐ शिवस्य महेशावतारपत्न्यै नमः । (शतरुद्र, २१.१३) ६१९. ॐ शारदायै नमः । (शतरुद्र, २१.१३) ६२०. ॐ हरिप्रियायै नमः । (शतरुद्र, २२.१६) ६२१. ॐ दक्षकन्यायै नमः । (शतरुद्र, ३३.२) ६२२. ॐ शङ्करकामिन्यै नमः । (शतरुद्र, ३३.२५) ६२३. ॐ शिवासक्तमनोवृत्त्यै नमः । (शतरुद्र, ३३.४७) ६२४. ॐ शिवनिन्दापराङ्मुख्यै नमः । (शतरुद्र, ३३.४७) ६२५. ॐ सुतपस्विन्यै नमः । (शतरुद्र, ३४.३६) ६२६. ॐ धराधरसुतायै नमः । (कोटिरुद्र, १.२) ६२७. ॐ सरिद्वरायै नमः । (कोटिरुद्र, ४.८) ६२८. ॐ मन्दाकिन्यै नमः । (कोटिरुद्र, ४.५७) ६२९. ॐ बाणरूपायै नमः । (कोटिरुद्र, १२.१३) ६३०. ॐ शिववल्लभायै नमः । (कोटिरुद्र, १२.१३) ६३१. ॐ गिरिजादेव्यै नमः । (कोटिरुद्र, १३.३८) ६३२. ॐ लोकानां सुखदायै नमः । (कोटिरुद्र, २३.६) ६३३. ॐ भद्रायै नमः । (कोटिरुद्र, २३.६) ६३४. ॐ सतां प्रियायै नमः । (कोटिरुद्र, ३०.३२) ६३५. ॐ नागेश्वर्यै नमः । (कोटिरुद्र, ३०.३२) ६३६. ॐ जनकात्मजायै नमः । (कोटिरुद्र, ३१.३) ६३७. ॐ जानक्यै नमः । (कोटिरुद्र, ३१.११) ६३८. ॐ रजःसत्वतमोमय्यै नमः । (उमा, १९.३७) ६३९. ॐ निर्गुणायै नमः । (उमा, १९.३७) ६४०. ॐ शिवात्मिकायै नमः । (उमा, १९.३७) ६४१. ॐ हिमकरवदनायै नमः । (उमा, २६.१३) ६४२. ॐ अनघायै नमः । (उमा, २६.१३) ६४३. ॐ वराननायै नमः । (उमा, २६.५२) ६४४. ॐ क्षितिधरतनयायै नमः । (उमा, २७.३८) ६४५. ॐ सदसदात्मिकायै नमः । (उमा, २९.५) ६४६. ॐ अन्नपूर्णायै नमः । (उमा, ४४.५१) ६४७. ॐ परब्रह्ममहेशस्य शक्त्यै नमः । (उमा, ४५.३) ६४८. ॐ त्रैलोक्यजनन्यै नमः । (उमा, ४५.३) ६४९. ॐ हैमवत्यै नमः । (उमा, ४५.४) ६५०. ॐ पराम्बायै नमः । (उमा, ४५.६) ६५१. ॐ परसंविदे नमः । (उमा, ४५.८) ६५२. ॐ श्रीदेव्यै नमः । (उमा, ४५.८) ६५३. ॐ सर्वकारणकारणायै नमः । (उमा, ४५.९) ६५४. ॐ करुणारससागरायै नमः । (उमा, ४५.१०) ६५५. ॐ शक्तिरूपायै नमः । (उमा, ४५.४७) ६५६. ॐ वरदायै नमः । (उमा, ४५.५०) ६५७. ॐ शरणागतवत्सलायै नमः । (उमा, ४५.५७) ६५८. ॐ भक्ताभीष्टवरप्रदायै नमः । (उमा, ४५.५९) ६५९. ॐ सर्वदेवानां पालिन्यै नमः । (उमा, ४५.५९) ६६०. ॐ करुणावरुणालयायै नमः । (उमा, ४५.५९) ६६१. ॐ स्वाहायै नमः । (उमा, ४५.६१) ६६२. ॐ स्वधायै नमः । (उमा, ४५.६१) ६६३. ॐ ह्रियै नमः । (उमा, ४५.६१) ६६४. ॐ विमलायै नमः । (उमा, ४५.६१) ६६५. ॐ बुद्ध्यै नमः । (उमा, ४५.६१) ६६६. ॐ शान्त्यै नमः । (उमा, ४५.६१) ६६७. ॐ क्षान्त्यै नमः । (उमा, ४५.६१) ६६८. ॐ दयायै नमः । (उमा, ४५.६१) ६६९. ॐ चेतनायै नमः । (उमा, ४५.६२) ६७०. ॐ परमायै शक्त्यै नमः । (उमा, ४५.६२) ६७१. ॐ लज्जायै नमः । (उमा, ४५.६२) ६७२. ॐ भ्रान्त्यै नमः । (उमा, ४५.६३) ६७३. ॐ स्मृतिरूपायै नमः । (उमा, ४५.६३) ६७४. ॐ मातृरूपेण संस्थितायै नमः । (उमा, ४५.६३) ६७५. ॐ भवने संस्थितायै लक्ष्म्यै नमः । (उमा, ४५.६३) ६७६. ॐ पुंसां पुण्याचारप्रवर्तिन्यै नमः । (उमा, ४५.६३) ६७७. ॐ जात्यै नमः । (उमा, ४५.६४) ६७८. ॐ वृत्त्यै नमः । (उमा, ४५.६४) ६७९. ॐ व्याप्तिरूपायै नमः । (उमा, ४५.६४) ६८०. ॐ चितिरूपेण व्याप्य कृत्स्नं प्रतिष्ठितायै नमः । (उमा, ४५.६४) ६८१. ॐ महाविद्यायै नमः । (उमा, ४५.६६) ६८२. ॐ सर्वविद्याधिदेवतायै नमः । (उमा, ४५.६६) ६८३. ॐ त्रैलोक्यमोहिन्यै नमः । (उमा, ४५.६७) ६८४. ॐ निर्विकारापि, निराकारापि, साकारायै नमः । (उमा, ४५.७७) ६८५. ॐ देवानां तापनाशार्थं प्रादुराविर्भूतायै नमः । (उमा, ४५.७७) ६८६. ॐ साक्षान्महिषासुरमर्दिन्यै नमः । (उमा, ४६.१३) ६८७. ॐ निखिलदेवानां तेजोराशिसमुद्भवायै नमः । (उमा, ४६.१९) ६८८. ॐ देवानामभयङ्कर्यै नमः । (उमा, ४६.४८) ६८९. ॐ मानविक्रमायै नमः । (उमा, ४६.५३) ६९०. ॐ वारुणीमदसञ्जातमुखरागाकुलेन्द्रियायै नमः । (उमा, ४६.५६) ६९१. ॐ सर्वकलामय्यै नमः । (उमा, ४६.५८) ६९२. ॐ सर्वभूतानां जनन्यै नमः । (उमा, ४७.२) ६९३. ॐ कामदात्र्यै नमः । (उमा, ४७.२) ६९४. ॐ आत्मीयजनप्रियायै नमः । (उमा, ४७.३) ६९५. ॐ त्रैलोक्यकारिण्यै नमः । (उमा, ४७.३) ६९६. ॐ मुक्तिप्रदायिन्यै नमः । (उमा, ४७.४) ६९७. ॐ समस्तसंसारोत्पत्तिस्थित्यन्तकारिकायै नमः । (उमा, ४७.४) ६९८. ॐ काळिकारूपसम्पन्नायै नमः । (उमा, ४७.५) ६९९. ॐ ताराकृतये नमः । (उमा, ४७.५) ७००. ॐ छिन्नमस्तरूपायै नमः । (उमा, ४७.५) ७०१. ॐ भुवनेश्यै नमः । (उमा, ४७.६) ७०२. ॐ भैरवाकृतये नमः । (उमा, ४७.६) ७०३. ॐ त्रिपुरसुन्दर्यै नमः । (उमा, ४७.७) ७०४. ॐ अजितायै नमः । (उमा, ४७.७) ७०५. ॐ दोग्ध्रीरूपायै नमः । (उमा, ४७.८) ७०६. ॐ घोराकृतये नमः । (उमा, ४७.८) ७०७. ॐ अपराजिताकारायै नमः । (उमा, ४७.९) ७०८. ॐ नित्याकारायै नमः । (उमा, ४७.९) ७०९. ॐ शरणागतपालिन्यै नमः । (उमा, ४७.९) ७१०. ॐ रुद्राण्यै नमः । (उमा, ४७.९) ७११. ॐ वेदान्तवेद्यायै नमः । (उमा, ४७.१०) ७१२. ॐ परमात्मने नमः । (उमा, ४७.१०) ७१३. ॐ अनन्तकोटिब्रह्माण्डनायिकायै नमः । (उमा, ४७.१०) ७१४. ॐ देवैः स्तुतायै नमः । (उमा, ४७.११) ७१५. ॐ प्रसन्नायै नमः । (उमा, ४७.११) ७१६. ॐ शुम्भासुरनिबर्हिण्यै नमः । (उमा, ४७.१४) ७१७. ॐ कौशिक्यै नमः । (उमा, ४७.१४) ७१८. ॐ उग्रतारिकायै नमः । (उमा, ४७.१५) ७१९. ॐ महोग्रतारिकायै नमः । (उमा, ४७.१५) ७२०. ॐ देवकन्याभिः बद्धपाणिभिः सेवितायै नमः । (उमा, ४७.२०) ७२१. ॐ सिंहवाहिन्यै नमः । (उमा, ४७.२०) ७२२. ॐ कदळीस्तम्भजङ्घोरवे नमः । (उमा, ४७.२४) ७२३. ॐ कीरनासाहिदोर्लतायै नमः । (उमा, ४७.२४) ७२४. ॐ रणन्मञ्जीरचरणायै नमः । (उमा, ४७.२४) ७२५. ॐ रम्यमेखलायुतायै नमः । (उमा, ४७.२४) ७२६. ॐ लसत्कस्तूरिकामोदमुक्ताहारचलस्तन्यै नमः । (उमा, ४७.२५) ७२७. ॐ ग्रैवेयकलसद्ग्रीवायै नमः । (उमा, ४७.२५) ७२८. ॐ ललन्तीदाममण्डितायै नमः । (उमा, ४७.२५) ७२९. ॐ अर्धचन्द्रधरायै नमः । (उमा, ४७.२६) ७३०. ॐ मणिकुण्डलधारिण्यै नमः । (उमा, ४७.२६) ७३१. ॐ रम्यवेण्यै नमः । (उमा, ४७.२६) ७३२. ॐ लोचनत्रयभूषितायै नमः । (उमा, ४७.२६) ७३३. ॐ साक्षरमालिकोपेतायै नमः । (उमा, ४७.२७) ७३४. ॐ पाणिराजितकङ्कणायै नमः । (उमा, ४७.२७) ७३५. ॐ स्वर्णोर्मिकाङ्गुलिभिर्भ्राजत् पारिहार्यलसत्करायै नमः । (उमा, ४७.२७) ७३६. ॐ शुभ्रवस्त्रावृतायै नमः । (उमा, ४७.२८) ७३७. ॐ पद्मासनविराजितायै नमः । (उमा, ४७.२८) ७३८. ॐ काश्मीरबिन्दुतिलकायै नमः । (उमा, ४७.२८) ७३९. ॐ चन्द्रालङ्कृतमस्तकायै नमः । (उमा, ४७.२८) ७४०. ॐ तडिद्द्युतिमहामूल्याम्बरचोलोन्नमत्कुचायै नमः । (उमा, ४७.२९) ७४१. ॐ भुजैरष्टाभिरुत्तुङ्गैः वरायुधान् धारयन्त्यै नमः । (उमा, ४७.२९) ७४२. ॐ त्रिषुलोकेषु यादृशी मनोरमा न विद्यते तस्यै नमः । (उमा, ४७.३०) ७४३. ॐ भूतेशप्राणवल्लभायै नमः । (उमा, ४७.३९) ७४४. ॐ उमांशजायै नमः । (उमा, ४७.४७) ७४५. ॐ शत्रुवर्गनिकर्तिन्यै नमः । (उमा, ४७.५१) ७४६. ॐ सिंहारूढायै नमः । (उमा, ४७.५५) ७४७. ॐ अणिमादिभिराश्रितायै नमः । (उमा, ४७.५५) ७४८. ॐ उमांशाविर्भवायै नमः । (उमा, ४८.५०) ७४९. ॐ भुवनेशान्यै नमः । (उमा, ४९.१) ७५०. ॐ परब्रह्ममूलप्रकृतिरीश्वर्यै नमः । (उमा, ४९.२) ७५१. ॐ नित्यानन्दमय्यै नमः । (उमा, ४९.२) ७५२. ॐ मानभञ्जनायै नमः । (उमा, ४९.९) ७५३. ॐ शिवाङ्गनायै नमः । (उमा, ४९.२१) ७५४. ॐ सच्चिदानन्दरूपिण्यै नमः । (उमा, ४९.२२) ७५५. ॐ उमादेव्यै नमः । (उमा, ४९.२२) ७५६. ॐ महोमध्ये विराजन्त्यै दिशो रुचा भासयन्त्यै नमः । (उमा, ४९.२३) ७५७. ॐ सर्वान् सुरान् ब्रह्मैवाहमिति स्फुटं बोधयन्त्यै नमः । (उमा, ४९.२३) ७५८. ॐ वरपाशाङ्कुशाभयान् चतुर्भिर्हस्तैः धारयन्त्यै नमः । (उमा, ४९.२४) ७५९. ॐ श्रुतिभिः सेवितायै नमः । (उमा, ४९.२४) ७६०. ॐ नवयौवनगर्वितायै नमः । (उमा, ४९.२४) ७६१. ॐ रम्यायै नमः । (उमा, ४९.२४) ७६२. ॐ रक्ताम्बरपरीधानायै नमः । (उमा, ४९.२५) ७६३. ॐ रक्तमाल्यानुलेपनायै नमः । (उमा, ४९.२५) ७६४. ॐ कोटिकन्दर्पसङ्काशायै नमः । (उमा, ४९.२५) ७६५. ॐ चन्द्रकोटिसमप्रभायै नमः । (उमा, ४९.२५) ७६६. ॐ सर्वान्तर्यामिरूपिण्यै नमः । (उमा, ४९.२६) ७६७. ॐ सर्वभूतानां साक्षिण्यै नमः । (उमा, ४९.२६) ७६८. ॐ परब्रह्मस्वरूपिण्यै नमः । (उमा, ४९.२६) ७६९. ॐ परम्ब्रह्मणे नमः । (उमा, ४९.२८) ७७०. ॐ परञ्ज्योतिषे नमः । (उमा, ४९.२८) ७७१. ॐ प्रणवद्वन्द्वस्वरूपिण्यै नमः । (उमा, ४९.२८) ७७२. ॐ सर्वतत्त्वस्वरूपिण्यै नमः । (उमा, ४९.२९) ७७३. ॐ अप्रतर्क्यगुणायै नमः । (उमा, ४९.२९) ७७४. ॐ कार्यकारणरूपिण्यै नमः । (उमा, ४९.२९) ७७५. ॐ सर्वाकारायै नमः । (उमा, ४९.३०) ७७६. ॐ ईश्वर्यै नमः । (उमा, ४९.३०) ७७७. ॐ सृष्टिकर्त्र्यै नमः । (उमा, ४९.३१) ७७८. ॐ जगत्पालिन्यै नमः । (उमा, ४९.३१) ७७९. ॐ संहारकर्त्र्यै नमः । (उमा, ४९.३१) ७८०. ॐ सर्वविश्वमोहिन्यै नमः । (उमा, ४९.३१) ७८१. ॐ काळिकाकमलावाणीमुखाभ्यः सर्वाभ्यो शक्तिभ्यो नमः । (उमा, ४९.३२) ७८२. ॐ सर्वभूतानि नर्तयन्त्यै नमः । (उमा, ४९.३४) ७८३. ॐ अविनाश्यै नमः । (उमा, ४९.३७) ७८४. ॐ परं धाम्ने नमः । (उमा, ४९.३७) ७८५. ॐ मायातीतायै नमः । (उमा, ४९.३७) ७८६. ॐ सगुणायै नमः । (उमा, ४९.३८) ७८७. ॐ जगदीशान्यै नमः । (उमा, ४९.४१) ७८८. ॐ योगमायायै नमः । (उमा, ५०.९) ७८९. ॐ अनन्ताक्षमयरूपायै नमः । (उमा, ५०.१५) ७९०. ॐ कृपामय्यै नमः । (उमा, ५०.१५) ७९१. ॐ फुल्लेन्दीवरलोचनायै नमः । (उमा, ५०.२४) ७९२. ॐ जगद्योनये नमः । (उमा, ५०.२४) ७९३. ॐ छिन्नमस्तायै नमः । (उमा, ५०.२८) ७९४. ॐ भुवनेश्वर्यै नमः । (उमा, ५०.२८) ७९५. ॐ बगलायै नमः । (उमा, ५०.२८) ७९६. ॐ धूम्रायै नमः । (उमा, ५०.२८) ७९७. ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः । (उमा, ५०.२८) ७९८. ॐ शताक्ष्यै नमः । (उमा, ५०.३४) ७९९. ॐ शाकम्भर्यै नमः । (उमा, ५०.३५) ८००. ॐ महाबलायै नमः । (उमा, ५०.३७) ८०१. ॐ ज्ञानप्रदायै नमः । (उमा, ५०.३७) ८०२. ॐ विश्वमात्रे नमः । (उमा, ५०.३७) ८०३. ॐ सूर्यचन्द्राग्निलोचनायै नमः । (उमा, ५०.३९) ८०४. ॐ सुरेशान्यै नमः । (उमा, ५०.४०) ८०५. ॐ यशोमय्यै नमः । (उमा, ५०.४६) ८०६. ॐ यशोदानन्दिन्यै नमः । (उमा, ५०.४६) ८०७. ॐ नन्दजायै नमः । (उमा, ५०.४७) ८०८. ॐ भीमादेव्यै नमः । (उमा, ५०.४९) ८०९. ॐ पराशक्त्यै नमः । (उमा, ५१.३) ८१०. ॐ भुक्तिमुक्तिदायै नमः । (उमा, ५१.७) ८११. ॐ श्रीमात्रे नमः । (उमा, ५१.७) ८१२. ॐ श्रीपराम्बायै नमः । (उमा, ५१.१७) ८१३. ॐ जगदानन्ददायिन्यै नमः । (उमा, ५१.५०) ८१४. ॐ कण्ठीरवारूढायै नमः । (उमा, ५१.५१) ८१५. ॐ वरदाभयपाणिकायै नमः । (उमा, ५१.५१) ८१६. ॐ भक्ताभीष्टफलप्रदायै नमः । (उमा, ५१.५२) ८१७. ॐ शम्भुशक्तये नमः । (उमा, ५१.५३) ८१८. ॐ परात्मने नमः । (उमा, ५१.५३) ८१९. ॐ जगतां धात्र्यै नमः । (उमा, ५१.५५) ८२०. ॐ शङ्करसंयुतायै नमः । (उमा, ५१.५५) ८२१. ॐ श्रीगौर्यै नमः । (उमा, ५१.५७) ८२२. ॐ शिवसंयुतायै नमः । (उमा, ५१.५७) ८२३. ॐ सर्वकल्याणकारिण्यै नमः । (उमा, ५१.५७) ८२४. ॐ शङ्करेण समन्वितायै नमः । (उमा, ५१.६०) ८२५. ॐ दीनवत्सलायै नमः । (उमा, ५१.६७) ८२६. ॐ भुक्तिमुक्तिप्रदायै नमः । (उमा, ५१.८४) ८२७. ॐ अखिलजगन्मात्रे नमः । (कैलास, २.६) ८२८. ॐ दाक्षायिण्यै नमः । (कैलास, २.६) ८२९. ॐ हिमवतो गिरेः पुत्र्यै नमः । (कैलास, २.११) ८३०. ॐ देवदेवेश्यै नमः । (कैलास, २.१४) ८३१. ॐ सर्वजगन्मात्रे नमः । (कैलास, २.२०) ८३२. ॐ अर्धमात्रायै नमः । (कैलास, ३.१८) ८३३. ॐ बिन्दुनादस्वरूपिण्यै नमः । (कैलास, ३.१८) ८३४. ॐ अद्रिजायै नमः । (कैलास, ४.१९) ८३५. ॐ आधारशक्त्यै नमः । (कैलास, ७.२८) ८३६. ॐ प्रफुल्लोत्पलपत्राम्भविस्तीर्णायतलोचनायै नमः । (कैलास, ७.६६) ८३७. ॐ पूर्णचन्द्राभवदनायै नमः । (कैलास, ७.६६) ८३८. ॐ नीलकुञ्चितमूर्धजायै नमः । (कैलास, ७.६६) ८३९. ॐ नीलोत्पलदळप्रख्यायै नमः । (कैलास, ७.६७) ८४०. ॐ चन्द्रार्धकृतशेखरायै नमः । (कैलास, ७.६७) ८४१. ॐ अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधरायै नमः । (कैलास, ७.६७) ८४२. ॐ तनुमध्यां पीतसूक्ष्मतराम्बरायै नमः । (कैलास, ७.६८) ८४३. ॐ पृथुश्रोण्यै नमः । (कैलास, ७.६८) ८४४. ॐ सर्वाभरणसम्पन्नायै नमः । (कैलास, ७.६८) ८४५. ॐ ललाटतिलकोज्ज्वलायै नमः । (कैलास, ७.६८) ८४६. ॐ विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभितायै नमः । (कैलास, ७.६९) ८४७. ॐ किञ्चिल्लज्जानताननायै नमः । (कैलास, ७.६९) ८४८. ॐ दक्षिणकरे हेमारविन्दं विलसद्दधानायै नमः । (कैलास, ७.७०) ८४९. ॐ सुखासने आसीनायै नमः । (कैलास, ७.७०) ८५०. ॐ कन्यामय्यै शिवायै नमः । (कैलास, १०.१८) ८५१. ॐ ज्ञानप्रसूनकलिकायै नमः । (कैलास, १०.२६) ८५२. ॐ त्रिजनन्यै नमः । (कैलास, ११.६) ८५३. ॐ भावगम्यायै नमः । (कैलास, १२.१२) ८५४. ॐ पुंसां परायै शक्त्यै नमः । (कैलास, १२.१२) ८५५. ॐ स्वगुणैरेव निगूढायै नमः । (कैलास, १२.१२) ८५६. ॐ निष्कळायै नमः । (कैलास, १२.१२) ८५७. ॐ शङ्करार्धशरीरिण्यै नमः । (कैलास, १३.५२) ८५८. ॐ पञ्चवक्त्रायै नमः । (कैलास, १३.५२) ८५९. ॐ दशभुजायै नमः । (कैलास, १३.५२) ८६०. ॐ त्रिपञ्चनयनोज्ज्वलायै नमः । (कैलास, १३.५२) ८६१. ॐ नवरत्नकिरीटोद्यच्चन्द्रलेखावतंसिन्यै नमः । (कैलास, १३.५३) ८६२. ॐ शुद्धस्फटिकसङ्काशायै नमः । (कैलास, १३.५३) ८६३. ॐ दशायुधधरायै नमः । (कैलास, १३.५३) ८६४. ॐ हारकेयूरकटककिङ्कीणीनूपुरादिभिः भूषितावयवायै नमः । (कैलास, १३.५४) ८६५. ॐ दिव्यवसनायै नमः । (कैलास, १३.५४) ८६६. ॐ रत्नभूषणायै नमः । (कैलास, १३.५४) ८६७. ॐ विष्णुना विधिना देवर्षिगन्धर्वनायकैः मानवैः च सदा सेव्यायै नमः । (कैलास, १३.५५) ८६८. ॐ सर्वात्मव्यापिन्यै नमः । (कैलास, १३.५५) ८६९. ॐ सदाशिवस्य देवस्य धर्मपत्न्यै नमः । (कैलास, १३.५६) ८७०. ॐ अजायै नमः । (कैलास, १३.५६) ८७१. ॐ आदिदेव्यै नमः । (कैलास, १३.५७) ८७२. ॐ त्रिपदायै गायत्र्यै नमः । (कैलास, १३.५७) ८७३. ॐ सर्वकर्तृत्वरूपायै नमः । (कैलास, १६.३८) ८७४. ॐ सर्वज्ञत्वस्वरूपिण्यै नमः । (कैलास, १६.३८) ८७५. ॐ पूर्णत्वरूपायै नमः । (कैलास, १६.३८) ८७६. ॐ नित्यत्वव्यापकत्वस्वरूपिण्यै नमः । (कैलास, १६.३८) ८७७. ॐ विश्वधात्र्यै नमः । (वायवीय-१, ६.२८) ८७८. ॐ अजाख्यायै नमः । (वायवीय-१, ६.२८) ८७९. ॐ चित्राकृत्यै नमः । (वायवीय-१, ६.२८) ८८०. ॐ शैव्यै नमः । (वायवीय-१, ६.२८) ८८१. ॐ लोहितायै नमः । (वायवीय-१, ६.२८) ८८२. ॐ शुक्ळायै नमः । (वायवीय-१, ६.२८) ८८३. ॐ प्रथमसम्भूतायै नमः । (वायवीय-१, ९.३) ८८४. ॐ शान्त्यतीतपदोत्तरायै नमः । (वायवीय-१, ९.३) ८८५. ॐ अनन्तायै नमः । (वायवीय-१, १५.५) ८८६. ॐ लोकभावन्यै नमः । (वायवीय-१, १५.५) ८८७. ॐ सूक्ष्मतरायै नमः । (वायवीय-१, १५.५) ८८८. ॐ निष्प्रपञ्चायै नमः । (वायवीय-१, १५.६) ८८९. ॐ निरुपप्ळवायै नमः । (वायवीय-१, १५.६) ८९०. ॐ निरन्तरतरायै नमः । (वायवीय-१, १५.६) ८९१. ॐ नित्यमीश्वरपार्श्वगायै नमः । (वायवीय-१, १५.६) ८९२. ॐ प्रकृतिनायिकायै नमः । (वायवीय-१, १५.१७) ८९३. ॐ प्रकृतिदूरायै नमः । (वायवीय-१, १५.१७) ८९४. ॐ प्रकृतिसुन्दर्यै नमः । (वायवीय-१, १५.१७) ८९५. ॐ विश्वजगन्मात्रे नमः । (वायवीय-१, १५.१९) ८९६. ॐ विश्वजगन्मय्यै नमः । (वायवीय-१, १५.१९) ८९७. ॐ विश्वजगद्धात्र्यै नमः । (वायवीय-१, १५.१९) ८९८. ॐ विश्वजगत्सख्यै नमः । (वायवीय-१, १५.१९) ८९९. ॐ आत्मत्रयनिर्मात्र्यै नमः । (वायवीय-१, १५.२१) ९००. ॐ आत्मत्रयपालिन्यै नमः । (वायवीय-१, १५.२१) ९०१. ॐ आत्मत्रयसंहर्त्र्यै नमः । (वायवीय-१, १५.२१) ९०२. ॐ आत्मत्रयनायिकायै नमः । (वायवीय-१, १५.२१) ९०३. ॐ देवाद्यविज्ञायै नमः । (वायवीय-१, १५.२३) ९०४. ॐ स्वात्मसूक्ष्मदृशोज्ज्वलायै नमः । (वायवीय-१, १५.२३) ९०५. ॐ स्थूलात्मशक्त्येशायै नमः । (वायवीय-१, १५.२३) ९०६. ॐ व्याप्तचराचरायै नमः । (वायवीय-१, १५.२३) ९०७. ॐ उपाश्रितसंरक्षासंविधानपटीयस्यै नमः । (वायवीय-१, १५.२५) ९०८. ॐ उन्मीलितसंसारविषवृक्षाङ्कुरोद्गमायै नमः । (वायवीय-१, १५.२५) ९०९. ॐ प्रणितपञ्चार्थप्रयोगपरमामृतायै नमः । (वायवीय-१, १५.२७) ९१०. ॐ पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिण्यै नमः । (वायवीय-१, १५.२७) ९११. ॐ त्रिपुरकालाग्न्यै नमः । (वायवीय-१, १५.२९) ९१२. ॐ त्रिपुरभैरव्यै नमः । (वायवीय-१, १५.२९) ९१३. ॐ त्रिगुणनिर्मुक्तायै नमः । (वायवीय-१, १५.२९) ९१४. ॐ त्रिगुणमर्दिन्यै नमः । (वायवीय-१, १५.२९) ९१५. ॐ सकलभुवनभूतभावनायै नमः । (वायवीय-१, १५.३५) ९१६. ॐ जनननाशविहीनविग्रहायै नमः । (वायवीय-१, १५.३५) ९१७. ॐ नरयुवतीवपुर्धरायै नमः । (वायवीय-१, १५.३५) ९१८. ॐ परस्य भवस्य परमात्मनः दिव्यगुणान्वितायै नमः । (वायवीय-१, १६.७) ९१९. ॐ भवस्याङ्गात् समाविर्भूतायै नमः । (वायवीय-१, १६.८) ९२०. ॐ परमार्थतः अजातापि ईश्वरात्सैवजातायै नमः । (वायवीय-१, १६.११) ९२१. ॐ सुराणामप्यगोचरायै नमः । (वायवीय-१, १६.१२) ९२२. ॐ भर्तुरङ्गतः विभक्तायै नमः । (वायवीय-१, १६.१२) ९२३. ॐ विश्वामरेश्वर्यै नमः । (वायवीय-१, १६.१२) ९२४. ॐ सदसद्युक्तिवर्जितायै नमः । (वायवीय-१, १६.१३) ९२५. ॐ निखिलं जगत् भासयन्त्यै नमः । (वायवीय-१, १६.१४) ९२६. ॐ सर्वजगन्मय्यै नमः । (वायवीय-१, १६.१५) ९२७. ॐ सर्वेषां सर्वशक्तिप्रदायिन्यै नमः । (वायवीय-१, १६.१९) ९२८. ॐ सुरेश्वर्यै नमः । (वायवीय-१, १६.२०) ९२९. ॐ ब्रह्मरूपिण्यै नमः । (वायवीय-१, १६.२४) ९३०. ॐ अतुलायै नमः । (वायवीय-१, १६.१५) ९३१. ॐ शाश्वत्यै नमः । (वायवीय-१, १६.१९) ९३२. ॐ भवाङ्गाश्ळेषपावन्यै नमः । (वायवीय-१, १६.२०) ९३३. ॐ दक्षस्य तनयायै नमः । (वायवीय-१, १६.२४) ९३४. ॐ हिमवतः मेनायाः च पुत्र्यै नमः । (वायवीय-१, १८.१) ९३५. ॐ शिवमुख्यै नमः । (वायवीय-१, १८.३९) ९३६. ॐ हिमगिरीन्द्रजायै नमः । (वायवीय-१, १९.४३) ९३७. ॐ अविलङ्घ्यपराक्रमायै नमः । (वायवीय-१, २४.२२) ९३८. ॐ अम्बिकांशसमुद्भवायै नमः । (वायवीय-१, २४.२२) ९३९. ॐ अजातपुंस्पर्शायै कन्यायै नमः । (वायवीय-१, २४.२२) ९४०. ॐ निशुम्भशुम्भयोर्हन्त्र्यै नमः । (वायवीय-१, २४.३०) ९४१. ॐ देवीवर्णकोशजायै नमः । (वायवीय-१, २४.३०) ९४२. ॐ कन्यात्मिकायै नमः । (वायवीय-१, २४.३०) ९४३. ॐ पतिव्रतायै नमः । (वायवीय-१, २५.१) ९४४. ॐ ब्रह्मणः हरेः जगतश्च मात्रे नमः । (वायवीय-१, २५.२३) ९४५. ॐ रुद्रस्य भार्यायै नमः । (वायवीय-१, २५.२३) ९४६. ॐ आर्यायै नमः । (वायवीय-१, २५.२३) ९४७. ॐ अद्रीश्वरात्मजायै नमः । (वायवीय-१, २५.२३) ९४८. ॐ गिरिवरात्मजायै नमः । (वायवीय-१, २५.३८) ९४९. ॐ काळाम्बुदप्रख्यायै नमः । (वायवीय-१, २५.३९) ९५०. ॐ देवीत्वक्कोशात्मनोत्सृष्टायै नमः । (वायवीय-१, २५.३९) ९५१. ॐ मायात्मिकायै नमः । (वायवीय-१, २५.४०) ९५२. ॐ वैष्णव्यै नमः । (वायवीय-१, २५.४०) ९५३. ॐ शङ्खचक्रत्रिशूलादि सायुधाष्टमहाभुजायै नमः । (वायवीय-१, २५.४०) ९५४. ॐ सौम्यायै घोरायै मिश्रायै नमः । (वायवीय-१, २५.४१) ९५५. ॐ त्रिनेत्रायै नमः । (वायवीय-१, २५.४१) ९५६. ॐ चन्द्रशेखरायै नमः । (वायवीय-१, २५.४१) ९५७. ॐ अजातपुंस्पर्शरत्यै नमः । (वायवीय-१, २४.४१) ९५८. ॐ अधृष्यायै नमः । (वायवीय-१, २४.४१) ९५९. ॐ अतिसुन्दर्यै नमः । (वायवीय-१, २४.४१) ९६०. ॐ निशुम्भस्य शुम्भस्य च निहन्त्र्यै नमः । (वायवीय-१, २५.४२) ९६१. ॐ मात्रे नमः । (वायवीय-१, २५.४५) ९६२. ॐ अनादिमध्यनिधनायै नमः । (वायवीय-१, २६.२०) ९६३. ॐ गिरिवरात्मजायै नमः । (वायवीय-१, २७.१) ९६४. ॐ सोमशिरसि स्थितायै नमः । (वायवीय-१, २७.१३) ९६५. ॐ वागमृतायै नमः । (वायवीय-१, २७.१६) ९६६. ॐ विद्याप्रत्यायिकायै नमः । (वायवीय-१, २७.३७) ९६७. ॐ सगौरवायै नमः । (वायवीय-१, २७.३७) ९६८. ॐ सर्वमनोहरायै नमः । (वायवीय-१, २७.३७) ९६९. ॐ चिद्रूपायै नमः । (वायवीय-१, २९.२८) ९७०. ॐ नभोरङ्गे शोभमानायै नमः । (वायवीय-२, २.५६) ९७१. ॐ दिव्यविभूषणायै नमः । (वायवीय-२, २.५६) ९७२. ॐ हैमवतीदेव्यै नमः । (वायवीय-२, २.५६) ९७३. ॐ शक्तिमतः महादेवस्य शक्तये नमः । (वायवीय-२, ४.४) ९७४. ॐ प्रसवधर्मिण्यै नमः । (वायवीय-२, ४.१५) ९७५. ॐ त्रिधा स्मृतायै नमः । (वायवीय-२, ४.१६) ९७६. ॐ महेश्वरात् जातायै नमः । (वायवीय-२, ४.२०) ९७७. ॐ शुद्धविद्यायै नमः । (वायवीय-२, ४.२०) ९७८. ॐ वाचामीश्वर्यै नमः । (वायवीय-२, ४.२१) ९७९. ॐ वागीशाख्यायै नमः । (वायवीय-२, ४.२१) ९८०. ॐ शूलिनः शक्त्यै नमः । (वायवीय-२, ४.२१) ९८१. ॐ रुद्रस्य शक्त्यै नमः । (वायवीय-२, ४.२७) ९८२. ॐ रौद्र्यै नमः । (वायवीय-२, ४.२७) ९८३. ॐ विष्णोः शक्त्यै नमः । (वायवीय-२, ४.२७) ९८४. ॐ ब्रह्मणः शक्त्यै नमः । (वायवीय-२, ४.२७) ९८५. ॐ ईश्वरेच्छानुयायिन्यै नमः । (वायवीय-२, ४.३०) ९८६. ॐ ब्रह्मणः प्रियायै नमः । (वायवीय-२, ४.४१) ९८७. ॐ शैलेन्द्रकन्यकायै नमः । (वायवीय-२, ४.४२) ९८८. ॐ शर्वार्धदेहिन्यै नमः । (वायवीय-२, ४.४३) ९८९. ॐ त्र्यम्बकप्रियायै नमः । (वायवीय-२, ४.४३) ९९०. ॐ गिरिकन्यकायै नमः । (वायवीय-२, ४.४३) ९९१. ॐ नगनन्दिन्यै नमः । (वायवीय-२, ४.४४) ९९२. ॐ भूधरात्मजायै नमः । (वायवीय-२, ४.४४) ९९३. ॐ शिवमनोहरायै नमः । (वायवीय-२, ४.४५) ९९४. ॐ हिमगिरीन्द्रात्मजायै नमः । (वायवीय-२, ४.४५) ९९५. ॐ रुद्रवल्लभायै नमः । (वायवीय-२, ४.४६) ९९६. ॐ विश्वेश्वरप्रियायै नमः । (वायवीय-२, ४.४७) ९९७. ॐ त्रिनयनप्रियायै नमः । (वायवीय-२, ४.४९) ९९८. ॐ शर्ववल्लभायै नमः । (वायवीय-२, ४.५०) ९९९. ॐ पिनाकिनः कान्तायै नमः । (वायवीय-२, ४.५१) १०००. ॐ विभोः दयितायै नमः । (वायवीय-२, ४.५२) १००१. ॐ देवमात्रे नमः । (वायवीय-२, ४.५३) १००२. ॐ भववल्लभायै नमः । (वायवीय-२, ४.५७) १००३. ॐ त्रिपुरान्तकवल्लभायै नमः । (वायवीय-२, ४.६२) १००४. ॐ शूलपाणिप्रियायै नमः । (वायवीय-२, ४.६३) १००५. ॐ देवमनोरमायै नमः । (वायवीय-२, ४.६५) १००६. ॐ शर्वस्य वल्लभायै नमः । (वायवीय-२, ४.६६) १००७. ॐ विश्वेश्वर्यै नमः । (वायवीय-२, ४.६७) १००८. ॐ सर्वातिशायिन्यै नमः । (वायवीय-२, ६.२०) १००९. ॐ शुद्धायै स्वाभाविक्यै नमः । (वायवीय-२, ६.२०) १०१०. ॐ प्रबोधानन्दरूपिण्यै नमः । (वायवीय-२, ७.५) १०११. ॐ प्रज्ञायै नमः । (वायवीय-२, ७.५) १०१२. ॐ श्रुत्यै नमः । (वायवीय-२, ७.५) १०१३. ॐ स्मृत्यै नमः । (वायवीय-२, ७.५) १०१४. ॐ स्थित्यै नमः । (वायवीय-२, ७.५) १०१५. ॐ निष्ठायै नमः । (वायवीय-२, ७.५) १०१६. ॐ ज्ञानेच्छाकर्मशक्त्यै नमः । (वायवीय-२, ७.५) १०१७. ॐ या देवि अप्रयत्नेन लीलया सर्वं ब्रह्माण्डं सचराचरं मायया मोहयति मोचयति च तस्यै देव्यै नमो नमः । (वायवीय-२, ७.९) १०१८. ॐ वागीश्वर्यै नमः । (वायवीय-२, १८.७) १०१९. ॐ वागीशान्यै नमः । (वायवीय-२, १८.१२) १०२०. ॐ पूर्णेन्दुमण्डलप्रख्यायै नमः । (वायवीय-२, १८.२५) १०२१. ॐ बालार्कसदृशाकारायै नमः । (वायवीय-२, १८.३०) १०२२. ॐ सर्वाध्वव्यापिन्यै नमः । (वायवीय-२, १८.३७) १०२३. ॐ कोटिसूर्यप्रतीकाशायै नमः । (वायवीय-२, १८.३७) १०२४. ॐ शैवीशक्त्यै नमः । (वायवीय-२, १८.३७) १०२५. ॐ सर्वोपमानरहितायै नमः । (वायवीय-२, २३.१०) १०२६. ॐ सानुगायै नमः । (वायवीय-२, २३.१०) १०२७. ॐ सपरिच्छदायै नमः । (वायवीय-२, २३.१०) १०२८. ॐ शिववामभागे स्थितायै नमः । (वायवीय-२, २३.११) १०२९. ॐ प्रफुल्लोत्पलपत्राभविस्तीर्णायतलोचनायै नमः । (वायवीय-२, २३.११) १०३०. ॐ पूर्णचन्द्राभवदनायै नमः । (वायवीय-२, २३.१२) १०३१. ॐ नीलकुञ्चितमूर्धजायै नमः । (वायवीय-२, २३.१२) १०३२. ॐ नीलोत्पलदळप्रख्यायै नमः । (वायवीय-२, २३.१२) १०३३. ॐ चन्द्रार्धकृतशेखरायै नमः । (वायवीय-२, २३.१२) १०३४. ॐ अतिवृत्तघन्नोत्तुङ्गस्निग्धपीनपयोधरायै नमः । (वायवीय-२, २३.१३) १०३५. ॐ पीतसूक्ष्मवराम्बरायै नमः । (वायवीय-२, २३.१३) १०३६. ॐ विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभितायै नमः । (वायवीय-२, २३.१४) १०३७. ॐ सर्वतोऽनुगुणाकारायै नमः । (वायवीय-२, २३.१५) १०३८. ॐ दक्षिणे करे हेमारविन्दं विलसद्दधानायै नमः । (वायवीय-२, २३.१५) १०३९. ॐ दण्डवच्छामरं हस्ते न्यस्य महासने आसीनायै नमः । (वायवीय-२, २३.१६) १०४०. ॐ पाशविच्छेदिकायै नमः । (वायवीय-२, २३.१८) १०४१. ॐ सदाशिवाख्यायै नमः । (वायवीय-२, २४.२२) १०४२. ॐ महेशस्य शिवस्य परमात्मनः शक्त्यै नमः । (वायवीय-२, ३०.२०) १०४३. ॐ दीप्तायै नमः । (वायवीय-२, ३०.२७) १०४४. ॐ विभूत्यै नमः । (वायवीय-२, ३०.२७) १०४५. ॐ अमोघायै नमः । (वायवीय-२, ३०.२७) १०४६. ॐ विद्युतायै नमः । (वायवीय-२, ३०.२७) १०४७. ॐ विस्तारायै नमः । (वायवीय-२, ३०.३०) १०४८. ॐ सुतरायै नमः । (वायवीय-२, ३०.३०) १०४९. ॐ बोधिन्यै नमः । (वायवीय-२, ३०.३०) १०५०. ॐ आप्यायिन्यै नमः । (वायवीय-२, ३०.३०) १०५१. ॐ उषायै नमः । (वायवीय-२, ३०.३१) १०५२. ॐ प्रभायै नमः । (वायवीय-२, ३०.३१) १०५३. ॐ सन्ध्यायै नमः । (वायवीय-२, ३०.३१) १०५४. ॐ गणाम्बिकायै नमः । (वायवीय-२, ३०.६२) १०५५. ॐ प्रभायै नमः । (वायवीय-२, ३०.६२) १०५६. ॐ अनवधिकैश्वर्यायै नमः । (वायवीय-२, ३१.१४) १०५७. ॐ अनुपमविग्रहायै नमः । (वायवीय-२, ३१.१४) १०५८. ॐ वाङ्ग्मनसातीतायै नमः । (वायवीय-२, ३१.१५) १०५९. ॐ अचिद्ध्वान्तभञ्जिकायै नमः । (वायवीय-२, ३१.१५) १०६०. ॐ जन्मजराहीनायै नमः । (वायवीय-२, ३१.१५) १०६१. ॐ कालोत्तरोत्तरायै नमः । (वायवीय-२, ३१.१५) १०६२. ॐ अनेकविधानस्थायै नमः । (वायवीय-२, ३१.१६) १०६३. ॐ विश्वसुराराध्यायै नमः । (वायवीय-२, ३१.१६) १०६४. ॐ विश्वविजृम्भिण्यै नमः । (वायवीय-२, ३१.१६) १०६५. ॐ मङ्गळदिव्याङ्ग्यै नमः । (वायवीय-२, ३१.१७) १०६६. ॐ मङ्गळदीपिकायै नमः । (वायवीय-२, ३१.१७) १०६७. ॐ मङ्गळचारित्रायै नमः । (वायवीय-२, ३१.१७) १०६८. ॐ मङ्गळदायिन्यै नमः । (वायवीय-२, ३१.१७) १०६९. ॐ परमकल्याणगुणसञ्चयमूर्तये नमः । (वायवीय-२, ३१.१८) १०७०. ॐ सदाशिवाङ्कमारुढायै नमः । (वायवीय-२, ३१.२२) १०७१. ॐ इच्छाशक्त्यै नमः । (वायवीय-२, ३१.२२) १०७२. ॐ शिवाह्वयायै नमः । (वायवीय-२, ३१.२२) १०७३. ॐ सर्वलोकानां जनन्यै नमः । (वायवीय-२, ३१.२२) १०७४. ॐ ब्रह्माण्यै माहेश्यै कौमार्यै वैष्णव्यै वाराह्यै माहेन्द्र्यै चण्डविक्रमायै चामुण्डायै इति सर्वलोकस्य सप्तमातृभ्यो नमः । (वायवीय-२, ३१.६५) १०७५. ॐ त्रैलोक्यवन्दितायै नमः । (वायवीय-२, ३१.७६) १०७६. ॐ साक्षादुल्काकारायै नमः । (वायवीय-२, ३१.७६) १०७७. ॐ शिवायाः प्रविभक्तायै भ्रुवयोरन्तरनिःसृतायै नमः । (वायवीय-२, ३१.७७) १०७८. ॐ जनन्यै नमः । (वायवीय-२, ३१.७८) १०७९. ॐ पाटलायै नमः । (वायवीय-२, ३१.७८) १०८०. ॐ नित्यं शिवार्चनरतायै नमः । (वायवीय-२, ३१.७९) १०८१. ॐ महेशस्य वाक्सरोजसमुद्भवायै नमः । (वायवीय-२, ३१.८६) १०८२. ॐ शिवयोः पूजने सक्तायै नमः । (वायवीय-२, ३१.८६) १०८३. ॐ विष्णोः वक्षस्थितायै नमः । (वायवीय-२, ३१.८७) १०८४. ॐ शिवयोः पूजने रतायै नमः । (वायवीय-२, ३१.८७) १०८५. ॐ महादेव्याः पादपूजापरायणायै महामोट्यै नमः । (वायवीय-२, ३१.८८) १०८६. ॐ पार्वत्याः सुतायै कौशिक्यै नमः । (वायवीय-२, ३१.८९) १०८७. ॐ विष्णोर्निद्रायै महामायायै नमः । (वायवीय-२, ३१.८९) १०८८. ॐ महामहिषमर्दिन्यै नमः । (वायवीय-२, ३१.८९) १०८९. ॐ निशुम्भशुम्भहर्त्र्यै नमः । (वायवीय-२, ३१.९०) १०९०. ॐ मधुमांसासवप्रियायै नमः । (वायवीय-२, ३१.९०) १०९१. ॐ चतुर्वक्त्रायै नमः । (वायवीय-२, ३२.१८) १०९२. ॐ शार्दूलचर्मवसनायै नमः । (वायवीय-२, ३२.१८) १०९३. ॐ किञ्चिद्विकसिताननायै नमः । (वायवीय-२, ३२.१८) १०९४. ॐ वरदाभयहस्तायै नमः । (वायवीय-२, ३२.१९) १०९५. ॐ मृगटङ्कधरायै नमः । (वायवीय-२, ३२.१९) १०९६. ॐ अष्टभुजायै नमः । (वायवीय-२, ३२.२०) १०९७. ॐ दक्षिणे त्रिशूलपरशुखड्गवज्राणि बिभ्रत्यै नमः । (वायवीय-२, ३२.२०) १०९८. ॐ वामे पाशाङ्कुशौ खेटं नागं बिभ्रत्यै नमः । (वायवीय-२, ३२.२०) १०९९. ॐ बालार्कसदृशप्रख्यायै नमः । (वायवीय-२, ३२.२१) ११००. ॐ प्रतिवक्त्रत्रिलोचनायै नमः । (वायवीय-२, ३२.२१) ११०१. ॐ स्वाकारसदृशप्रभायै पूर्वमुख्यै नमः । (वायवीय-२, ३२.२१) ११०२. ॐ नीलजीमूतसदृशायै नमः । (वायवीय-२, ३२.२२) ११०३. ॐ घोरदर्शनायै दक्षिणमुख्यै नमः । (वायवीय-२, ३२.२२) ११०४. ॐ नीलाळकविभूषितायै नमः । (वायवीय-२, ३२.२२) ११०५. ॐ विद्रुमप्रख्यायै उत्तरमुख्यै नमः । (वायवीय-२, ३२.२२) ११०६. ॐ पूर्णचन्द्राभायै नमः । (वायवीय-२, ३२.२३) ११०७. ॐ इन्दुकलाधरायै पश्चिममुख्यै नमः । (वायवीय-२, ३२.२३) ११०८. ॐ शिवाङ्कमण्डलारूढायै नमः । (वायवीय-२, ३२.२३) ११०९. ॐ महालक्ष्मीरिति ख्यातायै नमः । (वायवीय-२, ३२.२४) १११०. ॐ शिवस्य परमात्मनः परमायै शक्त्यै नमः । (वायवीय-२, ३४.१५)

शैवनामानि

१. ॐ आद्यन्तमङ्गळाय नमः । (विद्येश्वर , ध्यान ) २. ॐ अजातसमानभावाय नमः । (विद्येश्वर , ध्यान ) ३. ॐ आर्याय नमः । (विद्येश्वर , ध्यान ) ४. ॐ अजरामराय नमः । (विद्येश्वर , ध्यान ) ५. ॐ आत्मदेवाय नमः । (विद्येश्वर , ध्यान ) ६. ॐ ईशाय नमः । (विद्येश्वर , ध्यान ) ७. ॐ पञ्चाननाय नमः । (विद्येश्वर , ध्यान ) ८. ॐ प्रबलविनोदशीलाय नमः । (विद्येश्वर , ध्यान ) ९. ॐ अम्बिकेशाय नमः । (विद्येश्वर , ध्यान ) १०. ॐ शङ्कराय नमः । (विद्येश्वर , १.३८) ११. ॐ विद्येश्वराय नमः । (विद्येश्वर , १.३८) १२. ॐ शिवाय नमः । (विद्येश्वर , २.८) १३. ॐ श्रीरुद्राय नमः । (विद्येश्वर , २.३४) १४. ॐ शम्भवे नमः । (विद्येश्वर , २.६७) १५. ॐ अनामयाय नमः । (विद्येश्वर , ३.३) १६. ॐ महादेवाय नमः । (विद्येश्वर , ३.१२) १७. ॐ सर्वज्ञाय नमः । (विद्येश्वर , ३.१२) १८. ॐ जगदीश्वराय नमः । (विद्येश्वर , ३.१२) १९. ॐ रुद्राय नमः । (विद्येश्वर , ३.१३) २०. ॐ हराय नमः । (विद्येश्वर , ३.१३) २१. ॐ अध्वरेशाय नमः । (विद्येश्वर , ३.१६) २२. ॐ परमेशाय नमः । (विद्येश्वर , ३.१९) २३. ॐ महेश्वराय नमः । (विद्येश्वर , ३.२२) २४. ॐ ईश्वराय नमः । (विद्येश्वर , ४.२) २५. ॐ पशुपतये नमः । (विद्येश्वर , ४.५) २६. ॐ नन्दिकेश्वराय नमः । (विद्येश्वर , ४.१८) २७. ॐ सकळनिष्‍कळाय नमः । (विद्येश्वर , ५.११) २८. ॐ निष्‍कळाय नमः । (विद्येश्वर , ५.११) २९. ॐ निराकाराय नमः । (विद्येश्वर , ५.११) ३०. ॐ सकळाय नमः । (विद्येश्वर , ५.१२) ३१. ॐ साकाराय नमः । (विद्येश्वर , ५.१२) ३२. ॐ सकळाकळरूपाय नमः । (विद्येश्वर , ५.१२) ३३. ॐ ब्रह्मशब्दाभिधाय नमः । (विद्येश्वर , ५.१२) ३४. ॐ परमेश्वराय नमः । (विद्येश्वर , ५.२८) ३५. ॐ ब्रह्मणे नमः । (विद्येश्वर , ६.२०) ३६. ॐ त्रिशूलिने नमः । (विद्येश्वर , ६.२०) ३७. ॐ चन्द्रशेखराय नमः । (विद्येश्वर , ६.२२) ३८. ॐ उमया विराजमानाय नमः । (विद्येश्वर , ६.२४) ३९. ॐ देवपुङ्गवाय नमः । (विद्येश्वर , ६.२४) ४०. ॐ स्वगणैः सर्वतो जुष्टाय नमः । (विद्येश्वर , ६.२५) ४१. ॐ सर्वलक्षणलक्षिताय नमः । (विद्येश्वर , ६.२५) ४२. ॐ विशेषज्ञैः स्त्रीजनैः वीज्यमानाय नमः । (विद्येश्वर , ६.२६) ४३. ॐ वेदैः सदा शंस्यमानाय नमः । (विद्येश्वर , ६.२६) ४४. ॐ देवानां पतये नमः । (विद्येश्वर , ६.२८) ४५. ॐ देवशिखामणये नमः । (विद्येश्वर , ६.२८) ४६. ॐ अम्बिकापतये नमः । (विद्येश्वर , ७.६) ४७. ॐ अग्निरूपस्तम्भाय नमः । (विद्येश्वर , ७.१४) ४८. ॐ भगवते नमः । (विद्येश्वर , ७.२०) ४९. ॐ आदिमाय नमः । (विद्येश्वर , ७.२२) ५०. ॐ अप्रमेयाय नमः । (विद्येश्वर , ७.२३) ५१. ॐ अग्निलिङ्गाय नमः । (विद्येश्वर , ७.२९) ५२. ॐ स्वामिने नमः । (विद्येश्वर , ७.२९) ५३. ॐ करुणाकराय नमः । (विद्येश्वर , ७.३०) ५४. ॐ आद्याय नमः । (विद्येश्वर , ८.१०) ५५. ॐ महाविभूतये नमः । (विद्येश्वर , ८.१०) ५६. ॐ बन्धवे नमः । (विद्येश्वर , ८.११) ५७. ॐ विश्वयोनये नमः । (विद्येश्वर , ८.११) ५८. ॐ दोषाणां सहिष्णवे नमः । (विद्येश्वर , ८.११) ५९. ॐ शैलधन्वने नमः । (विद्येश्वर , ८.११) ६०. ॐ नाथाय नमः । (विद्येश्वर , ८.१७) ६१. ॐ सत्यवाचे नमः । (विद्येश्वर , ८.१९) ६२. ॐ सर्वदेवैरभिष्टुताय नमः । (विद्येश्वर , ८.२१) ६३. ॐ पुण्यैः पुरुषवस्तुभिः पूज्याय नमः । (विद्येश्वर , ९.२) ६४. ॐ उमासख्ये नमः । (विद्येश्वर , ९.१६) ६५. ॐ गुहाय नमः । (विद्येश्वर , ९.१६) ६६. ॐ लिङ्गिने नमः । (विद्येश्वर , ९.२४) ६७. ॐ ब्रह्मत्वबोधकाय नमः । (विद्येश्वर , ९.४१) ६८. ॐ निष्कळस्तम्भाय नमः । (विद्येश्वर , ९.४१) ६९. ॐ मुखपञ्चकाय नमः । (विद्येश्वर , १०.९) ७०. ॐ महेशाय नमः । (विद्येश्वर , १०.१२) ७१. ॐ ओङ्काराय नमः । (विद्येश्वर , १०.१६) ७२. ॐ उरुमङ्गळाय नमः । (विद्येश्वर , १०.१६) ७३. ॐ देववराय नमः । (विद्येश्वर , १०.२७) ७४. ॐ जगद्गुरवे नमः । (विद्येश्वर , १०.२७) ७५. ॐ निष्कळरूपाय नमः । (विद्येश्वर , १०.२८) ७६. ॐ निष्कळतेजसे नमः । (विद्येश्वर , १०.२८) ७७. ॐ सकलनाथाय नमः । (विद्येश्वर , १०.२८) ७८. ॐ सकलात्मने नमः । (विद्येश्वर , १०.२८) ७९. ॐ प्रणववाच्याय नमः । (विद्येश्वर , १०.२९) ८०. ॐ प्रणवलिङ्गिने नमः । (विद्येश्वर , १०.२९) ८१. ॐ सृष्ट्यादिकर्त्रे नमः । (विद्येश्वर , १०.२९) ८२. ॐ पञ्चमुखाय नमः । (विद्येश्वर , १०.२९) ८३. ॐ पञ्चब्रह्मस्वरूपाय नमः । (विद्येश्वर , १०.३०) ८४. ॐ पञ्चकृत्याय नमः । (विद्येश्वर , १०.३०) ८५. ॐ आत्मने नमः । (विद्येश्वर , १०.३०) ८६. ॐ अनन्तगुणशक्तये नमः । (विद्येश्वर , १०.३०) ८७. ॐ गुरवे नमः । (विद्येश्वर , १०.३१) ८८. ॐ सर्वेषां भुक्तिमुक्तिदाय नमः । (विद्येश्वर , ११.५४) ८९. ॐ संहर्त्रे नमः । (विद्येश्वर , १३.३६) ९०. ॐ स्वप्रकाशाय नमः । (विद्येश्वर , १३.३६) ९१. ॐ जीवात्मने नमः । (विद्येश्वर , १३.४०) ९२. ॐ परमात्मने नमः । (विद्येश्वर , १३.४०) ९३. ॐ संसारवैद्याय नमः । (विद्येश्वर , १४.१३) ९४. ॐ सर्वभेषजभेषजाय नमः । (विद्येश्वर , १४.१३) ९५. ॐ कैलासनाथाय नमः । (विद्येश्वर , १५.२५) ९६. ॐ भर्गाय नमः । (विद्येश्वर , १६.१०३) ९७. ॐ प्रणवरूपिणे नमः । (विद्येश्वर , १७.२४) ९८. ॐ समाधिस्थाय नमः । (विद्येश्वर , १७.२५) ९९. ॐ महायोगिने नमः । (विद्येश्वर , १७.२५) १००. ॐ गङ्गाचन्द्रकलान्विताय नमः । (विद्येश्वर , १७.३८) १०१. ॐ साम्बाय नमः । (विद्येश्वर , १७.४३) १०२. ॐ ईशानाय नमः । (विद्येश्वर , १७.४४) १०३. ॐ पुरुषाय नमः । (विद्येश्वर , १७.४४) १०४. ॐ अघोराय नमः । (विद्येश्वर , १७.४४) १०५. ॐ वामदेवाय नमः । (विद्येश्वर , १७.४४) १०६. ॐ सद्योजाताय नमः । (विद्येश्वर , १७.४४) १०७. ॐ देवेशाय नमः । (विद्येश्वर , १७.५२) १०८. ॐ कालश्चक्रेश्वराह्वयाय नमः । (विद्येश्वर , १७.६४) १०९. ॐ सच्चिदानन्दविग्रहाय नमः । (विद्येश्वर , १७.९५) ११०. ॐ चक्रकर्त्रे नमः । (विद्येश्वर , १८.९) १११. ॐ प्रकृतेः परस्मै नमः । (विद्येश्वर , १८.९) ११२. ॐ अनादिबोधाय नमः । (विद्येश्वर , १८.१२) ११३. ॐ अलुप्तशक्तये नमः । (विद्येश्वर , १८.१२) ११४. ॐ अनन्तशक्तये नमः । (विद्येश्वर , १८.१२) ११५. ॐ निस्पृहाय नमः । (विद्येश्वर , १८.१४) ११६. ॐ पूर्णाय नमः । (विद्येश्वर , १८.१४) ११७. ॐ शर्वाय नमः । (विद्येश्वर , १८.३२) ११८. ॐ स्वयम्भुवे नमः । (विद्येश्वर , १८.३३) ११९. ॐ बिन्दुनादमयाय नमः । (विद्येश्वर , १८.३६) १२०. ॐ गुणातीताय नमः । (विद्येश्वर , १८.८४) १२१. ॐ अष्टमूर्तये नमः । (विद्येश्वर , १९.८) १२२. ॐ सर्वकामार्थसिद्धिदाय नमः । (विद्येश्वर , १९.१८) १२३. ॐ सर्वमर्त्यानां पापापहाय नमः । (विद्येश्वर , १९.२१) १२४. ॐ मृडाय नमः । (विद्येश्वर , १९.२४) १२५. ॐ ओं शिवाय नमः । (विद्येश्वर , २०.११) १२६. ॐ नीलग्रीवाय नमः । (विद्येश्वर , २०.१४) १२७. ॐ त्र्यम्बकाय नमः । (विद्येश्वर , २०.१९) १२८. ॐ कपर्दिने नमः । (विद्येश्वर , २०.२७) १२९. ॐ भवाय नमः । (विद्येश्वर , २०.४३) १३०. ॐ भवनाशाय नमः । (विद्येश्वर , २०.४३) १३१. ॐ उग्राय नमः । (विद्येश्वर , २०.४३) १३२. ॐ उग्रनाशाय नमः । (विद्येश्वर , २०.४३) १३३. ॐ शशिमौलिने नमः । (विद्येश्वर , २०.४३) १३४. ॐ शूलपाणये नमः । (विद्येश्वर , २०.४७) १३५. ॐ पिनाकधृचे नमः । (विद्येश्वर , २०.४७) १३६. ॐ कैलासपीठासनमध्यस्थाय नमः । (विद्येश्वर , २०.५१) १३७. ॐ सनन्दादिभिरर्च्यमानाय नमः । (विद्येश्वर , २०.५१) १३८. ॐ भक्तार्तिदावानलाय नमः । (विद्येश्वर , २०.५१) १३९. ॐ उमालिङ्गिताय नमः । (विद्येश्वर , २०.५१) १४०. ॐ विश्वभूषणाय नमः । (विद्येश्वर , २०.५१) १४१. ॐ रजतगिरिनिभाय नमः । (विद्येश्वर , २०.५२) १४२. ॐ चारुचन्द्रावतंसाय नमः । (विद्येश्वर , २०.५२) १४३. ॐ रत्नाकल्पोज्ज्वलाङ्गाय नमः । (विद्येश्वर , २०.५२) १४४. ॐ परशुमृगवराभीतिहस्ताय नमः । (विद्येश्वर , २०.५२) १४५. ॐ त्रिणेत्राय नमः । (विद्येश्वर , २०.५२) १४६. ॐ कृपानिधये नमः । (विद्येश्वर , २०.५६) १४७. ॐ भूतनाथाय नमः । (विद्येश्वर , २०.५६) १४८. ॐ महते नमः । (विद्येश्वर , २०.५८) १४९. ॐ गौरीशाय नमः । (विद्येश्वर , २०.५८) १५०. ॐ सदाशिवाय नमः । (विद्येश्वर , २०.५९) १५१. ॐ भीमाय नमः । (विद्येश्वर , २१.४७) १५२. ॐ शिवपरिवाराङ्गेभ्यो नमः (शिवपरिवाराङ्गानि ः ईशानः, नन्दिः, महाकालः, भृङ्गिः, वृषः, स्कन्दः, कपर्दीशः, सोमः, शुक्रः, वीरभद्रः, कीर्तिमुखः, एकादशरुद्राः च) (विद्येश्वर , २१.४८-५०) १५३. ॐ त्रिगुणाधाराय नमः । (विद्येश्वर , २४.११४) १५४. ॐ त्रिदेवजनकाय नमः । (विद्येश्वर , २४.११४) १५५. ॐ बीजाय नमः । (विद्येश्वर , २४.११५) १५६. ॐ साक्षात् भुक्तिमुक्तिफलप्रदाय नमः । (विद्येश्वर , २५.६४) १५७. ॐ देवदेवेशाय नमः । (विद्येश्वर , २५.६६) १५८. ॐ सर्वकामफलप्रदाय नमः । (विद्येश्वर , २५.६६) १५९. ॐ सर्वमुक्तिप्रदाय नमः । (विद्येश्वर , २५.६९) १६०. ॐ सर्वकामसमृद्धिदाय नमः । (विद्येश्वर , २५.९२) १६१. ॐ सर्वसिद्धिप्रदाय नमः । (विद्येश्वर , २५.९५) १६२. ॐ विश्वोद्भवस्थितिलयाद्येकहेतवे नमः । (रुद्र/सृष्टि, १.१) १६३. ॐ गौरीपतये नमः । (रुद्र/सृष्टि, १.१) १६४. ॐ विदिततत्वाय नमः । (रुद्र/सृष्टि, १.१) १६५. ॐ अनन्तकीर्तये नमः । (रुद्र/सृष्टि, १.१) १६६. ॐ मायाश्रयाय नमः । (रुद्र/सृष्टि, १.१) १६७. ॐ विगतमायाय नमः । (रुद्र/सृष्टि, १.१) १६८. ॐ अचिन्त्यरूपाय नमः । (रुद्र/सृष्टि, १.१) १६९. ॐ बोधस्वरूपाय नमः । (रुद्र/सृष्टि, १.१) १७०. ॐ अमलाय नमः । (रुद्र/सृष्टि, १.१) १७१. ॐ प्रकृतेरनादये नमः । (रुद्र/सृष्टि, १.२) १७२. ॐ प्रशान्ताय नमः । (रुद्र/सृष्टि, १.२) १७३. ॐ पुरुषोत्तमाय नमः । (रुद्र/सृष्टि, १.२) १७४. ॐ अन्तर्बहिरास्थिताय नमः । (रुद्र/सृष्टि, १.३) १७५. ॐ गूढरूपाय नमः । (रुद्र/सृष्टि, १.३) १७६. ॐ जगतः पित्रे नमः । (रुद्र/सृष्टि, १.४) १७७. ॐ गणाधीशाय नमः । (रुद्र/सृष्टि, १.४) १७८. ॐ लोकशङ्कराय नमः । (रुद्र/सृष्टि, २.१९) १७९. ॐ स्मरञ्जयाय नमः । (रुद्र/सृष्टि, २.३०) १८०. ॐ सूतिकराय नमः । (रुद्र/सृष्टि, २.३५) १८१. ॐ प्रभवे नमः । (रुद्र/सृष्टि, २.३५) १८२. ॐ गिरिशाय नमः । (रुद्र/सृष्टि, २.४७) १८३. ॐ परब्रह्मणे नमः । (रुद्र/सृष्टि, ४.३१) १८४. ॐ परात्मने नमः । (रुद्र/सृष्टि, ४.३१) १८५. ॐ सच्चिदानन्दबोधनाय नमः । (रुद्र/सृष्टि, ४.३१) १८६. ॐ निर्गुणाय नमः । (रुद्र/सृष्टि, ४.३१) १८७. ॐ निर्विकाराय नमः । (रुद्र/सृष्टि, ४.३१) १८८. ॐ रजःसत्वतमःपरस्मै नमः । (रुद्र/सृष्टि, ४.३१) १८९. ॐ ब्रह्मविष्णुमहेशात्मने नमः । (रुद्र/सृष्टि, ४.३२) १९०. ॐ अव्ययाय नमः । (रुद्र/सृष्टि, ४.३२) १९१. ॐ अनन्ताय नमः । (रुद्र/सृष्टि, ४.३२) १९२. ॐ सर्वस्य संहारिणे नमः । (रुद्र/सृष्टि, ४.३४) १९३. ॐ मायाभिन्नाय नमः । (रुद्र/सृष्टि, ४.३५) १९४. ॐ साक्षिणे नमः । (रुद्र/सृष्टि, ४.३५) १९५. ॐ स्वेच्छाचारिणे नमः । (रुद्र/सृष्टि, ४.३५) १९६. ॐ भक्तानुग्रहकारकाय नमः । (रुद्र/सृष्टि, ४.३५) १९७. ॐ सर्वपापहर्त्रे नमः । (रुद्र/सृष्टि, ४.३६) १९८. ॐ मृत्युञ्जयाय नमः । (रुद्र/सृष्टि, ४.४१) १९९. ॐ कालकालाय नमः । (रुद्र/सृष्टि, ४.४१) २००. ॐ भक्तोद्धारपरायणाय नमः । (रुद्र/सृष्टि, ४.४१) २०१. ॐ प्रियाय नमः । (रुद्र/सृष्टि, ४.४२) २०२. ॐ सुखप्रदाय नमः । (रुद्र/सृष्टि, ४.४२) २०३. ॐ सर्वशक्तिप्रदाय नमः । (रुद्र/सृष्टि, ४.४२) २०४. ॐ त्रिपुरान्तकाय नमः । (रुद्र/सृष्टि, ४.४८) २०५. ॐ शिवनामतरवे नमः । (रुद्र/सृष्टि, ४.५१) २०६. ॐ भवानीप्राणवल्लभाय नमः । (रुद्र/सृष्टि, ४.५६) २०७. ॐ विश्वेश्वराय नमः । (रुद्र/सृष्टि, ४.७१) २०८. ॐ परेशाय नमः । (रुद्र/सृष्टि, ५.७) २०९. ॐ काशीनाथाय नमः । (रुद्र/सृष्टि, ५.१८) २१०. ॐ अद्वितीयाय नमः । (रुद्र/सृष्टि, ६.१७) २११. ॐ अनाद्यन्ताय नमः । (रुद्र/सृष्टि, ६.१७) २१२. ॐ सर्वाभासाय नमः । (रुद्र/सृष्टि, ६.१७) २१३. ॐ चिदात्मकाय नमः । (रुद्र/सृष्टि, ६.१७) २१४. ॐ पराख्याय नमः । (रुद्र/सृष्टि, ६.१७) २१५. ॐ सर्वगाय नमः । (रुद्र/सृष्टि, ६.१७) २१६. ॐ अमूर्तये नमः । (रुद्र/सृष्टि, ६.१८) २१७. ॐ अर्वाचीनाय नमः । (रुद्र/सृष्टि, ६.१८) २१८. ॐ पराचीनाय नमः । (रुद्र/सृष्टि, ६.१८) २१९. ॐ परस्मै पुंसे नमः । (रुद्र/सृष्टि, ६.२५) २२०. ॐ अनीश्वराय नमः । (रुद्र/सृष्टि, ६.२५) २२१. ॐ शीर्षे मन्दाकिनीधारिणे नमः । (रुद्र/सृष्टि, ६.२५) २२२. ॐ भालचन्द्राय नमः । (रुद्र/सृष्टि, ६.२५) २२३. ॐ त्रिलोचनाय नमः । (रुद्र/सृष्टि, ६.२५) २२४. ॐ प्रसन्नात्मने नमः । (रुद्र/सृष्टि, ६.२६) २२५. ॐ दशबाहवे नमः । (रुद्र/सृष्टि, ६.२६) २२६. ॐ त्रिशूलधृचे नमः । (रुद्र/सृष्टि, ६.२६) २२७. ॐ कर्पूरगौरसुसिताय नमः । (रुद्र/सृष्टि, ६.२६) २२८. ॐ भस्मोद्धूळितविग्रहाय नमः । (रुद्र/सृष्टि, ६.२६) २२९. ॐ कालस्वरूपिणे नमः । (रुद्र/सृष्टि, ६.२७) २३०. ॐ परमानन्दरूपिणे नमः । (रुद्र/सृष्टि, ६.२९) २३१. ॐ अविमुक्तक्षेत्रवासिने नमः । (रुद्र/सृष्टि, ६.३०) २३२. ॐ पिनाकिने नमः । (रुद्र/सृष्टि, ६.३१) २३३. ॐ आनन्दवने रममाणाय नमः । (रुद्र/सृष्टि, ६.३२) २३४. ॐ स्वस्वैरचारिणे नमः । (रुद्र/सृष्टि, ६.३३) २३५. ॐ निर्वाणधारणं कुर्वते नमः । (रुद्र/सृष्टि, ६.३३) २३६. ॐ काशिशायिने नमः । (रुद्र/सृष्टि, ६.३३) २३७. ॐ ज्वालामालासहस्राढ्याय नमः । (रुद्र/सृष्टि, ७.४८) २३८. ॐ कालानलशतोपमाय नमः । (रुद्र/सृष्टि, ७.४८) २३९. ॐ क्षयवृद्धिविनिर्मुक्ताय नमः । (रुद्र/सृष्टि, ७.४८) २४०. ॐ आदिमध्यान्तवर्जिताय नमः । (रुद्र/सृष्टि, ७.४८) २४१. ॐ अनौपम्याय नमः । (रुद्र/सृष्टि, ७.४९) २४२. ॐ अनिर्देश्याय नमः । (रुद्र/सृष्टि, ७.४९) २४३. ॐ अव्यक्ताय नमः । (रुद्र/सृष्टि, ७.४९) २४४. ॐ विश्वसम्भवाय नमः । (रुद्र/सृष्टि, ७.४९) २४५. ॐ अनुपमाय नमः । (रुद्र/सृष्टि, ७.४९) २४६. ॐ अकारदक्षिणभागाय नमः । (रुद्र/सृष्टि, ८.५) २४७. ॐ उकारोत्तरभागाय नमः । (रुद्र/सृष्टि, ८.५) २४८. ॐ मकारमध्यभागाय नमः । (रुद्र/सृष्टि, ८.५) २४९. ॐ तुरीयातीताय नमः । (रुद्र/सृष्टि, ८.८) २५०. ॐ निरुपद्रवाय नमः । (रुद्र/सृष्टि, ८.८) २५१. ॐ निर्द्वन्द्वाय नमः । (रुद्र/सृष्टि, ८.९) २५२. ॐ केवलाय नमः । (रुद्र/सृष्टि, ८.९) २५३. ॐ शून्याय नमः । (रुद्र/सृष्टि, ८.९) २५४. ॐ बाह्याभ्यन्तरवर्जिताय नमः । (रुद्र/सृष्टि, ८.९) २५५. ॐ बाह्याभ्यन्तराय नमः । (रुद्र/सृष्टि, ८.९) २५६. ॐ बाह्याभ्यन्तरसंस्थिताय नमः । (रुद्र/सृष्टि, ८.९) २५७. ॐ आदिमध्यान्तरहिताय नमः । (रुद्र/सृष्टि, ८.१०) २५८. ॐ आनन्दस्यादिकारणाय नमः । (रुद्र/सृष्टि, ८.१०) २५९. ॐ सत्याय नमः । (रुद्र/सृष्टि, ८.१०) २६०. ॐ आनन्दाय नमः । (रुद्र/सृष्टि, ८.१०) २६१. ॐ अमृताय नमः । (रुद्र/सृष्टि, ८.१०) २६२. ॐ परस्मै ब्रह्मपरायणाय नमः । (रुद्र/सृष्टि, ८.१०) २६३. ॐ शब्दतनवे नमः । (रुद्र/सृष्टि, ८.१३) २६४. ॐ एकाक्षरवाक्याय नमः । (रुद्र/सृष्टि, ८.१५) २६५. ॐ ऋताय नमः । (रुद्र/सृष्टि, ८.१५) २६६. ॐ परमकारणाय नमः । (रुद्र/सृष्टि, ८.१५) २६७. ॐ परात्पराय नमः । (रुद्र/सृष्टि, ८.१५) २६८. ॐ मकाराख्याय नमः । (रुद्र/सृष्टि, ८.१७) २६९. ॐ नीललोहिताय नमः । (रुद्र/सृष्टि, ८.१७) २७०. ॐ नित्याय नमः । (रुद्र/सृष्टि, ८.१८) २७१. ॐ अनुग्रहकराय नमः । (रुद्र/सृष्टि, ८.१८) २७२. ॐ गौरकर्पूरवर्णाय नमः । (रुद्र/सृष्टि, ८.२९) २७३. ॐ नानाकान्तिसमायुक्ताय नमः । (रुद्र/सृष्टि, ८.२९) २७४. ॐ नानाभूषणभूषिताय नमः । (रुद्र/सृष्टि, ८.२९) २७५. ॐ महोदाराय नमः । (रुद्र/सृष्टि, ८.३०) २७६. ॐ महावीर्याय नमः । (रुद्र/सृष्टि, ८.३०) २७७. ॐ शब्दब्रह्मतनवे नमः । (रुद्र/सृष्टि, ८.४१) २७८. ॐ कलाष्टकसंयुक्ताय नमः । (रुद्र/सृष्टि, ८.४१) २७९. ॐ सुश्वेताय नमः । (रुद्र/सृष्टि, ८.४१) २८०. ॐ त्रयोदशकलायुक्ताय नमः । (रुद्र/सृष्टि, ८.४१) २८१. ॐ कलावर्णऋग्यजुस्सामरूपिणे नमः । (रुद्र/सृष्टि, ८.५०) २८२. ॐ ईशमुकुटाय नमः । (रुद्र/सृष्टि, ८.५०) २८३. ॐ पुरुषाव्ययाय नमः । (रुद्र/सृष्टि, ८.५०) २८४. ॐ पुरातनाय नमः । (रुद्र/सृष्टि, ८.५०) २८५. ॐ महाभोगीन्द्रभूषणाय नमः । (रुद्र/सृष्टि, ८.५१) २८६. ॐ ब्रह्मणोऽधिपतये नमः । (रुद्र/सृष्टि, ८.५२) २८७. ॐ सर्गस्थितिसंहारकारणाय नमः । (रुद्र/सृष्टि, ८.५२) २८८. ॐ वरदाय नमः । (रुद्र/सृष्टि, ८.५३) २८९. ॐ करुणानिधये नमः । (रुद्र/सृष्टि, ९.१) २९०. ॐ त्रिणयनाय नमः । (रुद्र/सृष्टि, ९.२) २९१. ॐ जटाधराय नमः । (रुद्र/सृष्टि, ९.२) २९२. ॐ गौरवर्णाय नमः । (रुद्र/सृष्टि, ९.२) २९३. ॐ विशालाक्षाय नमः । (रुद्र/सृष्टि, ९.२) २९४. ॐ दशबाहवे नमः । (रुद्र/सृष्टि, ९.३) २९५. ॐ नीलगळाय नमः । (रुद्र/सृष्टि, ९.३) २९६. ॐ सर्वाभरणभूषिताय नमः । (रुद्र/सृष्टि, ९.३) २९७. ॐ सर्वाङ्गसुन्दराय नमः । (रुद्र/सृष्टि, ९.३) २९८. ॐ भस्मत्रिपुण्ड्राङ्कितमस्तकाय नमः । (रुद्र/सृष्टि, ९.३) २९९. ॐ प्रळयस्थितिसर्गाणां कर्त्रे नमः । (रुद्र/सृष्टि, ९.२७) ३००. ॐ सगुणाय नमः । (रुद्र/सृष्टि, ९.२७) ३०१. ॐ अगुणाय नमः । (रुद्र/सृष्टि, ९.२७) ३०२. ॐ सच्चिदानन्दलक्षणाय नमः । (रुद्र/सृष्टि, ९.२७) ३०३. ॐ निष्कळोऽपि सर्गरक्षालयगुणैर्ब्रह्मविष्णुहराख्याय त्रिधा भिन्नाय नमः । (रुद्र/सृष्टि, ९.२८) ३०४. ॐ सनातनाय नमः । (रुद्र/सृष्टि, ९.३९) ३०५. ॐ सत्यज्ञानाय नमः । (रुद्र/सृष्टि, ९.४०) ३०६. ॐ अनन्तकाय नमः । (रुद्र/सृष्टि, ९.४०) ३०७. ॐ गुणभिन्नाय नमः । (रुद्र/सृष्टि, ९.५८) ३०८. ॐ प्रकृतेः पुरुषात् परस्मै नमः । (रुद्र/सृष्टि, ९.५८) ३०९. ॐ अद्वयाय नमः । (रुद्र/सृष्टि, ९.५९) ३१०. ॐ निरञ्जनाय नमः । (रुद्र/सृष्टि, ९.५९) ३११. ॐ अन्तःसत्वतमोबाह्याय नमः । (रुद्र/सृष्टि, ९.६०) ३१२. ॐ त्रिजगल्लयकृते नमः । (रुद्र/सृष्टि, ९.६०) ३१३. ॐ त्रिजगल्लयकारकाय नमः । (रुद्र/सृष्टि, ९.६३) ३१४. ॐ विश्वेशाय नमः । (रुद्र/सृष्टि, १०.२६) ३१५. ॐ भुक्तिमुक्तिप्रदायकाय नमः । (रुद्र/सृष्टि, १०.३७) ३१६. ॐ सर्वकार्यार्थसाधकाय नमः । (रुद्र/सृष्टि, ११.१४) ३१७. ॐ सर्वकामहिताय नमः । (रुद्र/सृष्टि, ११.५४) ३१८. ॐ सर्वसिद्धिप्रदायकाय नमः । (रुद्र/सृष्टि, ११.७९) ३१९. ॐ शिवकराय नमः । (रुद्र/सृष्टि, ११.८३) ३२०. ॐ सर्वदुःखहन्त्रे नमः । (रुद्र/सृष्टि, १२.१३) ३२१. ॐ लिङ्गमूर्तये नमः । (रुद्र/सृष्टि, १२.१५) ३२२. ॐ लिङ्गमूर्तिधराय नमः । (रुद्र/सृष्टि, १२.१७) ३२३. ॐ देवसत्तमाय नमः । (रुद्र/सृष्टि, १२.१७) ३२४. ॐ साम्बकाय नमः । (रुद्र/सृष्टि, १३.२) ३२५. ॐ हृदयेशाय नमः । (रुद्र/सृष्टि, १३.३) ३२६. ॐ उमास्वामिने नमः । (रुद्र/सृष्टि, १३.३) ३२७. ॐ हृदिस्थाय नमः । (रुद्र/सृष्टि, १३.४) ३२८. ॐ विघ्नहारकाय नमः । (रुद्र/सृष्टि, १३.२८) ३२९. ॐ पार्वतीपतये नमः । (रुद्र/सृष्टि, १३.४७) ३३०. ॐ कैलासशिखरस्थाय नमः । (रुद्र/सृष्टि, १३.४७) ३३१. ॐ गुणरूपिणे नमः । (रुद्र/सृष्टि, १३.४८) ३३२. ॐ वृषभध्वजाय नमः । (रुद्र/सृष्टि, १३.४८) ३३३. ॐ कर्पूरगौरदिव्याङ्गाय नमः । (रुद्र/सृष्टि, १३.४९) ३३४. ॐ चन्द्रमौलिने नमः । (रुद्र/सृष्टि, १३.४९) ३३५. ॐ व्याघ्रचर्मोत्तरीयाय नमः । (रुद्र/सृष्टि, १३.४९) ३३६. ॐ गजचर्माम्बराय नमः । (रुद्र/सृष्टि, १३.४९) ३३७. ॐ वासुक्यादिपरीताङ्गाय नमः । (रुद्र/सृष्टि, १३.५०) ३३८. ॐ पिनाकाद्यायुधान्विताय नमः । (रुद्र/सृष्टि, १३.५०) ३३९. ॐ यस्याग्रे अष्टसिद्धयः निरन्तरं नृत्यन्ति तस्मै नमः । (रुद्र/सृष्टि, १३.५०) ३४०. ॐ भक्तिपुञ्जकैः जयजयेति शब्दैः सेविताय नमः । (रुद्र/सृष्टि, १३.५१) ३४१. ॐ दुस्सहेन तेजसा दुर्लक्ष्याय नमः । (रुद्र/सृष्टि, १३.५१) ३४२. ॐ देवसेविताय नमः । (रुद्र/सृष्टि, १३.५१) ३४३. ॐ सर्वसत्वानां शरण्याय नमः । (रुद्र/सृष्टि, १३.५२) ३४४. ॐ प्रसन्नमुखपङ्कजाय नमः । (रुद्र/सृष्टि, १३.५२) ३४५. ॐ वेदैः शास्त्रैः गीताय नमः । (रुद्र/सृष्टि, १३.५२) ३४६. ॐ सदा विष्णुब्रह्मनुताय नमः । (रुद्र/सृष्टि, १३.५२) ३४७. ॐ भक्तवत्सलाय नमः । (रुद्र/सृष्टि, १३.५३) ३४८. ॐ भूतनाथाय नमः । (रुद्र/सृष्टि, १३.७९) ३४९. ॐ स्कन्दोमासमेताय नमः । (रुद्र/सृष्टि, १४.८४) ३५०. ॐ शिवपदाम्भोजाभ्यां नमः । (रुद्र/सृष्टि, १५.९) ३५१. ॐ घृणानिधये नमः । (रुद्र/सृष्टि, १५.५६) ३५२. ॐ अर्धनारीश्वराय नमः । (रुद्र/सृष्टि, १५.५६) ३५३. ॐ पूर्णांशाय नमः । (रुद्र/सृष्टि, १५.५६) ३५४. ॐ सकलेश्वराय नमः । (रुद्र/सृष्टि, १५.५६) ३५५. ॐ तेजोराशये नमः । (रुद्र/सृष्टि, १५.५७) ३५६. ॐ उमापतये नमः । (रुद्र/सृष्टि, १५.५७) ३५७. ॐ सर्वकर्त्रे नमः । (रुद्र/सृष्टि, १५.५७) ३५८. ॐ नीललोहितसंज्ञकाय नमः । (रुद्र/सृष्टि, १५.५७) ३५९. ॐ महारुद्राय नमः । (रुद्र/सृष्टि, १५.६०) ३६०. ॐ सम्यग्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहाय नमः । (रुद्र/सृष्टि, १५.६३) ३६१. ॐ सुश्रीमते नमः । (रुद्र/सृष्टि, १५.६५) ३६२. ॐ उद्यत्सहस्रांशुसहस्राधिकतेजसे नमः । (रुद्र/सृष्टि, १९.११) ३६३. ॐ चन्द्रचूडाय नमः । (रुद्र/सृष्टि, १९.१२) ३६४. ॐ उमाधवाय नमः । (रुद्र/सृष्टि, १९.१२) ३६५. ॐ शशिशेखराय नमः । (रुद्र/सृष्टि, १९.१४) ३६६. ॐ सर्वेश्वराय नमः । (रुद्र/सृष्टि, २०.४५) ३६७. ॐ कैलासनिलयाय नमः । (रुद्र/सती, १.३) ३६८. ॐ सर्वविष्ण्वादिसुरसेव्याय नमः । (रुद्र/सती, १.४) ३६९. ॐ सतां गतये नमः । (रुद्र/सती, १.४) ३७०. ॐ निर्द्वन्द्वाय नमः । (रुद्र/सती, १.४) ३७१. ॐ महाप्रभवे नमः । (रुद्र/सती, १.४) ३७२. ॐ परप्रभवे नमः । (रुद्र/सती, १.१४) ३७३. ॐ सूतिकृते नमः । (रुद्र/सती, १.२०) ३७४. ॐ स्वतन्त्राय नमः । (रुद्र/सती, १.२०) ३७५. ॐ स्वात्तविग्रहाय नमः । (रुद्र/सती, १.२०) ३७६. ॐ सद्रतये नमः । (रुद्र/सती, १.२१) ३७७. ॐ महाशान्ताय नमः । (रुद्र/सती, १.२३) ३७८. ॐ वीरभद्राय नमः । (रुद्र/सती, १.२९) ३७९. ॐ स्मरनाशिने नमः । (रुद्र/सती, २.६) ३८०. ॐ निर्विकल्पकाय नमः । (रुद्र/सती, २.१२) ३८१. ॐ अरूपाय नमः । (रुद्र/सती, २.१२) ३८२. ॐ चिन्मात्राय नमः । (रुद्र/सती, २.१२) ३८३. ॐ सदसत्पराय नमः । (रुद्र/सती, २.१२) ३८४. ॐ लयकर्त्रे नमः । (रुद्र/सती, २.१५) ३८५. ॐ त्रिधा भूताय नमः । (रुद्र/सती, २.१५) ३८६. ॐ स्थाणवे नमः । (रुद्र/सती, २.३९) ३८७. ॐ धर्मावनाय नमः । (रुद्र/सती, ३.३०) ३८८. ॐ धर्मपालकाय नमः । (रुद्र/सती, ३.३१) ३८९. ॐ धर्मपालाय नमः । (रुद्र/सती, ३.३२) ३९०. ॐ सृष्टिस्थितिविनाशानां कर्त्रे नमः । (रुद्र/सती, ३.३२) ३९१. ॐ रजःसत्वतमोभिः त्रिगुणैः ब्रह्मविष्णुहररूपोऽपि अगुणाय नमः । (रुद्र/सती, ३.३३) ३९२. ॐ निस्त्रैगुण्याय नमः । (रुद्र/सती, ३.३४) ३९३. ॐ साक्षात् तुर्याय नमः । (रुद्र/सती, ३.३४) ३९४. ॐ नानालीलाविशारदाय नमः । (रुद्र/सती, ३.३४) ३९५. ॐ ॐ नमः शङ्कराय ॐ (रुद्र/सती, ५.६३) ३९६. ॐ प्रसन्नवदनाय नमः । (रुद्र/सती, ६.८) ३९७. ॐ दुर्गेशाय नमः । (रुद्र/सती, ६.११) ३९८. ॐ जगतां पतये नमः । (रुद्र/सती, ६.११) ३९९. ॐ ज्ञानगम्याय नमः । (रुद्र/सती, ६.१२) ४००. ॐ योगिभिरन्तश्चिन्त्याय नमः । (रुद्र/सती, ६.१२) ४०१. ॐ लोककर्त्रे नमः । (रुद्र/सती, ६.१२) ४०२. ॐ शान्ताय नमः । (रुद्र/सती, ६.१३) ४०३. ॐ निर्मलाय नमः । (रुद्र/सती, ६.१३) ४०४. ॐ स्वप्रकाशे अविकाराय नमः । (रुद्र/सती, ६.१३) ४०५. ॐ ज्ञानागम्याय नमः । (रुद्र/सती, ६.१३) ४०६. ॐ खाध्वप्रख्याय नमः । (रुद्र/सती, ६.१३) ४०७. ॐ ध्वान्तमार्गात्परस्ताद्रूपाय नमः । (रुद्र/सती, ६.१३) ४०८. ॐ एकस्मै नमः । (रुद्र/सती, ६.१४) ४०९. ॐ शुद्धाय नमः । (रुद्र/सती, ६.१४) ४१०. ॐ दीप्यमानाय नमः । (रुद्र/सती, ६.१४) ४११. ॐ अजाय नमः । (रुद्र/सती, ६.१४) ४१२. ॐ चिदानन्दाय नमः । (रुद्र/सती, ६.१४) ४१३. ॐ सहजाय नमः । (रुद्र/सती, ६.१४) ४१४. ॐ अविकारिणे नमः । (रुद्र/सती, ६.१४) ४१५. ॐ नित्यानन्दाय नमः । (रुद्र/सती, ६.१५) ४१६. ॐ सत्यभूतिप्रसन्नाय नमः । (रुद्र/सती, ६.१५) ४१७. ॐ विद्याकारोद्भावनीयाय प्रभिन्नाय नमः । (रुद्र/सती, ६.१५) ४१८. ॐ सत्वच्छन्दाय नमः । (रुद्र/सती, ६.१५) ४१९. ॐ ध्येयाय नमः । (रुद्र/सती, ६.१५) ४२०. ॐ आत्मस्वरूपाय नमः । (रुद्र/सती, ६.१५) ४२१. ॐ साराय नमः । (रुद्र/सती, ६.१५) ४२२. ॐ पाराय नमः । (रुद्र/सती, ६.१५) ४२३. ॐ पावनानां पवित्राय नमः । (रुद्र/सती, ६.१५) ४२४. ॐ शुद्धरूपाय नमः । (रुद्र/सती, ६.१६) ४२५. ॐ मनोज्ञाकाराय नमः । (रुद्र/सती, ६.१६) ४२६. ॐ रत्नकल्पाय नमः । (रुद्र/सती, ६.१६) ४२७. ॐ स्वच्छकर्पूरगौराय नमः । (रुद्र/सती, ६.१६) ४२८. ॐ इष्टाभीतिशूलमुण्डधराय नमः । (रुद्र/सती, ६.१६) ४२९. ॐ योगयुक्ताय नमः । (रुद्र/सती, ६.१६) ४३०. ॐ नम्याय नमः । (रुद्र/सती, ६.१६) ४३१. ॐ अव्यक्तरूपाय नमः । (रुद्र/सती, ६.१८) ४३२. ॐ कारणकारणाय नमः । (रुद्र/सती, ६.२०) ४३३. ॐ दिव्यामृतज्ञानविभूतिदाय नमः । (रुद्र/सती, ६.२०) ४३४. ॐ समस्तलोकान्तरभूतिदाय नमः । (रुद्र/सती, ६.२०) ४३५. ॐ प्रकाशरूपाय नमः । (रुद्र/सती, ६.२०) ४३६. ॐ विचारणपरायणाय नमः । (रुद्र/सती, ६.२२) ४३७. ॐ सद्ब्रह्मणे नमः । (रुद्र/सती, ६.२२) ४३८. ॐ वाङ्ग्मनोऽगोचराय हराय नमः । (रुद्र/सती, ६.२३) ४३९. ॐ तपोमयाय नमः । (रुद्र/सती, ६.२६) ४४०. ॐ प्रमथाधिपाय नमः । (रुद्र/सती, ९.१४) ४४१. ॐ समदर्शिने नमः । (रुद्र/सती, १०.१७) ४४२. ॐ योगिने नमः । (रुद्र/सती, १०.१७) ४४३. ॐ ज्ञानिने नमः । (रुद्र/सती, १०.२५) ४४४. ॐ विजितेन्द्रियाय नमः । (रुद्र/सती, १०.२५) ४४५. ॐ भोगिने नमः । (रुद्र/सती, १०.२५) ४४६. ॐ सर्वस्य कर्त्रे भर्त्रे हर्त्रे नमः । (रुद्र/सती, १०.३५) ४४७. ॐ अच्युताय नमः । (रुद्र/सती, १०.३६) ४४८. ॐ अन्तकराय नमः । (रुद्र/सती, १०.३६) ४४९. ॐ व्यापकाय नमः । (रुद्र/सती, १०.३६) ४५०. ॐ सृष्टिस्थितिविनाशानां कर्त्रे नमः । (रुद्र/सती, १०.३७) ४५१. ॐ त्रिगुणभाग्विभवे ब्रह्मविष्णुशिवाख्याय नमः । (रुद्र/सती, १०.३७) ४५२. ॐ निरीहाय नमः । (रुद्र/सती, १०.३७) ४५३. ॐ अमायिने नमः । (रुद्र/सती, १०.३८) ४५४. ॐ विशारदाय नमः । (रुद्र/सती, १०.३८) ४५५. ॐ सगुणोऽपि स्वतन्त्राय नमः । (रुद्र/सती, १०.३८) ४५६. ॐ निजानन्दाय नमः । (रुद्र/सती, १०.३८) ४५७. ॐ अविकल्पकाय नमः । (रुद्र/सती, १०.३८) ४५८. ॐ आत्मानन्दाय नमः । (रुद्र/सती, १०.३९) ४५९. ॐ निर्द्वन्द्वाय नमः । (रुद्र/सती, १०.३९) ४६०. ॐ भक्ताधीनाय नमः । (रुद्र/सती, १०.३९) ४६१. ॐ सुविग्रहाय नमः । (रुद्र/सती, १०.३९) ४६२. ॐ योगरताय नमः । (रुद्र/सती, १०.३९) ४६३. ॐ योगमार्गप्रदर्शकाय नमः । (रुद्र/सती, १०.३९) ४६४. ॐ गर्वापहारिणे नमः । (रुद्र/सती, १०.४०) ४६५. ॐ लोकेशाय नमः । (रुद्र/सती, १०.४०) ४६६. ॐ सर्वदा दीनवत्सलाय नमः । (रुद्र/सती, १०.४०) ४६७. ॐ स्वशक्त्या सुविहारकृते नमः । (रुद्र/सती, १०.५०) ४६८. ॐ सोमाय नमः । (रुद्र/सती, १०.५०) ४६९. ॐ सर्वेशाय नमः । (रुद्र/सती, १०.५२) ४७०. ॐ गुणरूपधृचे अवतारिणे नमः । (रुद्र/सती, १०.५२) ४७१. ॐ पूर्णरूपाय नमः । (रुद्र/सती, १०.५५) ४७२. ॐ पूज्याय नमः । (रुद्र/सती, १०.५५) ४७३. ॐ सर्वकामकृते नमः । (रुद्र/सती, १०.५५) ४७४. ॐ लयकर्त्रे नमः । (रुद्र/सती, १०.५५) ४७५. ॐ गुणाध्यक्षाय नमः । (रुद्र/सती, १०.५५) ४७६. ॐ निर्विशेषाय नमः । (रुद्र/सती, १०.५५) ४७७. ॐ सुयोगकृते नमः । (रुद्र/सती, १०.५५) ४७८. ॐ त्रिदेवरूपाय विशेषतः हराय नमः । (रुद्र/सती, १०.५६) ४७९. ॐ ब्रह्मललोटोद्भूताय नमः । (रुद्र/सती, ११.२१) ४८०. ॐ अपत्नीकाय नमः । (रुद्र/सती, ११.२२) ४८१. ॐ निर्मोहाय नमः । (रुद्र/सती, ११.३५) ४८२. ॐ विभवे नमः । (रुद्र/सती, ११.३५) ४८३. ॐ निर्विकारवते नमः । (रुद्र/सती, ११.३६) ४८४. ॐ परब्रह्माख्याय नमः । (रुद्र/सती, ११.३६) ४८५. ॐ हरेः विधेश्च स्वामिने नमः । (रुद्र/सती, ११.३८) ४८६. ॐ शिवान्यूनाय रुद्राय नमः । (रुद्र/सती, ११.३८) ४८७. ॐ योगादराय नमः । (रुद्र/सती, ११.३८) ४८८. ॐ अमायस्थाय नमः । (रुद्र/सती, ११.३८) ४८९. ॐ मायेशाय नमः । (रुद्र/सती, ११.३८) ४९०. ॐ परतः परस्मै नमः । (रुद्र/सती, ११.३८) ४९१. ॐ परमात्मनः पूर्णावताराय रुद्रनाम्ने नमः । (रुद्र/सती, १२.१९) ४९२. ॐ विधेर्विष्णोश्च संसेव्याय नमः । (रुद्र/सती, १२.२८) ४९३. ॐ विधेः भ्रुकुटेरवतीर्णाय नमः । (रुद्र/सती, २.३०) ४९४. ॐ स्मरशासनाय नमः । (रुद्र/सती, १४.५७) ४९५. ॐ सर्वेषां आदिबीजाय नमः । (रुद्र/सती, १५.३७) ४९६. ॐ चिद्रूपाय नमः । (रुद्र/सती, १५.३७) ४९७. ॐ प्रकृतेः पुरुषस्य च परस्मै नमः । (रुद्र/सती, १५.३७) ४९८. ॐ अखिलदृशे नमः । (रुद्र/सती, १५.४०) ४९९. ॐ सर्वात्मने नमः । (रुद्र/सती, १५.४०) ५००. ॐ अनेकरूपधृचे नमः । (रुद्र/सती, १५.४०) ५०१. ॐ तपतां शरणं गताय नमः । (रुद्र/सती, १५.४०) ५०२. ॐ आत्मभूताय नमः । (रुद्र/सती, १५.४०) ५०३. ॐ परस्मै ब्रह्मणे नमः । (रुद्र/सती, १५.४०) ५०४. ॐ आश्चर्यकर्मणे नमः । (रुद्र/सती, १५.४४) ५०५. ॐ गिरां विदूराय नमः । (रुद्र/सती, १५.४४) ५०६. ॐ अरूपायोरुरूपाय नमः । (रुद्र/सती, १५.४५) ५०७. ॐ त्रिलोकपतये नमः । (रुद्र/सती, १५.४५) ५०८. ॐ सर्वसाक्षिणे नमः । (रुद्र/सती, १५.४५) ५०९. ॐ आत्मप्रदीपाय नमः । (रुद्र/सती, १५.४६) ५१०. ॐ निर्वाणसुखसम्पदे नमः । (रुद्र/सती, १५.४६) ५११. ॐ ज्ञानात्मने नमः । (रुद्र/सती, १५.४६) ५१२. ॐ व्यापकाय नमः । (रुद्र/सती, १५.४६) ५१३. ॐ नैष्कर्म्येण सुलभ्याय नमः । (रुद्र/सती, १५.४७) ५१४. ॐ कैवल्यपतये नमः । (रुद्र/सती, १५.४७) ५१५. ॐ सर्वदाय नमः । (रुद्र/सती, १५.४७) ५१६. ॐ क्षेत्रज्ञाय नमः । (रुद्र/सती, १५.४८) ५१७. ॐ आत्मरूपाय नमः । (रुद्र/सती, १५.४८) ५१८. ॐ सर्वप्रत्ययहेतवे नमः । (रुद्र/सती, १५.४८) ५१९. ॐ सर्वाध्यक्षाय नमः । (रुद्र/सती, १५.४८) ५२०. ॐ मूलप्रकृतये नमः । (रुद्र/सती, १५.४८) ५२१. ॐ इष्टवक्त्राय नमः । (रुद्र/सती, १५.५०) ५२२. ॐ सर्वेन्द्रियगुणद्रष्ट्रे नमः । (रुद्र/सती, १५.५०) ५२३. ॐ निष्कारणाय नमः । (रुद्र/सती, १५.५०) ५२४. ॐ त्रिलोककारणाय नमः । (रुद्र/सती, १५.५१) ५२५. ॐ अपवर्गाय नमः । (रुद्र/सती, १५.५१) ५२६. ॐ अपवर्गप्रदाय नमः । (रुद्र/सती, १५.५१) ५२७. ॐ शरणागततारिणे नमः । (रुद्र/सती, १५.५१) ५२८. ॐ सर्वाम्नायागमानां उदधये नमः । (रुद्र/सती, १५.५२) ५२९. ॐ परमेष्ठिने नमः । (रुद्र/सती, १५.५२) ५३०. ॐ भक्तानां गुणानां च परायणाय नमः । (रुद्र/सती, १५.५२) ५३१. ॐ गुणारणिच्छन्नचिदूष्माय नमः । (रुद्र/सती, १५.५३) ५३२. ॐ मूढदुष्प्रापरूपाय नमः । (रुद्र/सती, १५.५३) ५३३. ॐ ज्ञानिहृद्वासिने नमः । (रुद्र/सती, १५.५३) ५३४. ॐ पशुपाशविमोक्षाय नमः । (रुद्र/सती, १५.५४) ५३५. ॐ भक्तसन्मुक्तिदाय नमः । (रुद्र/सती, १५.५४) ५३६. ॐ स्वप्रकाशाय नमः । (रुद्र/सती, १५.५४) ५३७. ॐ अजस्रसंविदे नमः । (रुद्र/सती, १५.५४) ५३८. ॐ प्रत्यग्द्रष्ट्रे नमः । (रुद्र/सती, १५.५५) ५३९. ॐ परमैश्वर्यधारिणे नमः । (रुद्र/सती, १५.५५) ५४०. ॐ अक्षराय नमः । (रुद्र/सती, १५.५७) ५४१. ॐ अव्यक्ताकृतये नमः । (रुद्र/सती, १५.५७) ५४२. ॐ अध्यात्मयोगगम्याय नमः । (रुद्र/सती, १५.५७) ५४३. ॐ अतीन्द्रियाय नमः । (रुद्र/सती, १५.५८) ५४४. ॐ अनाधाराय नमः । (रुद्र/सती, १५.५८) ५४५. ॐ सर्वाधाराय नमः । (रुद्र/सती, १५.५८) ५४६. ॐ अहेतुकाय नमः । (रुद्र/सती, १५.५८) ५४७. ॐ निषेधशेषाय नमः । (रुद्र/सती, १५.६२) ५४८. ॐ सर्वस्मै नमः । (रुद्र/सती, १५.६२) ५४९. ॐ विश्वकृते नमः । (रुद्र/सती, १५.६२) ५५०. ॐ विश्वपालकाय नमः । (रुद्र/सती, १५.६२) ५५१. ॐ विश्वलयकृते नमः । (रुद्र/सती, १५.६२) ५५२. ॐ विश्वात्मने नमः । (रुद्र/सती, १५.६२) ५५३. ॐ असह्यवेगाय नमः । (रुद्र/सती, १५.६४) ५५४. ॐ शक्तित्रयाय नमः । (रुद्र/सती, १५.६४) ५५५. ॐ त्रयीमयाय नमः । (रुद्र/सती, १५.६४) ५५६. ॐ प्रसन्नपालाय नमः । (रुद्र/सती, १५.६४) ५५७. ॐ भूरिशक्तये नमः । (रुद्र/सती, १५.६४) ५५८. ॐ कदिन्द्रियाणां अनवाप्याय नमः । (रुद्र/सती, १५.६५) ५५९. ॐ भक्तोद्धाररताय नमः । (रुद्र/सती, १५.६५) ५६०. ॐ शुद्धवर्चसे नमः । (रुद्र/सती, १५.६५) ५६१. ॐ दुरत्ययमाहात्म्याय नमः । (रुद्र/सती, १५.६६) ५६२. ॐ करुणासागराय नमः । (रुद्र/सती, १६.६) ५६३. ॐ पूर्णतनवे नमः । (रुद्र/सती, १६.१६) ५६४. ॐ लयकारिणे नमः । (रुद्र/सती, १६.२२) ५६५. ॐ रुद्ररूपाय नमः । (रुद्र/सती, १६.२२) ५६६. ॐ गुणाकृतये नमः । (रुद्र/सती, १६.२२) ५६७. ॐ निवृत्तिसुमार्गस्थाय नमः । (रुद्र/सती, १६.३१) ५६८. ॐ स्वात्मारामाय नमः । (रुद्र/सती, १६.३१) ५६९. ॐ अवधूततनवे नमः । (रुद्र/सती, १६.३१) ५७०. ॐ स्वद्रष्ट्रे नमः । (रुद्र/सती, १६.३१) ५७१. ॐ कामवर्जिताय नमः । (रुद्र/सती, १६.३१) ५७२. ॐ लीलाजाकृतये नमः । (रुद्र/सती, १६.५४) ५७३. ॐ गौराय नमः । (रुद्र/सती, १७.४) ५७४. ॐ शितिकण्ठाय नमः । (रुद्र/सती, १७.४) ५७५. ॐ चतुर्भुजाय नमः । (रुद्र/सती, १७.४) ५७६. ॐ त्रिशूलब्रह्मकवराभयधृचे नमः । (रुद्र/सती, १७.५) ५७७. ॐ भस्मभास्वराय नमः । (रुद्र/सती, १७.५) ५७८. ॐ स्वर्धुन्या विलसच्छीर्ष्णे नमः । (रुद्र/सती, १७.५) ५७९. ॐ सकलाङ्गमनोहराय नमः । (रुद्र/सती, १७.५) ५८०. ॐ महालावण्यधाम्ने नमः । (रुद्र/सती, १७.६) ५८१. ॐ कोटिचन्द्रसमाननाय नमः । (रुद्र/सती, १७.६) ५८२. ॐ कोटिस्मरसमस्मै नमः । (रुद्र/सती, १७.६) ५८३. ॐ सर्वथा स्त्रीप्रियाकृतये नमः । (रुद्र/सती, १७.६) ५८४. ॐ तपश्चर्याफलप्रदाय नमः । (रुद्र/सती, १७.८) ५८५. ॐ सतीभक्तिवशाय नमः । (रुद्र/सती, १७.१३) ५८६. ॐ अन्तर्यामिणे नमः । (रुद्र/सती, १७.१३) ५८७. ॐ सर्वभूतेशाय नमः । (रुद्र/सती, १९.७) ५८८. ॐ शरणागतवत्सलाय नमः । (रुद्र/सती, १९.३७) ५८९. ॐ जगत्पित्रे नमः । (रुद्र/सती, १९.३८) ५९०. ॐ शिवरूपाय नमः । (रुद्र/सती, १९.५४) ५९१. ॐ सृष्टिकृते नमः । (रुद्र/सती, १९.५५) ५९२. ॐ लयकृते नमः । (रुद्र/सती, १९.५५) ५९३. ॐ स्वलीलाधृतविग्रहाय नमः । (रुद्र/सती, १९.७३) ५९४. ॐ कूटस्थाय नमः । (रुद्र/सती, १९.७५) ५९५. ॐ अनन्तरूपाय नमः । (रुद्र/सती, १९.७५) ५९६. ॐ भक्तानुकम्पिने नमः । (रुद्र/सती, २०.३) ५९७. ॐ बहुलीलाकराय नमः । (रुद्र/सती, २०.६) ५९८. ॐ पुरान्तकाय नमः । (रुद्र/सती, २०.१७) ५९९. ॐ कर्मवितानेशाय नमः । (रुद्र/सती, २०.३१) ६००. ॐ अद्भुतस्वजनवत्सलाय नमः । (रुद्र/सती, २०.४४) ६०१. ॐ वृषयानाय नमः । (रुद्र/सती, २०.८८) ६०२. ॐ सतीसख्ये नमः । (रुद्र/सती, २१.६) ६०३. ॐ भवाचारकराय नमः । (रुद्र/सती, २१.७) ६०४. ॐ विरूपाक्षाय नमः । (रुद्र/सती, २१.८) ६०५. ॐ सतीवक्त्रपीयुषपानस्थिरतनवे नमः । (रुद्र/सती, २१.४५) ६०६. ॐ कैलासक्ष्माभृते नमः । (रुद्र/सती, २२.१) ६०७. ॐ सतीप्राणवल्लभाय नमः । (रुद्र/सती, २२.२) ६०८. ॐ सर्वतत्त्वज्ञाय नमः । (रुद्र/सती, २२.२२) ६०९. ॐ महात्मने नमः । (रुद्र/सती, २२.२२) ६१०. ॐ दीनोद्धारकाय नमः । (रुद्र/सती, २३.४) ६११. ॐ परस्मै पुरुषाय नमः । (रुद्र/सती, २३.५) ६१२. ॐ स्वेच्छयोपात्तविग्रहाय नमः । (रुद्र/सती, २३.११) ६१३. ॐ योगविरक्तधिये नमः । (रुद्र/सती, २३.११) ६१४. ॐ सतीप्रियाय नमः । (रुद्र/सती, २३.११) ६१५. ॐ त्रिलोकसुखदाय नमः । (रुद्र/सती, २३.५५) ६१६. ॐ धृतसद्गुणविग्रहाय नमः । (रुद्र/सती, २३.५५) ६१७. ॐ परब्रह्मस्वरूपिणे नमः । (रुद्र/सती, २३.५४) ६१८. ॐ शिवदम्पतीभ्यां नमः । (रुद्र/सती, २४.२) ६१९. ॐ शक्तीशाय नमः । (रुद्र/सती, २४.५) ६२०. ॐ लीलाविशारदाय नमः । (रुद्र/सती, २४.२१) ६२१. ॐ सर्वेषां प्रणम्याय सेव्याय नमः । (रुद्र/सती, २४.३१) ६२२. ॐ सर्वदा ध्येयाय नमः । (रुद्र/सती, २४.३१) ६२३. ॐ वेदान्तवेद्याय नमः । (रुद्र/सती, २४.३१) ६२४. ॐ रामस्य प्रभवे नमः । (रुद्र/सती, २४.६०) ६२५. ॐ परमसूतिकृते नमः । (रुद्र/सती, २५.१) ६२६. ॐ धर्मवक्त्रे नमः । (रुद्र/सती, २५.४९) ६२७. ॐ धर्मकर्त्रे नमः । (रुद्र/सती, २५.४९) ६२८. ॐ सदा धर्मावनकराय नमः । (रुद्र/सती, २५.४९) ६२९. ॐ लोकलीलानुकारिणे नमः । (रुद्र/सती, २५.५०) ६३०. ॐ वेदधर्मप्रपालकाय नमः । (रुद्र/सती, २५.५१) ६३१. ॐ लोकलीलानुसारिणे नमः । (रुद्र/सती, २५.६२) ६३२. ॐ परमोतिकृते नमः । (रुद्र/सती, २५.६३) ६३३. ॐ वागर्थाविव सम्पृक्ताभ्यां सतीशिवाभ्यां नमः । (रुद्र/सती, २५.६९) ६३४. ॐ सभवानीगणाय नमः । (रुद्र/सती, २६.५) ६३५. ॐ नानाविहारकृते नमः । (रुद्र/सती, २६.११) ६३६. ॐ नाथाय नमः । (रुद्र/सती, २६.११) ६३७. ॐ कपालिने नमः । (रुद्र/सती, २७.२२) ६३८. ॐ वृषध्वजाय नमः । (रुद्र/सती, २७.२८) ६३९. ॐ नीलगळाय नमः । (रुद्र/सती, २७.२८) ६४०. ॐ सतां सुखदाय नमः । (रुद्र/सती, २८.१६) ६४१. ॐ महालीलाय नमः । (रुद्र/सती, २८.१६) ६४२. ॐ विज्ञानाखिलदृशे नमः । (रुद्र/सती, २८.३५) ६४३. ॐ परमशोभनाय नमः । (रुद्र/सती, २९.९) ६४४. ॐ यज्ञाय नमः । (रुद्र/सती, २९.१०) ६४५. ॐ यज्ञविदे नमः । (रुद्र/सती, २९.१०) ६४६. ॐ श्रेष्ठाय नमः । (रुद्र/सती, २९.१०) ६४७. ॐ यज्ञदक्षिणायै नमः । (रुद्र/सती, २९.१०) ६४८. ॐ यज्ञकर्त्रे नमः । (रुद्र/सती, २९.१०) ६४९. ॐ स्वप्रभवे नमः । (रुद्र/सती, २९.१५) ६५०. ॐ वेदान्तगाय नमः । (रुद्र/सती, २९.२६) ६५१. ॐ भूतप्रेतपिशाचराजे नमः । (रुद्र/सती, २९.३१) ६५२. ॐ अवैराय नमः । (रुद्र/सती, २९.४५) ६५३. ॐ महतां मनोऽभिः सुनिषेवितपादपद्माय नमः । (रुद्र/सती, २९.४९) ६५४. ॐ ब्रह्मरसैः सर्वाधिभिरादरात् सुनिषेविताय नमः । (रुद्र/सती, २९.४९) ६५५. ॐ सर्वार्थदाय नमः । (रुद्र/सती, २९.४९) ६५६. ॐ अव्यक्तलिङ्गाय नमः । (रुद्र/सती, २९.५७) ६५७. ॐ अवधूतसुसेविताय नमः । (रुद्र/सती, २९.५७) ६५८. ॐ सर्वस्वामिने नमः । (रुद्र/सती, ३१.१५) ६५९. ॐ विष्णुब्रह्मादिसंसेव्याय नमः । (रुद्र/सती, ३१.१५) ६६०. ॐ सर्वकल्याणकारकाय नमः । (रुद्र/सती, ३१.१५) ६६१. ॐ सिद्धैः योगिभिश्च दर्शनकाङ्क्षिताय नमः । (रुद्र/सती, ३१.१६) ६६२. ॐ यागादीनां अनन्तधनधान्यमहत्फलदायकाय नमः । (रुद्र/सती, ३१.१७) ६६३. ॐ जगद्धात्रे नमः । (रुद्र/सती, ३१.१८) ६६४. ॐ सर्वविद्यापतये नमः । (रुद्र/सती, ३१.१८) ६६५. ॐ आदिविद्याधराय नमः । (रुद्र/सती, ३१.१८) ६६६. ॐ सर्वमङ्गळमङ्गळाय नमः । (रुद्र/सती, ३१.१८) ६६७. ॐ अमिततेजसे नमः । (रुद्र/सती, ३२.५) ६६८. ॐ विश्वम्भराय नमः । (रुद्र/सती, ३२.१२) ६६९. ॐ महारौद्रपराक्रमाय नमः । (रुद्र/सती, ३२.१९) ६७०. ॐ लोकसंहारकारकाय नमः । (रुद्र/सती, ३२.२०) ६७१. ॐ महाबलाय नमः । (रुद्र/सती, ३२.२२) ६७२. ॐ प्रळयानलसङ्काशाय नमः । (रुद्र/सती, ३२.२३) ६७३. ॐ प्रोन्नताय नमः । (रुद्र/सती, ३२.२३) ६७४. ॐ दोःसहस्रवते नमः । (रुद्र/सती, ३२.२३) ६७५. ॐ सोमसूर्याग्निलोचनाय नमः । (रुद्र/सती, ३२.२८) ६७६. ॐ वेदमर्यादापालकाय नमः । (रुद्र/सती, ३२.५९) ६७७. ॐ महावीराय नमः । (रुद्र/सती, ३२.५९) ६७८. ॐ कालारये नमः । (रुद्र/सती, ३२.५९) ६७९. ॐ सहस्रबाहवे नमः । (रुद्र/सती, ३३.६) ६८०. ॐ भुजगाधिपाढ्याय नमः । (रुद्र/सती, ३३.६) ६८१. ॐ प्रबलाय नमः । (रुद्र/सती, ३३.६) ६८२. ॐ अगणितशिवगणेभ्यो नमः । (रुद्र/सती, ३३.३०) ६८३. ॐ सकलाधीश्वराय नमः । (रुद्र/सती, ३५.७) ६८४. ॐ माननीयाय नमः । (रुद्र/सती, ३५.१०) ६८५. ॐ अरिमर्दनाय नमः । (रुद्र/सती, ३५.३३) ६८६. ॐ रुद्रगणाधीशाय नमः । (रुद्र/सती, ३५.३३) ६८७. ॐ रुद्रकोपाग्निसम्भूताय नमः । (रुद्र/सती, ३५.३३) ६८८. ॐ कालभैरवाय नमः । (रुद्र/सती, ३५.५२) ६८९. ॐ शूलपाणिने नमः । (रुद्र/सती, ३६.४५) ६९०. ॐ नानागणसमन्विताय नमः । (रुद्र/सती, ३६.४५) ६९१. ॐ रुद्रतेजःस्वरूपाय नमः । (रुद्र/सती, ३६.६१) ६९२. ॐ सुप्रतापालयाय नमः । (रुद्र/सती, ३६.६१) ६९३. ॐ गणाग्रण्ये नमः । (रुद्र/सती, ३६.६४) ६९४. ॐ सर्ववैरिमर्दनाय नमः । (रुद्र/सती, ३७.२) ६९५. ॐ भैरवीनायकाय नमः । (रुद्र/सती, ३७.१७) ६९६. ॐ अदीनात्मने नमः । (रुद्र/सती, ३७.३५) ६९७. ॐ गणेशाय नमः । (रुद्र/सती, ३७.३७) ६९८. ॐ सर्वपतये नमः । (रुद्र/सती, ३९.४२) ६९९. ॐ वीरगणाध्यक्षाय नमः । (रुद्र/सती, ३९.५८) ७००. ॐ त्रैलोक्यपित्रे नमः । (रुद्र/सती, ३८.२२) ७०१. ॐ त्रिगुणस्य महेश्वराय नमः । (रुद्र/सती, ३८.२२) ७०२. ॐ त्रिमण्डलस्य पित्रे नमः । (रुद्र/सती, ३८.२२) ७०३. ॐ सर्वतः त्रितत्त्वाय नमः । (रुद्र/सती, ३८.२३) ७०४. ॐ त्रिवह्नये नमः । (रुद्र/सती, ३८.२३) ७०५. ॐ सर्वतः त्रिदिवाय नमः । (रुद्र/सती, ३८.२३) ७०६. ॐ त्रिवाहाय नमः । (रुद्र/सती, ३८.२३) ७०७. ॐ पीयूषार्द्रतनवे नमः । (रुद्र/सती, ३८.३४) ७०८. ॐ त्र्यक्षाय नमः । (रुद्र/सती, ३८.३४) ७०९. ॐ महामृत्युञ्जयाय नमः । (रुद्र/सती, ३८.३८) ७१०. ॐ मुमुक्षुशरणे महायोगमये वटे आसीनाय नमः । (रुद्र/सती, ४०.३७) ७११. ॐ विधिपुत्रैः महासिद्धैः शिवभक्तिरतैः सदा उपास्यमानाय नमः । (रुद्र/सती, ४०.३८) ७१२. ॐ संशान्तविग्रहाय नमः । (रुद्र/सती, ४०.३८) ७१३. ॐ गुह्यकरक्षसां भर्त्रा कुबेरेण विशेषेण सेव्यमानाय नमः । (रुद्र/सती, ४०.३९) ७१४. ॐ स्वगणैर्ज्ञातिभिः सदा विशेषेण सेविताय नमः । (रुद्र/सती, ४०.३९) ७१५. ॐ तपसाभीष्टसद्रूपाय नमः । (रुद्र/सती, ४०.४०) ७१६. ॐ वात्सल्याद् विश्वसुहृदे नमः । (रुद्र/सती, ४०.४०) ७१७. ॐ भस्मादिसुविराजिताय नमः । (रुद्र/सती, ४०.४०) ७१८. ॐ सुरसिद्धगणाधीशमहर्षिभिः सुनमस्कृताय नमः । (रुद्र/सती, ४०.४६) ७१९. ॐ जगतः योनिबीजयोः प्रकृतेः पुरुषस्यापि परस्मै परब्रह्मणे नमः । (रुद्र/सती, ४१.३) ७२०. ॐ मनोवाचामगोचराय नमः । (रुद्र/सती, ४१.३) ७२१. ॐ वेदमार्गविचक्षणाय नमः । (रुद्र/सती, ४१.६) ७२२. ॐ मङ्गळानां कर्त्रे नमः । (रुद्र/सती, ४१.७) ७२३. ॐ सर्वकर्मफलदात्रे नमः । (रुद्र/सती, ४१.८) ७२४. ॐ ज्योत्स्नाय नमः । (रुद्र/सती, ४१.११) ७२५. ॐ विश्वसृजां स्रष्ट्रे धात्रे प्रपितामहाय नमः । (रुद्र/सती, ४१.१२) ७२६. ॐ त्रिगुणात्मने नमः । (रुद्र/सती, ४१.१२) ७२७. ॐ विश्वस्मै नमः । (रुद्र/सती, ४१.१३) ७२८. ॐ विश्वबीजाय नमः । (रुद्र/सती, ४१.१३) ७२९. ॐ जगदानन्दहेतवे नमः । (रुद्र/सती, ४१.१३) ७३०. ॐ वेधसे नमः । (रुद्र/सती, ४१.१३) ७३१. ॐ वषट्काराय नमः । (रुद्र/सती, ४१.१४) ७३२. ॐ सर्वारम्भप्रवर्तकाय नमः । (रुद्र/सती, ४१.१४) ७३३. ॐ हन्तकाराय नमः । (रुद्र/सती, ४१.१४) ७३४. ॐ स्वधाकाराय नमः । (रुद्र/सती, ४१.१४) ७३५. ॐ हव्यकव्यान्नभुजे नमः । (रुद्र/सती, ४१.१४) ७३६. ॐ धर्मपरायणाय ब्रह्मण्याय नमः । (रुद्र/सती, ४१.१५) ७३७. ॐ यज्ञहन्त्रे नमः । (रुद्र/सती, ४१.१५) ७३८. ॐ ब्राह्माणानां गवां धर्मस्य च प्रतिपालकाय नमः । (रुद्र/सती, ४१.१६) ७३९. ॐ सर्वेषां प्राणिनां सदा शरण्याय नमः । (रुद्र/सती, ४१.१६) ७४०. ॐ भास्करायामिततेजसे नमः । (रुद्र/सती, ४१.१७) ७४१. ॐ रसायाम्बुमयाय नमः । (रुद्र/सती, ४१.१७) ७४२. ॐ सर्वाय क्षितिरूपाय सदा सुरभिणे नमः । (रुद्र/सती, ४१.१८) ७४३. ॐ अग्निस्वरूपाय नमः । (रुद्र/सती, ४१.१८) ७४४. ॐ महातेजस्विने नमः । (रुद्र/सती, ४१.१८) ७४५. ॐ संस्पर्शाय वायवे नमः । (रुद्र/सती, ४१.१९) ७४६. ॐ पशूनां पतये नमः । (रुद्र/सती, ४१.१९) ७४७. ॐ यजमानाय नमः । (रुद्र/सती, ४१.१९) ७४८. ॐ भीमाय व्योमरूपाय शब्दमात्राय नमः । (रुद्र/सती, ४१.२०) ७४९. ॐ सोमाय प्रवृत्ताय नमः । (रुद्र/सती, ४१.२०) ७५०. ॐ उग्राय सूर्यरूपाय कर्मयोगिने नमः । (रुद्र/सती, ४१.२१) ७५१. ॐ कालकालाय रुद्रमन्यवे नमः । (रुद्र/सती, ४१.२१) ७५२. ॐ सर्वभूतानां नियन्त्रे नमः । (रुद्र/सती, ४१.२२) ७५३. ॐ मयस्कराय ब्रह्मणे नमः । (रुद्र/सती, ४१.२३) ७५४. ॐ आर्तिनाशिने नमः । (रुद्र/सती, ४१.२३) ७५५. ॐ उमायाः पतये नमः । (रुद्र/सती, ४१.२३) ७५६. ॐ सर्वरूपाय नमः । (रुद्र/सती, ४१.२४) ७५७. ॐ सदसद्व्यक्तिहीनाय नमः । (रुद्र/सती, ४१.२४) ७५८. ॐ महतः कारणाय नमः । (रुद्र/सती, ४१.२४) ७५९. ॐ जाताय बहुधा लोके प्रभूताय नमः । (रुद्र/सती, ४१.२५) ७६०. ॐ नीलाय नीलरुद्राय नमः । (रुद्र/सती, ४१.२५) ७६१. ॐ कद्रुद्राय नमः । (रुद्र/सती, ४१.२५) ७६२. ॐ प्रचेतसे नमः । (रुद्र/सती, ४१.२५) ७६३. ॐ मीढुष्टमाय नमः । (रुद्र/सती, ४१.२६) ७६४. ॐ शिपिविष्टाय नमः । (रुद्र/सती, ४१.२६) ७६५. ॐ महीयसे नमः । (रुद्र/सती, ४१.२६) ७६६. ॐ देवारिणां हन्त्रे नमः । (रुद्र/सती, ४१.२६) ७६७. ॐ ताराय नमः । (रुद्र/सती, ४१.२७) ७६८. ॐ सुताराय नमः । (रुद्र/सती, ४१.२७) ७६९. ॐ तरुणाय नमः । (रुद्र/सती, ४१.२७) ७७०. ॐ सुतेजसे नमः । (रुद्र/सती, ४१.२७) ७७१. ॐ काळकण्ठाय नमः । (रुद्र/सती, ४१.२८) ७७२. ॐ हिरण्याय नमः । (रुद्र/सती, ४१.२९) ७७३. ॐ हिरण्यवपुषे नमः । (रुद्र/सती, ४१.२९) ७७४. ॐ भीमरूपाय नमः । (रुद्र/सती, ४१.२९) ७७५. ॐ भीमकर्मरताय नमः । (रुद्र/सती, ४१.२९) ७७६. ॐ भस्मदिग्धशरीराय नमः । (रुद्र/सती, ४१.३०) ७७७. ॐ रुद्राक्षाभरणाय नमः । (रुद्र/सती, ४१.३०) ७७८. ॐ ह्रस्वाय नमः । (रुद्र/सती, ४१.३०) ७७९. ॐ दीर्घाय नमः । (रुद्र/सती, ४१.३०) ७८०. ॐ वामनाय नमः । (रुद्र/सती, ४१.३०) ७८१. ॐ दूरेवधाय नमः । (रुद्र/सती, ४१.३१) ७८२. ॐ देवाग्रेवधाय नमः । (रुद्र/सती, ४१.३१) ७८३. ॐ धन्विने नमः । (रुद्र/सती, ४१.३१) ७८४. ॐ शूलिने नमः । (रुद्र/सती, ४१.३१) ७८५. ॐ गदिने नमः । (रुद्र/सती, ४१.३१) ७८६. ॐ हलिने नमः । (रुद्र/सती, ४१.३१) ७८७. ॐ नानायुधधराय नमः । (रुद्र/सती, ४१.३२) ७८८. ॐ दैत्यदानवनाशिने नमः । (रुद्र/सती, ४१.३२) ७८९. ॐ सद्याय नमः । (रुद्र/सती, ४१.३२) ७९०. ॐ सद्यरूपाय नमः । (रुद्र/सती, ४१.३२) ७९१. ॐ सद्योजाताय नमः । (रुद्र/सती, ४१.३२) ७९२. ॐ वामाय नमः । (रुद्र/सती, ४१.३३) ७९३. ॐ वामरूपाय नमः । (रुद्र/सती, ४१.३३) ७९४. ॐ वामनेत्राय नमः । (रुद्र/सती, ४१.३३) ७९५. ॐ अघोराय नमः । (रुद्र/सती, ४१.३३) ७९६. ॐ विकटाय नमः । (रुद्र/सती, ४१.३३) ७९७. ॐ तत्पुरुषाय नमः । (रुद्र/सती, ४१.३४) ७९८. ॐ पुराणपुरुषाय नमः । (रुद्र/सती, ४१.३४) ७९९. ॐ पुरुषार्थप्रदानाय नमः । (रुद्र/सती, ४१.३४) ८००. ॐ व्रतिने नमः । (रुद्र/सती, ४१.३४) ८०१. ॐ ब्रह्मरूपाय नमः । (रुद्र/सती, ४१.३५) ८०२. ॐ साक्षात् परमात्मने नमः । (रुद्र/सती, ४१.३५) ८०३. ॐ सर्वदुष्टानां नियन्त्रे नमः । (रुद्र/सती, ४१.३६) ८०४. ॐ काळकूटाशिने नमः । (रुद्र/सती, ४१.३६) ८०५. ॐ देवाद्यवनकारिणे नमः । (रुद्र/सती, ४१.३६) ८०६. ॐ वीराय नमः । (रुद्र/सती, ४१.३७) ८०७. ॐ रक्षद्वीराय नमः । (रुद्र/सती, ४१.३७) ८०८. ॐ वीरात्मने नमः । (रुद्र/सती, ४१.३८) ८०९. ॐ सुविद्याय नमः । (रुद्र/सती, ४१.३८) ८१०. ॐ श्रीकण्ठाय नमः । (रुद्र/सती, ४१.३८) ८११. ॐ सूक्ष्माय नमः । (रुद्र/सती, ४१.३८) ८१२. ॐ मृत्युमन्यवे नमः । (रुद्र/सती, ४१.३८) ८१३. ॐ चन्द्रसूर्याग्निनेत्राय नमः । (रुद्र/सती, ४१.३९) ८१४. ॐ विष्णुकळत्राय नमः । (रुद्र/सती, ४१.४०) ८१५. ॐ विष्णुक्षेत्राय नमः । (रुद्र/सती, ४१.४०) ८१६. ॐ भानवे नमः । (रुद्र/सती, ४१.४०) ८१७. ॐ भैरवाय नमः । (रुद्र/सती, ४१.४०) ८१८. ॐ शरण्याय नमः । (रुद्र/सती, ४१.४०) ८१९. ॐ विहारिणे नमः । (रुद्र/सती, ४१.४०) ८२०. ॐ अशोकाय नमः । (रुद्र/सती, ४१.४१) ८२१. ॐ त्रिगुणाय नमः । (रुद्र/सती, ४१.४१) ८२२. ॐ गुणात्मने नमः । (रुद्र/सती, ४१.४१) ८२३. ॐ चन्द्रसूर्याग्निनेत्राय नमः । (रुद्र/सती, ४१.४१) ८२४. ॐ सर्वकारणसेतवे नमः । (रुद्र/सती, ४१.४१) ८२५. ॐ प्रकाशवते नमः । (रुद्र/सती, ४१.४१) ८२६. ॐ चराचरपतये नमः । (रुद्र/सती, ४२.११) ८२७. ॐ संराजे नमः । (रुद्र/सती, ४२.११) ८२८. ॐ वेदानुसारकृते नमः । (रुद्र/सती, ४२.११) ८२९. ॐ वरेण्याय नमः । (रुद्र/सती, ४२.३२) ८३०. ॐ ज्ञाननिधये नमः । (रुद्र/सती, ४२.३२) ८३१. ॐ देवाधिपतये नमः । (रुद्र/सती, ४२.३२) ८३२. ॐ सदासुखाढ्याय नमः । (रुद्र/सती, ४२.३२) ८३३. ॐ जगदेकबान्धवाय नमः । (रुद्र/सती, ४२.३२) ८३४. ॐ विश्वरूपाय नमः । (रुद्र/सती, ४२.३३) ८३५. ॐ ब्रह्मनिजात्मरूपाय नमः । (रुद्र/सती, ४२.३३) ८३६. ॐ भवभावभावाय नमः । (रुद्र/सती, ४२.३३) ८३७. ॐ विष्णुब्रह्मादिभिः सेव्याय नमः । (रुद्र/सती, ४२.३६) ८३८. ॐ वेदवेद्याय नमः । (रुद्र/सती, ४२.३६) ८३९. ॐ साधूनां कल्पवृक्षाय नमः । (रुद्र/सती, ४२.३७) ८४०. ॐ सदा दुष्टानां दण्डधृचे नमः । (रुद्र/सती, ४२.३७) ८४१. ॐ भक्ताभीष्टवरप्रदानाय नमः । (रुद्र/सती, ४२.३७) ८४२. ॐ मर्यादापरिपालकाय नमः । (रुद्र/सती, ४२.३९) ८४३. ॐ लोकानुग्रहकारकाय नमः । (रुद्र/सती, ४२.३९) ८४४. ॐ दयानिधये नमः । (रुद्र/सती, ४२.३९) ८४५. ॐ सर्वव्यापिने नमः । (रुद्र/सती, ४२.४५) ८४६. ॐ स्वैरवर्तिने नमः । (रुद्र/सती, ४२.४५) ८४७. ॐ वेदवेद्ययशसे नमः । (रुद्र/सती, ४२.४५) ८४८. ॐ सर्वेषां पित्रे नमः । (रुद्र/सती, ४२.४८) ८४९. ॐ अखिलेश्वराय नमः । (रुद्र/सती, ४३.३) ८५०. ॐ वेदान्तश्रुतिपारगैः ज्ञानगम्याय नमः । (रुद्र/सती, ४३.७) ८५१. ॐ आत्मज्ञाय नमः । (रुद्र/सती, ४३.७) ८५२. ॐ यज्ञविध्वंसकारकाय नमः । (रुद्र/सती, ४३.९) ८५३. ॐ जगतः परस्मै कारणाय नमः । (रुद्र/सती, ४३.१२) ८५४. ॐ आत्मेश्वराय नमः । (रुद्र/सती, ४३.१२) ८५५. ॐ उपद्रष्ट्रे नमः । (रुद्र/सती, ४३.१२) ८५६. ॐ स्वयन्दृगविशेषणाय नमः । (रुद्र/सती, ४३.१२) ८५७. ॐ सर्वेषां परमेश्वराय नमः । (रुद्र/सती, ४३.२०) ८५८. ॐ विज्ञानिने नमः । (रुद्र/सती, ४३.३३) ८५९. ॐ नानीतिकारकाय नमः । (रुद्र/सती, ४३.३४) ८६०. ॐ कैलासाचलसंस्थिताय नमः । (रुद्र/पार्वती, ४.१९) ८६१. ॐ कालाग्निसंज्ञकाय नमः । (रुद्र/पार्वती, ४.३२) ८६२. ॐ अजिताय नमः । (रुद्र/पार्वती, ४.४०) ८६३. ॐ मायाधीशाय नमः । (रुद्र/पार्वती, ४.४०) ८६४. ॐ परिपूर्णाय नमः । (रुद्र/पार्वती, ४.४०) ८६५. ॐ शिवपदद्वन्द्वाभ्यां नमः । (रुद्र/पार्वती, ८.१४) ८६६. ॐ लीलारूपधराय नमः । (रुद्र/पार्वती, ८.१९) ८६७. ॐ सेव्याय नमः । (रुद्र/पार्वती, ८.२१) ८६८. ॐ सर्वथा समर्थाय नमः । (रुद्र/पार्वती, ८.२३) ८६९. ॐ त्यक्तसङ्गाय नमः । (रुद्र/पार्वती, ८.३६) ८७०. ॐ आत्मवते नमः । (रुद्र/पार्वती, ८.३६) ८७१. ॐ देवानामप्यगोचराय नमः । (रुद्र/पार्वती, ८.३६) ८७२. ॐ ध्यानमार्गस्थाय नमः । (रुद्र/पार्वती, ८.३७) ८७३. ॐ परब्रह्मार्पितमनसे नमः । (रुद्र/पार्वती, ८.३७) ८७४. ॐ अजात्पराय नमः । (रुद्र/पार्वती, ८.३८) ८७५. ॐ निरीहकाय नमः । (रुद्र/पार्वती, ८.३९) ८७६. ॐ निर्विशेषाय नमः । (रुद्र/पार्वती, ८.३९) ८७७. ॐ सतीविरहसुव्यग्राय नमः । (रुद्र/पार्वती, ८.३९) ८७८. ॐ सतीप्रेमविरहाकुलाय नमः । (रुद्र/पार्वती, ९.३०) ८७९. ॐ सतीविरहयुजे नमः । (रुद्र/पार्वती, १०.२) ८८०. ॐ शिवपदाम्बुजाभ्यां नमः । (रुद्र/पार्वती, १०.५) ८८१. ॐ दिगम्बराय नमः । (रुद्र/पार्वती, १०.९) ८८२. ॐ भक्तशङ्कराय नमः । (रुद्र/पार्वती, १०.१०) ८८३. ॐ कौतुकिने नमः । (रुद्र/पार्वती, १०.२०) ८८४. ॐ सूतकृत्कृतिने नमः । (रुद्र/पार्वती, १०.२०) ८८५. ॐ रसज्ञाय नमः । (रुद्र/पार्वती, १०.२०) ८८६. ॐ सतां प्रियाय नमः । (रुद्र/पार्वती, १०.२४) ८८७. ॐ सतीविरहकातराय नमः । (रुद्र/पार्वती, ११.२) ८८८. ॐ चेतोज्ञानभवाय नमः । (रुद्र/पार्वती, ११.७) ८८९. ॐ ज्योतीरूपाय नमः । (रुद्र/पार्वती, ११.७) ८९०. ॐ निरामयाय नमः । (रुद्र/पार्वती, ११.७) ८९१. ॐ जगन्मयाय नमः । (रुद्र/पार्वती, ११.७) ८९२. ॐ द्वैतहीनाय नमः । (रुद्र/पार्वती, ११.७) ८९३. ॐ निराश्रयाय नमः । (रुद्र/पार्वती, ११.७) ८९४. ॐ लोकनाथाय नमः । (रुद्र/पार्वती, ११.१२) ८९५. ॐ भुवनत्रयपालकाय नमः । (रुद्र/पार्वती, ११.१२) ८९६. ॐ योगिरूपधराय नमः । (रुद्र/पार्वती, ११.१३) ८९७. ॐ विहारिणे नमः । (रुद्र/पार्वती, ११.१३) ८९८. ॐ कैलासवासिने नमः । (रुद्र/पार्वती, ११.१४) ८९९. ॐ सर्वलोकाटनाय नमः । (रुद्र/पार्वती, ११.१४) ९००. ॐ लीलाकाराय नमः । (रुद्र/पार्वती, ११.१४) ९०१. ॐ परिपूर्णगुणाधानविकाररहिताय नमः । (रुद्र/पार्वती, ११.१५) ९०२. ॐ अनीहाय नमः । (रुद्र/पार्वती, ११.१५) ९०३. ॐ वीहाय नमः । (रुद्र/पार्वती, ११.१५) ९०४. ॐ धीराय नमः । (रुद्र/पार्वती, ११.१५) ९०५. ॐ अबहिर्भोगकाराय नमः । (रुद्र/पार्वती, ११.१६) ९०६. ॐ जनवत्सलाय नमः । (रुद्र/पार्वती, ११.१६) ९०७. ॐ त्रिगुणाधीशाय नमः । (रुद्र/पार्वती, ११.१६) ९०८. ॐ विष्णुब्रह्मादिसेव्याय नमः । (रुद्र/पार्वती, ११.१७) ९०९. ॐ विष्णुब्रह्मस्वरूपिणे नमः । (रुद्र/पार्वती, ११.१७) ९१०. ॐ विष्णुब्रह्मैकदात्रे नमः । (रुद्र/पार्वती, ११.१७) ९११. ॐ तपोरताय नमः । (रुद्र/पार्वती, ११.१८) ९१२. ॐ तपःस्थानाय नमः । (रुद्र/पार्वती, ११.१८) ९१३. ॐ सुतपःफलदायिने नमः । (रुद्र/पार्वती, ११.१८) ९१४. ॐ तपःप्रियाय नमः । (रुद्र/पार्वती, ११.१८) ९१५. ॐ ब्रह्मरूपिणे नमः । (रुद्र/पार्वती, ११.१८) ९१६. ॐ व्यवहारकराय नमः । (रुद्र/पार्वती, ११.१९) ९१७. ॐ लोकाचारकराय नमः । (रुद्र/पार्वती, ११.१९) ९१८. ॐ अवेद्यलीलाकराय नमः । (रुद्र/पार्वती, ११.२०) ९१९. ॐ साधुसुखप्रदाय नमः । (रुद्र/पार्वती, ११.२०) ९२०. ॐ भक्ताधीनस्वरूपाय नमः । (रुद्र/पार्वती, ११.२०) ९२१. ॐ भक्तवश्याय नमः । (रुद्र/पार्वती, ११.२०) ९२२. ॐ कर्मकृते नमः । (रुद्र/पार्वती, ११.२०) ९२३. ॐ दीनवत्सलाय नमः । (रुद्र/पार्वती, ११.२१) ९२४. ॐ हिमालयेन पूजिताय नमः । (रुद्र/पार्वती, ११.३३) ९२५. ॐ जगन्नाथाय नमः । (रुद्र/पार्वती, ११.३३) ९२६. ॐ त्रिजगन्नाथाय नमः । (रुद्र/पार्वती, १२.२) ९२७. ॐ त्रिगुणात् परस्मै नमः । (रुद्र/पार्वती, १२.१२) ९२८. ॐ चन्द्रकलाविभूषणाय नमः । (रुद्र/पार्वती, १२.१३) ९२९. ॐ परमासने स्थिताय नमः । (रुद्र/पार्वती, १२.१३) ९३०. ॐ जगदेकबन्धवे नमः । (रुद्र/पार्वती, १२.१४) ९३१. ॐ जगदानन्दकृते नमः । (रुद्र/पार्वती, १२.१६) ९३२. ॐ सर्वापत्विनिवर्तकाय नमः । (रुद्र/पार्वती, १२.१६) ९३३. ॐ लिङ्गरूपिणे नमः । (रुद्र/पार्वती, १३.४) ९३४. ॐ प्राणिनां सदा वन्द्याय नमः । (रुद्र/पार्वती, १३.५) ९३५. ॐ अर्चनीयाय नमः । (रुद्र/पार्वती, १३.५) ९३६. ॐ भक्तानुरञ्जनकराय नमः । (रुद्र/पार्वती, १३.२५) ९३७. ॐ नानालीलाकराय नमः । (रुद्र/पार्वती, १३.३७) ९३८. ॐ स्वलीलात्ततनवे नमः । (रुद्र/पार्वती, १८.१३) ९३९. ॐ दुःखहराय नमः । (रुद्र/पार्वती, १८.१४) ९४०. ॐ ज्वलज्ज्वालाग्निसङ्काशभालनेत्रसमन्विताय नमः । (रुद्र/पार्वती, १८.२०) ९४१. ॐ ध्यानस्थाय नमः । (रुद्र/पार्वती, १८.२०) ९४२. ॐ मदनं भस्मसात्कृतवते नमः । (रुद्र/पार्वती, १९.१७) ९४३. ॐ महोतिकारकाय नमः । (रुद्र/पार्वती, २१.४) ९४४. ॐ दीनानुग्रहकारकाय नमः । (रुद्र/पार्वती, २१.२६) ९४५. ॐ सर्वदर्शनाय नमः । (रुद्र/पार्वती, २२.५५) ९४६. ॐ सर्वभूतिप्रदाय नमः । (रुद्र/पार्वती, २२.५६) ९४७. ॐ सर्वभावानुभावनाय नमः । (रुद्र/पार्वती, २२.५६) ९४८. ॐ भक्ताभीष्टप्रदाय नमः । (रुद्र/पार्वती, २२.५६) ९४९. ॐ सर्वक्ळेशनिवारणाय नमः । (रुद्र/पार्वती, २२.५६) ९५०. ॐ मदनदाहकाय नमः । (रुद्र/पार्वती, २३.१४) ९५१. ॐ कालानलसमप्रभाय नमः । (रुद्र/पार्वती, २३.३६) ९५२. ॐ देवानां भयनाशनाय नमः । (रुद्र/पार्वती, २३.३९) ९५३. ॐ पुराणाय नमः । (रुद्र/पार्वती, २३.४१) ९५४. ॐ अधीशाय नमः । (रुद्र/पार्वती, २३.४१) ९५५. ॐ वरेण्यरूपाय नमः । (रुद्र/पार्वती, २३.४१) ९५६. ॐ पराणां परस्मै नमः । (रुद्र/पार्वती, २३.४१) ९५७. ॐ परमात्मरूपिणे नमः । (रुद्र/पार्वती, २३.४१) ९५८. ॐ कामभस्मकृते नमः । (रुद्र/पार्वती, २३.४६) ९५९. ॐ योगपट्टस्थिताय नमः । (रुद्र/पार्वती, २३.५०) ९६०. ॐ गणैः परिवारिताय नमः । (रुद्र/पार्वती, २३.५०) ९६१. ॐ परमेश्वररूपिणे नमः । (रुद्र/पार्वती, २३.५०) ९६२. ॐ तपोरूपधारिणे नमः । (रुद्र/पार्वती, २३.५०) ९६३. ॐ सुरार्थं विषं पीतवते नमः । (रुद्र/पार्वती, २४.७०) ९६४. ॐ भक्तवत्सलभावधृचे नमः । (रुद्र/पार्वती, २४.७०) ९६५. ॐ देवकष्टहारिणे नमः । (रुद्र/पार्वती, २४.७०) ९६६. ॐ गृहपतिर्भूत्वा विश्वानरमुनेर्दुःखं हृतवते नमः । (रुद्र/पार्वती, २४.७०) ९६७. ॐ निर्मायाय नमः । (रुद्र/पार्वती, २५.४) ९६८. ॐ अविज्ञातगतये नमः । (रुद्र/पार्वती, २५.४) ९६९. ॐ सूतये नमः । (रुद्र/पार्वती, २५.४) ९७०. ॐ सदोदासिने नमः । (रुद्र/पार्वती, २५.४५) ९७१. ॐ मदनारये नमः । (रुद्र/पार्वती, २५.४५) ९७२. ॐ शूलभृते नमः । (रुद्र/पार्वती, २५.४६) ९७३. ॐ भक्तहेतोर्धृताकृतये नमः । (रुद्र/पार्वती, २५.६४) ९७४. ॐ अवधूतस्वरूपाय नमः । (रुद्र/पार्वती, २५.६५) ९७५. ॐ परानन्दाय नमः । (रुद्र/पार्वती, २५.६५) ९७६. ॐ अलक्ष्यगतये नमः । (रुद्र/पार्वती, २५.६६) ९७७. ॐ विराजे नमः । (रुद्र/पार्वती, २५.६६) ९७८. ॐ जटिलरूपाय नमः । (रुद्र/पार्वती, २६.२) ९७९. ॐ विप्रदेहधारिणे नमः । (रुद्र/पार्वती, २६.३) ९८०. ॐ ब्रह्मचारिस्वरूपवते नमः । (रुद्र/पार्वती, २६.५) ९८१. ॐ वेदविदांवराय नमः । (रुद्र/पार्वती, २६.८) ९८२. ॐ अन्येषां उपकारिणे नमः । (रुद्र/पार्वती, २६.९) ९८३. ॐ सुतनवे नमः । (रुद्र/पार्वती, २६.२३) ९८४. ॐ सर्वानन्दप्रदाय नमः । (रुद्र/पार्वती, २६.२५) ९८५. ॐ भस्मदिग्धाय नमः । (रुद्र/पार्वती, २७.१२) ९८६. ॐ गजकृत्तिना संवीताय नमः । (रुद्र/पार्वती, २७.१२) ९८७. ॐ व्याघ्रचर्माम्बराय नमः । (रुद्र/पार्वती, २७.१२) ९८८. ॐ कपालधारिणे नमः । (रुद्र/पार्वती, २७.१३) ९८९. ॐ सर्वगात्रेषु सर्प्पौघैः वेष्टिताय नमः । (रुद्र/पार्वती, २७.१३) ९९०. ॐ विषदिग्धाय अभक्ष्यभक्षाय नमः । (रुद्र/पार्वती, २७.१३) ९९१. ॐ विभीषणाय नमः । (रुद्र/पार्वती, २७.१३) ९९२. ॐ अव्यक्तजन्मने नमः । (रुद्र/पार्वती, २७.`१४) ९९३. ॐ गृहभोगविवर्जिताय नमः । (रुद्र/पार्वती, २७.`१४) ९९४. ॐ दशभुजाय नमः । (रुद्र/पार्वती, २७.`१४) ९९५. ॐ सदाभूतप्रेतान्विताय नमः । (रुद्र/पार्वती, २७.`१४) ९९६. ॐ त्रिविलोचनाय नमः । (रुद्र/पार्वती, २७.२५) ९९७. ॐ स्वरागोपात्तविग्रहाय नमः । (रुद्र/पार्वती, २८.३) ९९८. ॐ वस्तुतो निर्गुणोऽपि कारणेन सगुणाय नमः । (रुद्र/पार्वती, २८.६) ९९९. ॐ सर्वासां विद्यानां अधिष्ठानाय नमः । (रुद्र/पार्वती, २८.७) १०००. ॐ सर्वेषां आदिभूताय नमः । (रुद्र/पार्वती, २८.९) १००१. ॐ शक्तीशाय नमः । (रुद्र/पार्वती, २८.९) १००२. ॐ सदा अव्ययशक्तित्रयप्रदाय नमः । (रुद्र/पार्वती, २८.९) १००३. ॐ अगुणरूपिणे नमः । (रुद्र/पार्वती, २८.२४) १००४. ॐ परमेशानाय नमः । (रुद्र/पार्वती, २८.३२) १००५. ॐ सर्वेषां भूतानां आत्मने नमः । (रुद्र/पार्वती, २९.२५) १००६. ॐ भक्तेच्छोपात्तविग्रहाय नमः । (रुद्र/पार्वती, २९.२५) १००७. ॐ सुनर्तकनटाय नमः । (रुद्र/पार्वती, ३०.२६) १००८. ॐ नृत्यगानविशारदाय नमः । (रुद्र/पार्वती, ३०.२७) १००९. ॐ सुनटरूपाय नमः । (रुद्र/पार्वती, ३०.२८) १०१०. ॐ त्रिशूलादिकचिह्नानि बिभ्रते नमः । (रुद्र/पार्वती, ३०.३२) १०११. ॐ अतिसुन्दराय नमः । (रुद्र/पार्वती, ३०.३२) १०१२. ॐ विभूतिभूषिताय नमः । (रुद्र/पार्वती, ३०.३३) १०१३. ॐ अस्थिमालासमन्विताय नमः । (रुद्र/पार्वती, ३०.३३) १०१४. ॐ रम्याय नमः । (रुद्र/पार्वती, ३०.३३) १०१५. ॐ त्रिलोचनोज्ज्वलद्वक्त्राय नमः । (रुद्र/पार्वती, ३०.३३) १०१६. ॐ नागयज्ञोपवीतकाय नमः । (रुद्र/पार्वती, ३०.३३) १०१७. ॐ दीनबन्धवे नमः । (रुद्र/पार्वती, ३०.३४) १०१८. ॐ दयासिन्धवे नमः । (रुद्र/पार्वती, ३०.३४) १०१९. ॐ सर्वथा सुमनोहराय नमः । (रुद्र/पार्वती, ३०.३४) १०२०. ॐ हृदयस्थाय नमः । (रुद्र/पार्वती, ३०.३५) १०२१. ॐ सुनर्तकाय भिक्षुकाय नमः । (रुद्र/पार्वती, ३०.३६) १०२२. ॐ सुतेजसा प्रज्वलते महाग्निमिव दुःस्पर्शाय नमः । (रुद्र/पार्वती, ३०.४२) १०२३. ॐ पार्वतीसहितं विहरते सुतेजसे नमः । (रुद्र/पार्वती, ३०.४८) १०२४. ॐ महाद्भुतरूपकाय नमः । (रुद्र/पार्वती, ३०.४९) १०२५. ॐ भक्तकार्यकराय नमः । (रुद्र/पार्वती, ३१.२७) १०२६. ॐ दीनोद्धाराय नमः । (रुद्र/पार्वती, ३१.२७) १०२७. ॐ भक्तापद्विनिमोचकाय नमः । (रुद्र/पार्वती, ३१.२७) १०२८. ॐ कृपासिन्धवे नमः । (रुद्र/पार्वती, ३१.२७) १०२९. ॐ निर्विकारवते नमः । (रुद्र/पार्वती, ३१.३१) १०३०. ॐ साधुवेषधराय नमः । (रुद्र/पार्वती, ३१.३४) १०३१. ॐ मनोयायिने नमः । (रुद्र/पार्वती, ३१.४२) १०३२. ॐ सर्वगामिने नमः । (रुद्र/पार्वती, ३१.४२) १०३३. ॐ परोपकारिणे नमः । (रुद्र/पार्वती, ३१.४२) १०३४. ॐ शुद्धात्मने नमः । (रुद्र/पार्वती, ३१.४२) १०३५. ॐ लोकनमस्कृताय नमः । (रुद्र/पार्वती, ३२.१२) १०३६. ॐ सर्वदेवेश्वराय नमः । (रुद्र/पार्वती, ३२.२१) १०३७. ॐ भक्तानन्दप्रदाय नमः । (रुद्र/पार्वती, ३२.२९) १०३८. ॐ जगतां स्वामिने पित्रे जनन्यै नमः । (रुद्र/पार्वती, ३२.४२) १०३९. ॐ अतिविनिर्लिप्तयोगिने नमः । (रुद्र/पार्वती, ३३.२५) १०४०. ॐ त्रिदशेश्वराय नमः । (रुद्र/पार्वती, ३३.३५) १०४१. ॐ तत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसाय नमः । (रुद्र/पार्वती, ३३.३५) १०४२. ॐ ज्ञानानन्दाय नमः । (रुद्र/पार्वती, ३३.३५) १०४३. ॐ ब्रह्मविष्णुहराभिधाय नमः । (रुद्र/पार्वती, ३३.३९) १०४४. ॐ धर्मवत्सलाय नमः । (रुद्र/पार्वती, ४०.५५) १०४५. ॐ स्वहेत्वात्ततनवे नमः । (रुद्र/पार्वती, ४२.१३) १०४६. ॐ वरदायकाय नमः । (रुद्र/पार्वती, ४२.१३) १०४७. ॐ कृपाकराय नमः । (रुद्र/पार्वती, ४२.१४) १०४८. ॐ प्रकृतेः पुरुषस्यापि परस्मै नमः । (रुद्र/पार्वती, ४२.१४) १०४९. ॐ सच्चित्सुखात्मकाय नमः । (रुद्र/पार्वती, ४२.१४) १०५०. ॐ शूलेश्वराय नमः । (रुद्र/पार्वती, ४२.२५) १०५१. ॐ मदापहाय नमः । (रुद्र/पार्वती, ४२.३१) १०५२. ॐ गिरिजापतये नमः । (रुद्र/पार्वती, ४३.१) १०५३. ॐ शिवापतये नमः । (रुद्र/पार्वती, ४३.११) १०५४. ॐ शिवास्वामिने नमः । (रुद्र/पार्वती, ४३.१४) १०५५. ॐ गिरिजास्वामिने नमः । (रुद्र/पार्वती, ४३.१६) १०५६. ॐ अखिलब्रह्माण्डपतये नमः । (रुद्र/पार्वती, ४३.३९) १०५७. ॐ स्वराजे नमः । (रुद्र/पार्वती, ४३.३९) १०५८. ॐ अद्भुतोतिकारकाय नमः । (रुद्र/पार्वती, ४३.४५) १०५९. ॐ मेनागर्वापहारकाय नमः । (रुद्र/पार्वती, ४३.४६) १०६०. ॐ मायानिर्लिप्ताय नमः । (रुद्र/पार्वती, ४३.४६) १०६१. ॐ अद्भुताकृतये नमः । (रुद्र/पार्वती, ४३.४९) १०६२. ॐ वृषभस्थाय नमः । (रुद्र/पार्वती, ४३.५९) १०६३. ॐ पञ्चवक्त्राय नमः । (रुद्र/पार्वती, ४३.५९) १०६४. ॐ भूतिभूषिताय नमः । (रुद्र/पार्वती, ४३.५९) १०६५. ॐ दशहस्ताय नमः । (रुद्र/पार्वती, ४३.६०) १०६६. ॐ पिनाकवरपाणिने नमः । (रुद्र/पार्वती, ४३.६०) १०६७. ॐ शूलयुक्ताय नमः । (रुद्र/पार्वती, ४३.६१) १०६८. ॐ विरूपाक्षाय नमः । (रुद्र/पार्वती, ४३.६१) १०६९. ॐ विकृताकाराय नमः । (रुद्र/पार्वती, ४३.६१) १०७०. ॐ गजचर्मवाससे नमः । (रुद्र/पार्वती, ४३.६१) १०७१. ॐ सद्भक्तवत्सलाय नमः । (रुद्र/पार्वती, ४४.३१) १०७२. ॐ उग्ररूपिणे नमः । (रुद्र/पार्वती, ४४.३१) १०७३. ॐ नानारूपाभिधाय नमः । (रुद्र/पार्वती, ४४.४२) १०७४. ॐ सर्वेषां प्रतिपालकाय नमः । (रुद्र/पार्वती, ४४.४३) १०७५. ॐ पूज्यानां पूज्याय नमः । (रुद्र/पार्वती, ४४.४३) १०७६. ॐ अनुग्रहनिग्रहकर्त्रे नमः । (रुद्र/पार्वती, ४४.४३) १०७७. ॐ विकटरूपधृचे नमः । (रुद्र/पार्वती, ४४.४५) १०७८. ॐ विकटात्मने नमः । (रुद्र/पार्वती, ४४.५०) १०७९. ॐ सर्वप्रभवे नमः । (रुद्र/पार्वती, ४४.५३) १०८०. ॐ सुरूपाय नमः । (रुद्र/पार्वती, ४४.५३) १०८१. ॐ सुखदाय नमः । (रुद्र/पार्वती, ४४.५३) १०८२. ॐ सर्वश्रुतिषु वर्णिताय नमः । (रुद्र/पार्वती, ४४.५३) १०८३. ॐ सर्वदेवप्रभवे नमः । (रुद्र/पार्वती, ४४.५४) १०८४. ॐ हरिब्रह्मादिसेविताय नमः । (रुद्र/पार्वती, ४४.५४) १०८५. ॐ सर्वेषां अधिष्ठानाय नमः । (रुद्र/पार्वती, ४४.५५) १०८६. ॐ हर्त्रे कर्त्रे प्रभवे नमः । (रुद्र/पार्वती, ४४.५५) १०८७. ॐ त्रिदेवेशाय नमः । (रुद्र/पार्वती, ४४.५५) १०८८. ॐ अविनाशिने नमः । (रुद्र/पार्वती, ४४.५५) १०८९. ॐ किङ्करीकृतसर्वदेवाय नमः । (रुद्र/पार्वती, ४४.५६) १०९०. ॐ जगतः कर्त्रे भर्त्रे हर्त्रे नमः । (रुद्र/पार्वती, ४४.७५) १०९१. ॐ अनेकरूपनाम्ने नमः । (रुद्र/पार्वती, ४४.७६) १०९२. ॐ सर्वस्वामिने नमः । (रुद्र/पार्वती, ४४.७६) १०९३. ॐ परसुखावहाय नमः । (रुद्र/पार्वती, ४४.८२) १०९४. ॐ सर्वसेव्याय नमः । (रुद्र/पार्वती, ४४.९०) १०९५. ॐ लोकानां हितकारकाय नमः । (रुद्र/पार्वती, ४४.९२) १०९६. ॐ सुन्दराय नमः । (रुद्र/पार्वती, ४५.४) १०९७. ॐ मन्मथाधिकस्वरूपाय नमः । (रुद्र/पार्वती, ४५.४) १०९८. ॐ लावण्यपरमायनाय नमः । (रुद्र/पार्वती, ४५.४) १०९९. ॐ अनुत्तमाय नमः । (रुद्र/पार्वती, ४५.७) ११००. ॐ शिवरूपिणे नमः । (रुद्र/पार्वती, ४५.७) ११०१. ॐ करुणात्मने नमः । (रुद्र/पार्वती, ४५.७) ११०२. ॐ परमानन्ददायकाय नमः । (रुद्र/पार्वती, ४५.८) ११०३. ॐ कोटिसूर्यप्रतीकाशाय नमः । (रुद्र/पार्वती, ४५.९) ११०४. ॐ सर्वावयवसुन्दराय नमः । (रुद्र/पार्वती, ४५.९) ११०५. ॐ विचित्रवसनाय नमः । (रुद्र/पार्वती, ४५.९) ११०६. ॐ सुप्रसन्नाय नमः । (रुद्र/पार्वती, ४५.१०) ११०७. ॐ सुहासाय नमः । (रुद्र/पार्वती, ४५.१०) ११०८. ॐ सुलावण्याय नमः । (रुद्र/पार्वती, ४५.१०) ११०९. ॐ मनोहराय नमः । (रुद्र/पार्वती, ४५.१०) १११०. ॐ गौराभाय नमः । (रुद्र/पार्वती, ४५.१०) ११११. ॐ द्युतिसंयुताय नमः । (रुद्र/पार्वती, ४५.१०) १११२. ॐ चन्द्ररेखाविभूषिताय नमः । (रुद्र/पार्वती, ४५.१०) १११३. ॐ विष्ण्वाद्यैः सर्वैः देवगणैः प्रीत्या सेविताय नमः । (रुद्र/पार्वती, ४५.११) १११४. ॐ सूर्येण मूर्ध्नि छत्रिताय नमः । (रुद्र/पार्वती, ४५.११) १११५. ॐ चन्द्रेण विशोभिताय नमः । (रुद्र/पार्वती, ४५.११) १११६. ॐ सर्वथा रमणीयाय नमः । (रुद्र/पार्वती, ४५.१२) १११७. ॐ विभूषणैः भूषिताय नमः । (रुद्र/पार्वती, ४५.१२) १११८. ॐ गङ्गया यमुनया च सुचामरेण वीजिताय नमः । (रुद्र/पार्वती, ४५.१३) १११९. ॐ यस्य पुरतः अष्टसिद्धयः सुनर्तनं कुर्वन्ति तस्मै नमः । (रुद्र/पार्वती, ४५.१३) ११२०. ॐ इन्दुललाटकाय नमः । (रुद्र/पार्वती, ४५.२४) ११२१. ॐ गिरिजावराय नमः । (रुद्र/पार्वती, ४५.२६) ११२२. ॐ शैलसुतावराय नमः । (रुद्र/पार्वती, ४५.३१) ११२३. ॐ सर्वपापप्रणाशकाय नमः । (रुद्र/पार्वती, ४५.३६) ११२४. ॐ चारुचम्पकवर्णाभाय नमः । (रुद्र/पार्वती, ४६.५) ११२५. ॐ एकवक्त्राय नमः । (रुद्र/पार्वती, ४६.५) ११२६. ॐ रत्नस्वर्णविभूषिताय नमः । (रुद्र/पार्वती, ४६.५) ११२७. ॐ ईषद्धास्यप्रसन्नास्याय नमः । (रुद्र/पार्वती, ४६.५) ११२८. ॐ मालतीमालया युक्ताय नमः । (रुद्र/पार्वती, ४६.६) ११२९. ॐ सद्रत्नमुकुटोज्ज्वलाय नमः । (रुद्र/पार्वती, ४६.६) ११३०. ॐ सद्कण्ठाभरणाय नमः । (रुद्र/पार्वती, ४६.६) ११३१. ॐ चारुवलयाङ्गदभूषिताय नमः । (रुद्र/पार्वती, ४६.६) ११३२. ॐ विचित्रेण वह्निशौचेन अतुलेन अतिसूक्ष्मेण अमूल्यवस्त्रयुग्मेन अतिराजिते नमः । (रुद्र/पार्वती, ४६.७) ११३३. ॐ चन्दनागरुकस्तूरीचारुकुङ्कुमभूषिताय नमः । (रुद्र/पार्वती, ४६.८) ११३४. ॐ रत्नदर्पणहस्ताय नमः । (रुद्र/पार्वती, ४६.८) ११३५. ॐ कज्जलोज्ज्वललोचनाय नमः । (रुद्र/पार्वती, ४६.८) ११३६. ॐ सर्वस्वप्रभयाछन्नाय नमः । (रुद्र/पार्वती, ४६.९) ११३७. ॐ अतीवसुमनोहराय नमः । (रुद्र/पार्वती, ४६.९) ११३८. ॐ अतीवतरुणाय नमः । (रुद्र/पार्वती, ४६.९) ११३९. ॐ भूषिताङ्गैः भूषिताय नमः । (रुद्र/पार्वती, ४६.९) ११४०. ॐ कामिनीकान्ताय नमः । (रुद्र/पार्वती, ४६.१०) ११४१. ॐ अव्यग्राय नमः । (रुद्र/पार्वती, ४६.१०) ११४२. ॐ कोटिचन्द्राननाम्बुजाय नमः । (रुद्र/पार्वती, ४६.१०) ११४३. ॐ कोटिस्मराधिकच्छवितनवे नमः । (रुद्र/पार्वती, ४६.१०) ११४४. ॐ सुदेवाय नमः । (रुद्र/पार्वती, ४६.१०) ११४५. ॐ अनिर्वाच्यसुलावण्याय नमः । (रुद्र/पार्वती, ४६.१६) ११४६. ॐ शिवासंन्यस्तलोचनाय नमः । (रुद्र/पार्वती, ४६.३३) ११४७. ॐ हर्षाद्गौरीविलोचनाय नमः । (रुद्र/पार्वती, ४६.३३) ११४८. ॐ पुळकाञ्चितसर्वाङ्गाय नमः । (रुद्र/पार्वती, ४६.३३) ११४९. ॐ काळीप्रापणलालसाय नमः । (रुद्र/पार्वती, ४७.२६) ११५०. ॐ लोकानुग्रहकारिणे नमः । (रुद्र/पार्वती, ४७.२७) ११५१. ॐ सकलैः सुरेशैः सुसेव्यमानाय नमः । (रुद्र/पार्वती, ४७.३५) ११५२. ॐ हर्षितैः कुसुमैः विकीर्यमाणाय नमः । (रुद्र/पार्वती, ४७.३५) ११५३. ॐ बह्वीभि स्तुतिभिः स्तूयमानाय सम्पूजिताय नमः । (रुद्र/पार्वती, ४७.३६) ११५४. ॐ परस्परं अर्चयद्भ्यां पार्वतीपरमेश्वराभ्यां नमः । (रुद्र/पार्वती, ४७.५३) ११५५. ॐ त्रैलोक्यलक्ष्म्या संवीताभ्यां पार्वतीपरमेश्वराभ्यां नमः । (रुद्र/पार्वती, ४७.५४) ११५६. ॐ परस्परं नीरिक्षद्भ्यां पार्वतीपरमेश्वराभ्यां नमः । (रुद्र/पार्वती, ४७.५४) ११५७. ॐ लक्ष्म्यादिभिः स्त्रीभिः विशेषतः नीराजिताभ्यां नमः । (रुद्र/पार्वती, ४७.५४) ११५८. ॐ अगोत्रकुलनाम्ने नमः । (रुद्र/पार्वती, ४८.१९) ११५९. ॐ बहुनामभृते नमः । (रुद्र/पार्वती, ४८.१९) ११६०. ॐ गोत्रहीनाय नमः । (रुद्र/पार्वती, ४८.२०) ११६१. ॐ सुगोत्रिणे नमः । (रुद्र/पार्वती, ४८.२०) ११६२. ॐ कुलहीनाय नमः । (रुद्र/पार्वती, ४८.२०) ११६३. ॐ कुलीनाय नमः । (रुद्र/पार्वती, ४८.२०) ११६४. ॐ लीलारूपधारिणे नमः । (रुद्र/पार्वती, ४८.२७) ११६५. ॐ नादमयाय नमः । (रुद्र/पार्वती, ४८.२८) ११६६. ॐ शिवमयाय नादाय नमः । (रुद्र/पार्वती, ४८.२८) ११६७. ॐ परात्परतराय नमः । (रुद्र/पार्वती, ४८.३४) ११६८. ॐ निजबोधरूपाय नमः । (रुद्र/पार्वती, ४८.३४) ११६९. ॐ स्वतन्त्रगतिकृते नमः । (रुद्र/पार्वती, ४८.३४) ११७०. ॐ परभावगम्याय नमः । (रुद्र/पार्वती, ४८.३४) ११७१. ॐ गिरिजाकरपङ्कजग्राहकाय नमः । (रुद्र/पार्वती, ४८.४१) ११७२. ॐ जगद्व्यापिने नमः । (रुद्र/पार्वती, ४९.१२) ११७३. ॐ जगदीशाय नमः । (रुद्र/पार्वती, ४९.१२) ११७४. ॐ सर्वेषां भावानामात्मने हेतवे नमः । (रुद्र/पार्वती, ४९.१३) ११७५. ॐ विशोकाय नमः । (रुद्र/पार्वती, ४९.१६) ११७६. ॐ आनन्दमात्राय नमः । (रुद्र/पार्वती, ४९.१६) ११७७. ॐ अनात्मकाय नमः । (रुद्र/पार्वती, ४९.१६) ११७८. ॐ विश्वस्य उदयस्थितिसंयमनाय नमः । (रुद्र/पार्वती, ४९.१७) ११७९. ॐ आत्मेशाय नमः । (रुद्र/पार्वती, ४९.१७) ११८०. ॐ अनपेक्षाय नमः । (रुद्र/पार्वती, ४९.१७) ११८१. ॐ सते असते नमः । (रुद्र/पार्वती, ४९.१७) ११८२. ॐ द्वयाय नमः । (रुद्र/पार्वती, ४९.१७) ११८३. ॐ अद्वयाय नमः । (रुद्र/पार्वती, ४९.१७) ११८४. ॐ दृढभक्तजनानन्दप्रदाय नमः । (रुद्र/पार्वती, ४९.२०) ११८५. ॐ आदये अनादये नमः । (रुद्र/पार्वती, ४९.२१) ११८६. ॐ कालाग्निरुद्राय नमः । (रुद्र/पार्वती, ४९.२३) ११८७. ॐ विश्वमूर्तये नमः । (रुद्र/पार्वती, ४९.२४) ११८८. ॐ मनसा वाचा चागोचराय नमः । (रुद्र/पार्वती, ४९.२८) ११८९. ॐ पञ्चाशत्कोटिमूर्तये नमः । (रुद्र/पार्वती, ४९.२८) ११९०. ॐ पञ्चास्याय नमः । (रुद्र/पार्वती, ४९.२८) ११९१. ॐ त्र्यधिपाय नमः । (रुद्र/पार्वती, ४९.२८) ११९२. ॐ वरिष्ठाय नमः । (रुद्र/पार्वती, ४९.२८) ११९३. ॐ विद्यातत्त्वाय नमः । (रुद्र/पार्वती, ४९.२८) ११९४. ॐ विद्युज्ज्वालाय नमः । (रुद्र/पार्वती, ४९.३०) ११९५. ॐ अग्निवर्णाय नमः । (रुद्र/पार्वती, ४९.३०) ११९६. ॐ विद्युत्कोटिप्रतीकाशाय नमः । (रुद्र/पार्वती, ४९.३१) ११९७. ॐ अष्टकोणाय नमः । (रुद्र/पार्वती, ४९.३१) ११९८. ॐ सुशोभनरूपाय नमः । (रुद्र/पार्वती, ४९.३१) ११९९. ॐ दुष्टगर्वापहारकाय नमः । (रुद्र/पार्वती, ४९.४२) १२००. ॐ अद्भुतलीलाकाराय नमः । (रुद्र/पार्वती, ५०.६) १२०१. ॐ महासुरूपवेषाय नमः । (रुद्र/पार्वती, ५०.१९) १२०२. ॐ सर्वलावण्यसंयुताय नमः । (रुद्र/पार्वती, ५०.१९) १२०३. ॐ नवीनयौवनस्थाय नमः । (रुद्र/पार्वती, ५०.१९) १२०४. ॐ कामिनीचित्तमोहनाय नमः । (रुद्र/पार्वती, ५०.१९) १२०५. ॐ सकटाक्षाय नमः । (रुद्र/पार्वती, ५०.२०) १२०६. ॐ सुसुन्दराय नमः । (रुद्र/पार्वती, ५०.२०) १२०७. ॐ सुसूक्ष्मवाससे नमः । (रुद्र/पार्वती, ५०.२०) १२०८. ॐ नानारत्नविभूषिताय नमः । (रुद्र/पार्वती, ५०.२०) १२०९. ॐ योगीन्द्राणां गुरोर्गुरवे नमः । (रुद्र/पार्वती, ५०.४२) १२१०. ॐ भार्यया सह मिष्टान्नं भुक्त्वा आचम्य सकर्पूरताम्बूलं भुक्तवते नमः । (रुद्र/पार्वती, ५०.४५) १२११. ॐ हृष्टमानसाय नमः । (रुद्र/पार्वती, ५०.४५) १२१२. ॐ दीनकृपाकराय नमः । (रुद्र/पार्वती, ५१.७) १२१३. ॐ सर्वं कर्तुं समर्थाय नमः । (रुद्र/पार्वती, ५१.९) १२१४. ॐ रत्याः प्राणनाथप्रदाय नमः । (रुद्र/पार्वती, ५१.१६) १२१५. ॐ करुणार्द्रधिये नमः । (रुद्र/पार्वती, ५१.१७) १२१६. ॐ भवाचारिणे नमः । (रुद्र/पार्वती, ५१.३२) १२१७. ॐ अखिलाधाराय नमः । (रुद्र/पार्वती, ५१.३६) १२१८. ॐ काळीपतये नमः । (रुद्र/पार्वती, ५१.३७) १२१९. ॐ आनन्दप्रवर्धकाय नमः । (रुद्र/पार्वती, ५१.३७) १२२०. ॐ मायापतये नमः । (रुद्र/पार्वती, ५१.३७) १२२१. ॐ निष्कामाय नमः । (रुद्र/पार्वती, ५१.३८) १२२२. ॐ कारणातीताय नमः । (रुद्र/पार्वती, ५१.३८) १२२३. ॐ धृतरूपाय नमः । (रुद्र/पार्वती, ५१.३८) १२२४. ॐ स्वभक्तसत्कामप्रदेशाय नमः । (रुद्र/पार्वती, ५१.३९) १२२५. ॐ मायागुणाकृतये नमः । (रुद्र/पार्वती, ५१.३९) १२२६. ॐ सानन्दसद्रूपाय नमः । (रुद्र/पार्वती, ५१.३९) १२२७. ॐ अविकाराय नमः । (रुद्र/पार्वती, ५१.४०) १२२८. ॐ मायेशाय नमः । (रुद्र/पार्वती, ५१.४०) १२२९. ॐ वाङ्ग्मनोऽतीतविग्रहाय नमः । (रुद्र/पार्वती, ५१.४०) १२३०. ॐ गिरिजानायकाय नमः । (रुद्र/पार्वती, ५१.४१) १२३१. ॐ लीलात्ततनवे नमः । (रुद्र/पार्वती, ५१.४२) १२३२. ॐ योगीशाय नमः । (रुद्र/पार्वती, ५२.३१) १२३३. ॐ आशुतोषाय नमः । (रुद्र/पार्वती, ५३.३०) १२३४. ॐ वन्दनतुष्टमानसाय नमः । (रुद्र/कुमार, १.१) १२३५. ॐ अतिप्रेमप्रियाय नमः । (रुद्र/कुमार, १.१) १२३६. ॐ प्रेमदाय नमः । (रुद्र/कुमार, १.१) १२३७. ॐ पूर्णकराय नमः । (रुद्र/कुमार, १.१) १२३८. ॐ प्रपूर्णनिखिलैश्वर्यैकवासाय नमः । (रुद्र/कुमार, १.१) १२३९. ॐ सत्यमयाय नमः । (रुद्र/कुमार, १.१) १२४०. ॐ त्रिसत्यविभवाय नमः । (रुद्र/कुमार, १.१) १२४१. ॐ सत्यप्रियाय नमः । (रुद्र/कुमार, १.१) १२४२. ॐ सत्यदाय नमः । (रुद्र/कुमार, १.१) १२४३. ॐ विष्णुब्रह्मनुताय नमः । (रुद्र/कुमार, १.१) १२४४. ॐ स्वकीयकृपयोपात्तविग्रहाय नमः । (रुद्र/कुमार, १.१) १२४५. ॐ आत्मारामाय नमः । (रुद्र/कुमार, १.३) १२४६. ॐ स्वात्मारामाय नमः । (रुद्र/कुमार, १.१९) १२४७. ॐ देवेश्वराय नमः । (रुद्र/कुमार, १.२०) १२४८. ॐ योगज्ञानविशारदाय नमः । (रुद्र/कुमार, २.१) १२४९. ॐ गिरिजेशाय नमः । (रुद्र/कुमार, २.२९) १२५०. ॐ देवदुःखनिवारणसमर्थाय नमः । (रुद्र/कुमार, २.३४) १२५१. ॐ भक्तशङ्कराय नमः । (रुद्र/कुमार, २.४९) १२५२. ॐ देवदेवेश्वराय नमः । (रुद्र/कुमार, ४.३) १२५३. ॐ लोकपाय नमः । (रुद्र/कुमार, ४.२४) १२५४. ॐ पुरसूदनाय नमः । (रुद्र/कुमार, ४.३३) १२५५. ॐ सर्वशङ्कराय नमः । (रुद्र/कुमार, ४.४७) १२५६. ॐ भवानीपतये नमः । (रुद्र/कुमार, ५.३२) १२५७. ॐ कृपालवे नमः । (रुद्र/कुमार, ५.३६) १२५८. ॐ लीलाकृतये नमः । (रुद्र/कुमार, ५.३६) १२५९. ॐ गिरिजासमेताय नमः । (रुद्र/कुमार, ५.३७) १२६०. ॐ भुवनैककर्त्रे नमः । (रुद्र/कुमार, ५.३७) १२६१. ॐ प्रतापवते नमः । (रुद्र/कुमार, ५.५४) १२६२. ॐ शूलधृचे नमः । (रुद्र/कुमार, ८.२७) १२६३. ॐ महाकौतुकदर्शकाय नमः । (रुद्र/कुमार, ८.३७) १२६४. ॐ देवानामभयङ्कराय नमः । (रुद्र/कुमार, ८.४५) १२६५. ॐ प्रतिज्ञेश्वराय नमः । (रुद्र/कुमार, ११.१४) १२६६. ॐ कपालेश्वराय नमः । (रुद्र/कुमार, ११.१४) १२६७. ॐ कुमारेश्वराय नमः । (रुद्र/कुमार, ११.१४) १२६८. ॐ स्तम्भेश्वराभिधाय नमः । (रुद्र/कुमार, ११.१५) १२६९. ॐ सर्वकामप्रदाय नमः । (रुद्र/कुमार, ११.१७) १२७०. ॐ भक्तिकारिणां मुक्तिदाय नमः । (रुद्र/कुमार, ११.१७) १२७१. ॐ भक्तानामभयप्रदाय नमः । (रुद्र/कुमार, १२.२९) १२७२. ॐ गङ्गासलिलधराय नमः । (रुद्र/कुमार, १२.३२) १२७३. ॐ आधाराय नमः । (रुद्र/कुमार, १२.३२) १२७४. ॐ त्रिदशेशाय नमः । (रुद्र/कुमार, १२.३२) १२७५. ॐ वृषाङ्काय नमः । (रुद्र/कुमार, १२.३३) १२७६. ॐ गणानां पतये नमः । (रुद्र/कुमार, १२.३३) १२७७. ॐ जगतां भर्त्रे कर्त्रे संहर्त्रे नमः । (रुद्र/कुमार, १२.३४) १२७८. ॐ सर्वेषां नाथाय नमः । (रुद्र/कुमार, १२.३४) १२७९. ॐ त्रिगुणेशाय नमः । (रुद्र/कुमार, १२.३४) १२८०. ॐ शाश्वताय नमः । (रुद्र/कुमार, १२.३४) १२८१. ॐ विसङ्गाय नमः । (रुद्र/कुमार, १२.३५) १२८२. ॐ निष्प्रपञ्चाय नमः । (रुद्र/कुमार, १२.३५) १२८३. ॐ परमाय नमः । (रुद्र/कुमार, १२.३५) १२८४. ॐ दण्डहस्ताय नमः । (रुद्र/कुमार, १२.३६) १२८५. ॐ कालाय नमः । (रुद्र/कुमार, १२.३६) १२८६. ॐ पाशहस्ताय नमः । (रुद्र/कुमार, १२.३६) १२८७. ॐ वेदमन्त्रप्रधानाय नमः । (रुद्र/कुमार, १२.३६) १२८८. ॐ शतजिह्वाय नमः । (रुद्र/कुमार, १२.३६) १२८९. ॐ स्वाहाकाराय नमः । (रुद्र/कुमार, १२.३९) १२९०. ॐ सरूपाय नमः । (रुद्र/कुमार, १२.३९) १२९१. ॐ चिताभस्माङ्गधारिणे नमः । (रुद्र/कुमार, १२.४०) १२९२. ॐ नीलशिखण्डाय नमः । (रुद्र/कुमार, १२.४०) १२९३. ॐ सर्वप्रणतदेहाय नमः । (रुद्र/कुमार, १२.४१) १२९४. ॐ संयतप्रणताय नमः । (रुद्र/कुमार, १२.४१) १२९५. ॐ सर्वार्चितपदाय नमः । (रुद्र/कुमार, १२.४१) १२९६. ॐ सर्वदेवानां ब्रह्मणे नमः । (रुद्र/कुमार, १२.४२) १२९७. ॐ रुद्राणां नीललोहिताय नमः । (रुद्र/कुमार, १२.४२) १२९८. ॐ सर्वभूतानां आत्मने नमः । (रुद्र/कुमार, १२.४२) १२९९. ॐ भगवतः सर्वविभूतिभ्यो नमः । (रुद्र/कुमार, १२.४२) १३००. ॐ शुभाशुभनिरीक्षकाय नमः । (रुद्र/कुमार, १२.४५) १३०१. ॐ दयापराय नमः । (रुद्र/कुमार, १२.४८) १३०२. ॐ सतां त्रात्रे नमः । (रुद्र/कुमार, १२.५०) १३०३. ॐ देवानां कृपानिधये नमः । (रुद्र/कुमार, १२.५०) १३०४. ॐ दुष्टहन्त्रे नमः । (रुद्र/कुमार, १२.५१) १३०५. ॐ त्रिलोकेशाय नमः । (रुद्र/कुमार, १२.५१) १३०६. ॐ सर्वेषां कर्त्रे भर्त्रे हन्त्रे नमः । (रुद्र/कुमार, १२.५१) १३०७. ॐ सर्वाधिपाय नमः । (रुद्र/कुमार, १३.७) १३०८. ॐ शिवेशाय नमः । (रुद्र/कुमार, १३.३२) १३०९. ॐ भवाचाररताय नमः । (रुद्र/कुमार, १३.३९) १३१०. ॐ बह्वद्भुतसुलीलकाय नमः । (रुद्र/कुमार, १३.३९) १३११. ॐ त्रिशूलकराय नमः । (रुद्र/कुमार, १४.२४) १३१२. ॐ उग्रधिये नमः । (रुद्र/कुमार, १४.२४) १३१३. ॐ सृष्टेः कर्त्रे सदा भर्त्रे संहर्त्रे नमः । (रुद्र/कुमार, १५.२३) १३१४. ॐ स्वतः निर्गुणोऽपि लीलया रजःसत्वतमोरूपाय नमः । (रुद्र/कुमार, १५.२४) १३१५. ॐ गिरिजानाथाय नमः । (रुद्र/कुमार, १५.२६) १३१६. ॐ गणदेवगर्वापहारकाय नमः । (रुद्र/कुमार, १५.६९) १३१७. ॐ सर्वगर्वप्रहारिणे नमः । (रुद्र/कुमार, १५.७०) १३१८. ॐ ब्रह्मपदप्रदाय नमः । (रुद्र/कुमार, १५.७२) १३१९. ॐ महादेव्यायुधाय नमः । (रुद्र/कुमार, १६.४) १३२०. ॐ शूलहस्ताय नमः । (रुद्र/कुमार, १६.१८) १३२१. ॐ गुणवर्जिताय नमः । (रुद्र/कुमार, १७.५३) १३२२. ॐ धर्मरूपाय नमः । (रुद्र/कुमार, १९.३२) १३२३. ॐ मल्लिकार्जुनाभिधज्योतिर्लिङ्गाय नमः । (रुद्र/कुमार, २०.३२) १३२४. ॐ विश्वहृदे नमः । (रुद्र/युद्ध, १.६) १३२५. ॐ खण्डपरशवे नमः । (रुद्र/युद्ध, १.३८) १३२६. ॐ धर्माधर्मपरमाय नमः । (रुद्र/युद्ध, १.३८) १३२७. ॐ व्यक्तरूपिणे नमः । (रुद्र/युद्ध, १.३८) १३२८. ॐ हिरण्यगर्भाय नमः । (रुद्र/युद्ध, २.१३) १३२९. ॐ सर्वसृष्टिविधायिने नमः । (रुद्र/युद्ध, २.१३) १३३०. ॐ स्थितिकृते नमः । (रुद्र/युद्ध, २.१३) १३३१. ॐ विष्णवे नमः । (रुद्र/युद्ध, २.१३) १३३२. ॐ प्रभविष्णवे नमः । (रुद्र/युद्ध, २.१३) १३३३. ॐ हरस्वरूपाय नमः । (रुद्र/युद्ध, २.१४) १३३४. ॐ भूतसंहारकारिणे नमः । (रुद्र/युद्ध, २.१४) १३३५. ॐ अवस्थारहिताय नमः । (रुद्र/युद्ध, २.१५) १३३६. ॐ वर्चसे नमः । (रुद्र/युद्ध, २.१५) १३३७. ॐ महाभूतात्मभूताय नमः । (रुद्र/युद्ध, २.१५) १३३८. ॐ निर्लिप्ताय नमः । (रुद्र/युद्ध, २.१५) १३३९. ॐ भूतपतये नमः । (रुद्र/युद्ध, २.१६) १३४०. ॐ महाभारसहिष्णवे नमः । (रुद्र/युद्ध, २.१६) १३४१. ॐ तृष्णाहराय नमः । (रुद्र/युद्ध, २.१६) १३४२. ॐ निर्वैराकृतये नमः । (रुद्र/युद्ध, २.१६) १३४३. ॐ भूरितेजसे नमः । (रुद्र/युद्ध, २.१६) १३४४. ॐ महादैत्यमहारण्यनाशिने दाववह्नये नमः । (रुद्र/युद्ध, २.१७) १३४५. ॐ दैत्यद्रुमकुठाराय नमः । (रुद्र/युद्ध, २.१७) १३४६. ॐ महादनुजनाशाय नमः । (रुद्र/युद्ध, २.१८) १३४७. ॐ सर्वास्त्रधारकाय नमः । (रुद्र/युद्ध, २.१८) १३४८. ॐ पार्वतीनाथाय नमः । (रुद्र/युद्ध, २.१९) १३४९. ॐ रुद्ररूपिणे नमः । (रुद्र/युद्ध, २.१९) १३५०. ॐ मार्गातीताय नमः । (रुद्र/युद्ध, २.२१) १३५१. ॐ गुणस्वरूपाय नमः । (रुद्र/युद्ध, २.२१) १३५२. ॐ गुणिने नमः । (रुद्र/युद्ध, २.२१) १३५३. ॐ त्रिलोकीनन्दनाय नमः । (रुद्र/युद्ध, २.२१) १३५४. ॐ प्रद्युम्नाय नमः । (रुद्र/युद्ध, २.२१) १३५५. ॐ अनिरुद्धाय नमः । (रुद्र/युद्ध, २.२१) १३५६. ॐ वासुदेवाय नमः । (रुद्र/युद्ध, २.२१) १३५७. ॐ सङ्कर्षणाय नमः । (रुद्र/युद्ध, २.२२) १३५८. ॐ कंसनाशिने नमः । (रुद्र/युद्ध, २.२२) १३५९. ॐ चाणूरमर्दिने नमः । (रुद्र/युद्ध, २.२२) १३६०. ॐ दामोदराय नमः । (रुद्र/युद्ध, २.२२) १३६१. ॐ विषादिने नमः । (रुद्र/युद्ध, २.२२) १३६२. ॐ हृषीकेशाय नमः । (रुद्र/युद्ध, २.२३) १३६३. ॐ अधोक्षजाय नमः । (रुद्र/युद्ध, २.२३) १३६४. ॐ गजारातये नमः । (रुद्र/युद्ध, २.२३) १३६५. ॐ कामारये नमः । (रुद्र/युद्ध, २.२३) १३६६. ॐ विषभक्षणाय नमः । (रुद्र/युद्ध, २.२३) १३६७. ॐ नारायणाय नमः । (रुद्र/युद्ध, २.२४) १३६८. ॐ नारायणपराय नमः । (रुद्र/युद्ध, २.२४) १३६९. ॐ नारायणस्वरूपाय नमः । (रुद्र/युद्ध, २.२४) १३७०. ॐ नारायणतनूद्भवाय नमः । (रुद्र/युद्ध, २.२४) १३७१. ॐ महानरकहारिणे नमः । (रुद्र/युद्ध, २.२५) १३७२. ॐ पापापहारिणे नमः । (रुद्र/युद्ध, २.२५) १३७३. ॐ वृषभवाहनाय नमः । (रुद्र/युद्ध, २.२५) १३७४. ॐ क्षणादिकालरूपाय नमः । (रुद्र/युद्ध, २.२६) १३७५. ॐ स्वभक्तबलदायिने नमः । (रुद्र/युद्ध, २.२६) १३७६. ॐ नानारूपाय नमः । (रुद्र/युद्ध, २.२६) १३७७. ॐ दैत्यचक्रविमर्दिने नमः । (रुद्र/युद्ध, २.२६) १३७८. ॐ ब्रह्मण्यदेवाय नमः । (रुद्र/युद्ध, २.२७) १३७९. ॐ गोब्राह्मणहिताय नमः । (रुद्र/युद्ध, २.२७) १३८०. ॐ सहस्रमूर्तये नमः । (रुद्र/युद्ध, २.२७) १३८१. ॐ सहस्रावयवाय नमः । (रुद्र/युद्ध, २.२७) १३८२. ॐ सत्वाय नमः । (रुद्र/युद्ध, २.२८) १३८३. ॐ सत्वात्मने नमः । (रुद्र/युद्ध, २.२८) १३८४. ॐ वेदवेद्यस्वरूपाय नमः । (रुद्र/युद्ध, २.२८) १३८५. ॐ वेदप्रियाय नमः । (रुद्र/युद्ध, २.२८) १३८६. ॐ वेदस्वरूपाय नमः । (रुद्र/युद्ध, २.२९) १३८७. ॐ वेदवक्त्रे नमः । (रुद्र/युद्ध, २.२९) १३८८. ॐ सदाचाराध्वगम्याय नमः । (रुद्र/युद्ध, २.२९) १३८९. ॐ सदाचाराध्वगामिने नमः । (रुद्र/युद्ध, २.२९) १३९०. ॐ विष्टरश्रवसे नमः । (रुद्र/युद्ध, २.३०) १३९१. ॐ सत्यगम्याय नमः । (रुद्र/युद्ध, २.३०) १३९२. ॐ मायिने नमः । (रुद्र/युद्ध, २.३१) १३९३. ॐ ब्रह्मगाय नमः । (रुद्र/युद्ध, २.३१) १३९४. ॐ ब्रह्मजाय नमः । (रुद्र/युद्ध, २.३१) १३९५. ॐ तपसां फलदायिने नमः । (रुद्र/युद्ध, २.३२) १३९६. ॐ स्तुत्याय नमः । (रुद्र/युद्ध, २.३२) १३९७. ॐ स्तुतये नमः । (रुद्र/युद्ध, २.३२) १३९८. ॐ स्तुतिसम्प्रीतचेतसे नमः । (रुद्र/युद्ध, २.३२) १३९९. ॐ श्रुत्याचारप्रसन्नाय नमः । (रुद्र/युद्ध, २.३३) १४००. ॐ श्रुत्याचारप्रियाय नमः । (रुद्र/युद्ध, २.३३) १४०१. ॐ चतुर्विधस्वरूपाय नमः । (रुद्र/युद्ध, २.३३) १४०२. ॐ जलस्थलजरूपिणे नमः । (रुद्र/युद्ध, २.३३) १४०३. ॐ सर्वदेवश्रेष्ठविभूतिरूपिणे नमः । (रुद्र/युद्ध, २.३४) १४०४. ॐ व्योमव्याप्तिमते नमः । (रुद्र/युद्ध, २.४३) १४०५. ॐ दक्षिणामूर्तये नमः । (रुद्र/युद्ध, ६.७) १४०६. ॐ आर्तिहारिणे नमः । (रुद्र/युद्ध, ६.१०) १४०७. ॐ सर्वापद्विनिवारकाय नमः । (रुद्र/युद्ध, ६.११) १४०८. ॐ देवारिसूदनाय नमः । (रुद्र/युद्ध, ६.११) १४०९. ॐ देवबन्धवे नमः । (रुद्र/युद्ध, ६.११) १४१०. ॐ अक्षयानन्दाय नमः । (रुद्र/युद्ध, ६.१२) १४११. ॐ प्रकृतेः पुरुषस्य स्रष्ट्रे नमः । (रुद्र/युद्ध, ६.१२) १४१२. ॐ जगतां भर्त्रे कर्त्रे हर्त्रे नमः । (रुद्र/युद्ध, ६.१३) १४१३. ॐ ब्रह्मविष्णुहरात्मने नमः । (रुद्र/युद्ध, ६.१३) १४१४. ॐ रजःसत्वतमोगुणस्वरूपाय नमः । (रुद्र/युद्ध, ६.१३) १४१५. ॐ अस्मिन् जगति तारकाय नमः । (रुद्र/युद्ध, ६.१४) १४१६. ॐ सर्वेषामधिपाय नमः । (रुद्र/युद्ध, ६.१४) १४१७. ॐ योगिभिर्योगवित्तमैः मुक्त्यर्थं याच्याय नमः । (रुद्र/युद्ध, ६.१५) १४१८. ॐ योगिनां हृद्पुण्डरीकविवरे संस्थिताय नमः । (रुद्र/युद्ध, ६.१५) १४१९. ॐ त्रिलोकाधिपतये नमः । (रुद्र/युद्ध, ६.१७) १४२०. ॐ दृष्टाय श्रुताय स्तुताय ज्ञायमानाय सर्वस्मै नमः । (रुद्र/युद्ध, ६.१८) १४२१. ॐ जगत्गुरवे नमः । (रुद्र/युद्ध, ६.१८) १४२२. ॐ अणोरल्पतराय नमः । (रुद्र/युद्ध, ६.१८) १४२३. ॐ महतः महत्तराय नमः । (रुद्र/युद्ध, ६.१८) १४२४. ॐ सर्वतः पाणिपादाय नमः । (रुद्र/युद्ध, ६.१९) १४२५. ॐ सर्वतोऽक्षिशिरोमुखाय नमः । (रुद्र/युद्ध, ६.१९) १४२६. ॐ सर्वतः श्रवणघ्राणाय नमः । (रुद्र/युद्ध, ६.१९) १४२७. ॐ सर्वतः व्यापिने अनावृताय नमः । (रुद्र/युद्ध, ६.२०) १४२८. ॐ भवाध्यक्षाय नमः । (रुद्र/युद्ध, ६.२१) १४२९. ॐ कोटिभास्करसङ्काशाय नमः । (रुद्र/युद्ध, ६.२१) १४३०. ॐ विश्वदेवाय नमः । (रुद्र/युद्ध, ६.२२) १४३१. ॐ षट्त्रिंशत्काय नमः । (रुद्र/युद्ध, ६.२२) १४३२. ॐ सर्वेषां प्रवर्तकाय नमः । (रुद्र/युद्ध, ६.२२) १४३३. ॐ प्रकृतेः प्रवर्तकाय नमः । (रुद्र/युद्ध, ६.२३) १४३४. ॐ सर्वस्य प्रपितामहाय नमः । (रुद्र/युद्ध, ६.२३) १४३५. ॐ सर्वविग्रहाय नमः । (रुद्र/युद्ध, ६.२३) १४३६. ॐ सर्वावासाय नमः । (रुद्र/युद्ध, ६.२४) १४३७. ॐ श्रुतिभ्यो श्रुतिसारज्ञाय नमः । (रुद्र/युद्ध, ६.२४) १४३८. ॐ श्रुतिसारविदे नमः । (रुद्र/युद्ध, ६.२४) १४३९. ॐ अदृश्यभस्माभिरनेकभूताय नमः । (रुद्र/युद्ध, ६.२५) १४४०. ॐ देवासुरभूसुरस्थावरजङ्गमरूपाय अन्यरूपाय च नमः । (रुद्र/युद्ध, ६.२५) १४४१. ॐ सदा देवानां कार्यकर्त्रे नमः । (रुद्र/युद्ध, ६.२८) १४४२. ॐ देवानां शरणप्रदाय नमः । (रुद्र/युद्ध, ६.२८) १४४३. ॐ सदा देवर्षिरक्षकाय नमः । (रुद्र/युद्ध, ६.४०) १४४४. ॐ देवराजसंराजे नमः । (रुद्र/युद्ध, ६.५०) १४४५. ॐ सर्वगणाध्यक्षाय नमः । (रुद्र/युद्ध, ७.२४) १४४६. ॐ ॐ नमःशिवाय शिवाय नमः ॐ (रुद्र/युद्ध, ७.२६) १४४७. ॐ सर्वदेवमयाय नमः । (रुद्र/युद्ध, ९.३) १४४८. ॐ विष्णुना ब्रह्मणा देवगन्धर्वपन्नगैः ऋषिभिश्च स्तूयमानाय नमः । (रुद्र/युद्ध, ९.४) १४४९. ॐ पशुपाशविमोचकाय नमः । (रुद्र/युद्ध, ९.२३) १४५०. ॐ अद्भुतोतये नमः । (रुद्र/युद्ध, ९.४२) १४५१. ॐ अन्धकनिषूदनाय नमः । (रुद्र/युद्ध, १०.७) १४५२. ॐ सर्वोपास्याय नमः । (रुद्र/युद्ध, १०.१०) १४५३. ॐ पञ्चदेवात्मकाय नमः । (रुद्र/युद्ध, १०.१२) १४५४. ॐ पञ्चदेवोपास्याय नमः । (रुद्र/युद्ध, १०.१२) १४५५. ॐ परस्मै प्रभवे नमः । (रुद्र/युद्ध, १०.१२) १४५६. ॐ वरदात्रे नमः । (रुद्र/युद्ध, १०.१३) १४५७. ॐ वरलीलाविशारदाय नमः । (रुद्र/युद्ध, १०.२१) १४५८. ॐ महाभयङ्कराय नमः । (रुद्र/युद्ध, ११.७) १४५९. ॐ रौद्राय नमः । (रुद्र/युद्ध, ११.७) १४६०. ॐ दिशोदशः प्रज्वलते नमः । (रुद्र/युद्ध, ११.७) १४६१. ॐ प्रळयानलसन्निभाय नमः । (रुद्र/युद्ध, ११.७) १४६२. ॐ गिरिजासमेताय नमः । (रुद्र/युद्ध, ११.११) १४६३. ॐ त्रिपुरारये नमः । (रुद्र/युद्ध, ११.११) १४६४. ॐ सर्वदेवहितप्रदाय नमः । (रुद्र/युद्ध, ११.१२) १४६५. ॐ जगतां नाथाय नमः । (रुद्र/युद्ध, ११.१३) १४६६. ॐ आनन्ददायकाय नमः । (रुद्र/युद्ध, ११.१३) १४६७. ॐ आकारपरतारकाय नमः । (रुद्र/युद्ध, ११.१४) १४६८. ॐ सर्वदेवेशाय नमः । (रुद्र/युद्ध, ११.१४) १४६९. ॐ त्रिपुरघ्नाय नमः । (रुद्र/युद्ध, ११.१४) १४७०. ॐ नानावाच्याय नमः । (रुद्र/युद्ध, ११.१५) १४७१. ॐ प्रणतप्रियाय नमः । (रुद्र/युद्ध, ११.१५) १४७२. ॐ नित्यतृप्ताय नमः । (रुद्र/युद्ध, ११.१६) १४७३. ॐ दिव्याय नमः । (रुद्र/युद्ध, ११.१६) १४७४. ॐ स्वर्गेशाय नमः । (रुद्र/युद्ध, ११.१७) १४७५. ॐ भक्तानन्दप्रदायिने नमः । (रुद्र/युद्ध, ११.१९) १४७६. ॐ नतप्रियाय नमः । (रुद्र/युद्ध, ११.२७) १४७७. ॐ प्रकृतिपुरुषरूपाय नमः । (रुद्र/युद्ध, ११.२८) १४७८. ॐ भक्तिप्रियाय नमः । (रुद्र/युद्ध, ११.२९) १४७९. ॐ जगतां पतये नमः । (रुद्र/युद्ध, ११.३०) १४८०. ॐ देवदुःखहराय नमः । (रुद्र/युद्ध, ११.४१) १४८१. ॐ सर्वदेवप्रियाय नमः । (रुद्र/युद्ध, ११.४१) १४८२. ॐ कल्पवृक्षस्वरूपाय नमः । (रुद्र/युद्ध, १२.४) १४८३. ॐ सर्वपक्षविवर्जिताय नमः । (रुद्र/युद्ध, १२.४) १४८४. ॐ पूतात्मने नमः । (रुद्र/युद्ध, १२.५) १४८५. ॐ पावनाय नमः । (रुद्र/युद्ध, १२.५) १४८६. ॐ चित्ररूपाय नमः । (रुद्र/युद्ध, १२.६) १४८७. ॐ रूपातीताय नमः । (रुद्र/युद्ध, १२.६) १४८८. ॐ दिव्यरूपाय नमः । (रुद्र/युद्ध, १२.६) १४८९. ॐ सुदिव्याकृतये नमः । (रुद्र/युद्ध, १२.६) १४९०. ॐ प्रणतसर्वार्तिनाशकाय नमः । (रुद्र/युद्ध, १२.७) १४९१. ॐ शिवात्मने नमः । (रुद्र/युद्ध, १२.७) १४९२. ॐ त्रिलोकानां कर्त्रे भर्त्रे संहर्त्रे नमः । (रुद्र/युद्ध, १२.७) १४९३. ॐ भक्तानां भक्तिगम्याय नमः । (रुद्र/युद्ध, १२.८) १४९४. ॐ तपःसत्फलदात्रे नमः । (रुद्र/युद्ध, १२.८) १४९५. ॐ शिवाकान्ताय नमः । (रुद्र/युद्ध, १२.८) १४९६. ॐ शिवेश्वराय नमः । (रुद्र/युद्ध, १२.८) १४९७. ॐ स्तुतिप्रियाय नमः । (रुद्र/युद्ध, १२.९) १४९८. ॐ देवाधिदेवाय नमः । (रुद्र/युद्ध, १३.२२) १४९९. ॐ अन्धकनिषूदिने नमः । (रुद्र/युद्ध, १३.२३) १५००. ॐ बहुरूपाय नमः । (रुद्र/युद्ध, १३.२४) १५०१. ॐ विरूपायातिरूपाय नमः । (रुद्र/युद्ध, १३.२४) १५०२. ॐ यज्ञविध्वंसकर्त्रे नमः । (रुद्र/युद्ध, १३.२५) १५०३. ॐ यज्ञानां फलदायिने नमः । (रुद्र/युद्ध, १३.२५) १५०४. ॐ मखरूपाय नमः । (रुद्र/युद्ध, १३.२५) १५०५. ॐ परकर्मप्रवर्तिने नमः । (रुद्र/युद्ध, १३.२५) १५०६. ॐ कालान्तकाय नमः । (रुद्र/युद्ध, १३.२६) १५०७. ॐ कालभोगिधराय नमः । (रुद्र/युद्ध, १३.२६) १५०८. ॐ सर्वत्रव्यापिने नमः । (रुद्र/युद्ध, १३.२६) १५०९. ॐ सर्वलोकेशाय नमः । (रुद्र/युद्ध, १३.३०) १५१०. ॐ जगदात्मकाय नमः । (रुद्र/युद्ध, १३.३०) १५११. ॐ सर्वान्वयाय नमः । (रुद्र/युद्ध, १३.३०) १५१२. ॐ सर्वभिन्नाय नमः । (रुद्र/युद्ध, १३.३०) १५१३. ॐ सर्वभक्तानां उद्धर्त्रे नमः । (रुद्र/युद्ध, १३.४६) १५१४. ॐ भक्तवत्सलनामभाजे नमः । (रुद्र/युद्ध, १३.४७) १५१५. ॐ सुरेज्याय नमः । (रुद्र/युद्ध, १३.४७) १५१६. ॐ प्रणतार्तिहन्त्रे नमः । (रुद्र/युद्ध, १३.४७) १५१७. ॐ भक्तानां सर्वकामदाय नमः । (रुद्र/युद्ध, १८.२) १५१८. ॐ स्वतेजोध्वस्ततमसे नमः । (रुद्र/युद्ध, १९.१८) १५१९. ॐ भस्मलेपविराजिताय नमः । (रुद्र/युद्ध, १९.१८) १५२०. ॐ महाराजोपचारेण विलसते नमः । (रुद्र/युद्ध, १९.१९) १५२१. ॐ दिव्यभूषणैर्भूषिताय नमः । (रुद्र/युद्ध, १९.१९) १५२२. ॐ श्मशानवासिने नमः । (रुद्र/युद्ध, १९.२६) १५२३. ॐ नित्यमस्थिमालाधराय नमः । (रुद्र/युद्ध, १९.२६) १५२४. ॐ सुरासुरैः सदा वन्द्याय नमः । (रुद्र/युद्ध, १९.३४) १५२५. ॐ परमैश्वर्यवते नमः । (रुद्र/युद्ध, १९.३४) १५२६. ॐ दीनानाथप्रियाय नमः । (रुद्र/युद्ध, १९.३७) १५२७. ॐ कीर्तिमुखेन सेविताय नमः । (रुद्र/युद्ध, १९.५१) १५२८. ॐ खलान्तकाय नमः । (रुद्र/युद्ध, २०.४०) १५२९. ॐ महोतये नमः । (रुद्र/युद्ध, २०.४१) १५३०. ॐ महालीलाकराय नमः । (रुद्र/युद्ध, २१.५६) १५३१. ॐ चण्डीशाय नमः । (रुद्र/युद्ध, २२.५) १५३२. ॐ अक्लिष्टकारिणे नमः । (रुद्र/युद्ध, २२.२६) १५३३. ॐ दक्षयज्ञहन्त्रे नमः । (रुद्र/युद्ध, २४.२७) १५३४. ॐ अन्धकान्तकाय नमः । (रुद्र/युद्ध, २४.२७) १५३५. ॐ पुरत्रयहन्त्रे नमः । (रुद्र/युद्ध, २४.२७) १५३६. ॐ लोकत्रयान्तककराय नमः । (रुद्र/युद्ध, २४.२७) १५३७. ॐ जलन्धरशिरच्छेत्रे नमः । (रुद्र/युद्ध, २४.४७) १५३८. ॐ साधुसौख्यप्रदाय नमः । (रुद्र/युद्ध, २५.२) १५३९. ॐ भक्तदुःखहन्त्रे नमः । (रुद्र/युद्ध, २५.२) १५४०. ॐ भक्तिगम्याय नमः । (रुद्र/युद्ध, २५.३) १५४१. ॐ असतां दुराराध्याय नमः । (रुद्र/युद्ध, २५.३) १५४२. ॐ दीनदयालवे नमः । (रुद्र/युद्ध, २५.७) १५४३. ॐ सर्वत्रव्यापकाय नमः । (रुद्र/युद्ध, २५.२९) १५४४. ॐ ब्रह्मविष्णुहरात्मकाय नमः । (रुद्र/युद्ध, २५.२९) १५४५. ॐ नानाकर्मकराय नमः । (रुद्र/युद्ध, २५.३०) १५४६. ॐ हतशत्रुभिः ब्रह्मादिदेवैः गीयमान सद्यशसे नमः । (रुद्र/युद्ध, २५.३४) १५४७. ॐ परेश्वराय नमः । (रुद्र/युद्ध, २९.४७) १५४८. ॐ प्रकृतेः पुरुषस्यापि अधिष्ठात्रे नमः । (रुद्र/युद्ध, २९.४८) १५४९. ॐ त्रिशक्तिधृचे नमः । (रुद्र/युद्ध, २९.४८) १५५०. ॐ परञ्ज्योतिस्वरूपवते नमः । (रुद्र/युद्ध, २९.४८) १५५१. ॐ पार्षदैः परिवृताय नमः । (रुद्र/युद्ध, ३०.११) १५५२. ॐ लसद्देहैः सुभूषिताय नमः । (रुद्र/युद्ध, ३०.११) १५५३. ॐ महोज्ज्वलाय नमः । (रुद्र/युद्ध, ३०.१२) १५५४. ॐ सद्रत्नयुक्तरुद्राक्षभस्माभरणभूषिताय नमः । (रुद्र/युद्ध, ३०.१३) १५५५. ॐ नवेन्दुमण्डलाकाराय नमः । (रुद्र/युद्ध, ३०.१३) १५५६. ॐ अमूल्यरत्ननिर्माणचित्रसिंहासनस्थिताय नमः । (रुद्र/युद्ध, ३०.१९) १५५७. ॐ किरीटिने नमः । (रुद्र/युद्ध, ३०.२०) १५५८. ॐ कुण्डलिने नमः । (रुद्र/युद्ध, ३०.२०) १५५९. ॐ भस्मोद्धूळितसर्वाङ्गाय नमः । (रुद्र/युद्ध, ३०.२०) १५६०. ॐ केळिपङ्कजं बिभ्रते नमः । (रुद्र/युद्ध, ३०.२०) १५६१. ॐ पुरतः गीतनृत्यञ्च सस्मितं मुदा पश्यते नमः । (रुद्र/युद्ध, ३०.२१) १५६२. ॐ प्रसन्नमनसे नमः । (रुद्र/युद्ध, ३०.२२) १५६३. ॐ महोल्लासाय नमः । (रुद्र/युद्ध, ३०.२२) १५६४. ॐ उमाकान्ताय नमः । (रुद्र/युद्ध, ३०.२२) १५६५. ॐ देव्या दत्तसुवासितं ताम्बूलं भुक्तवते नमः । (रुद्र/युद्ध, ३०.२२) १५६६. ॐ परया भक्त्या गणैः श्वेतचामरैः सेविताय नमः । (रुद्र/युद्ध, ३०.२३) १५६७. ॐ भक्तिनम्रात्मकन्धरैः सिद्धैः स्तूयमानाय नमः । (रुद्र/युद्ध, ३०.२३) १५६८. ॐ स्वेच्छया साकाराय नमः । (रुद्र/युद्ध, ३०.२४) १५६९. ॐ प्रकृतेः पुरुषस्यापि परमाय नमः । (रुद्र/युद्ध, ३०.२५) १५७०. ॐ सदा स्वप्रभवे नमः । (रुद्र/युद्ध, ३०.२५) १५७१. ॐ परिपूर्णतमाय नमः । (रुद्र/युद्ध, ३०.२६) १५७२. ॐ त्रिगुणातीताय नमः । (रुद्र/युद्ध, ३०.२७) १५७३. ॐ निर्व्यग्राय नमः । (रुद्र/युद्ध, ३०.२७) १५७४. ॐ अनन्तपराक्रमाय नमः । (रुद्र/युद्ध, ३०.३२) १५७५. ॐ सृष्टिकृते ब्रह्मरूपिणे नमः । (रुद्र/युद्ध, ३०.३४) १५७६. ॐ त्रिभुवनावनकाराय विष्णुरूपाय नमः । (रुद्र/युद्ध, ३०.३४) १५७७. ॐ जगत्संहारकारकाय नमः । (रुद्र/युद्ध, ३०.३५) १५७८. ॐ शिवाख्याय नमः । (रुद्र/युद्ध, ३०.३५) १५७९. ॐ ज्योतिःस्वरूपकाय नमः । (रुद्र/युद्ध, ३०.३५) १५८०. ॐ सर्वकारणाय नमः । (रुद्र/युद्ध, ३०.३७) १५८१. ॐ विधिविष्ण्वीश्वराय नमः । (रुद्र/युद्ध, ३०.३७) १५८२. ॐ सदासाक्षिणे नमः । (रुद्र/युद्ध, ३०.३७) १५८३. ॐ दीनानाथसहायिने नमः । (रुद्र/युद्ध, ३०.३८) १५८४. ॐ दीनानां प्रतिपालकाय नमः । (रुद्र/युद्ध, ३०.३८) १५८५. ॐ निखिलाधीशाय नमः । (रुद्र/युद्ध, ३१.२३) १५८६. ॐ देवकार्यार्थमुद्भूताय नमः । (रुद्र/युद्ध, ३१.३९) १५८७. ॐ पृथगाकृतिधारिणे नमः । (रुद्र/युद्ध, ३१.३९) १५८८. ॐ पार्वतीवल्लभाय नमः । (रुद्र/युद्ध, ३१.४६) १५८९. ॐ दीनरक्षात्तदेहाय नमः । (रुद्र/युद्ध, ३१.४६) १५९०. ॐ देवनायकाय नमः । (रुद्र/युद्ध, ३१.४६) १५९१. ॐ खलदण्डधराय नमः । (रुद्र/युद्ध, ३२.१३) १५९२. ॐ सर्वेषामीश्वरेश्वराय नमः । (रुद्र/युद्ध, ३२.२४) १५९३. ॐ हरेर्विधेश्च स्वामिने नमः । (रुद्र/युद्ध, ३२.२६) १५९४. ॐ लोकसंहारकारकाय नमः । (रुद्र/युद्ध, ३२.२७) १५९५. ॐ ब्रह्मणः हरेरपि अधिपतये नमः । (रुद्र/युद्ध, ३२.२८) १५९६. ॐ वटमूले समासीनाय नमः । (रुद्र/युद्ध, ३५.२) १५९७. ॐ सूर्यकोटिसमप्रभाय नमः । (रुद्र/युद्ध, ३५.२) १५९८. ॐ चन्द्रभालाय नमः । (रुद्र/युद्ध, ३५.२) १५९९. ॐ ब्रह्मतेजसा ज्वलते नमः । (रुद्र/युद्ध, ३५.३) १६००. ॐ भक्तमृत्युहराय नमः । (रुद्र/युद्ध, ३५.४) १६०१. ॐ गौरीकान्ताय नमः । (रुद्र/युद्ध, ३५.४) १६०२. ॐ तपसां फलदात्रे नमः । (रुद्र/युद्ध, ३५.५) १६०३. ॐ सर्वसम्पदां कर्त्रे नमः । (रुद्र/युद्ध, ३५.५) १६०४. ॐ प्रसन्नास्याय नमः । (रुद्र/युद्ध, ३५.५) १६०५. ॐ विश्वनाथाय नमः । (रुद्र/युद्ध, ३५.६) १६०६. ॐ विश्वजाय नमः । (रुद्र/युद्ध, ३५.६) १६०७. ॐ विश्वकराय नमः । (रुद्र/युद्ध, ३५.६) १६०८. ॐ विश्वसंहारकारणाय नमः । (रुद्र/युद्ध, ३५.६) १६०९. ॐ कारणानां कारणाय नमः । (रुद्र/युद्ध, ३५.७) १६१०. ॐ नरकार्णवतारकाय नमः । (रुद्र/युद्ध, ३५.७) १६११. ॐ ज्ञानप्रदाय नमः । (रुद्र/युद्ध, ३५.७) १६१२. ॐ ज्ञानबीजाय नमः । (रुद्र/युद्ध, ३५.७) १६१३. ॐ कुमारसमेताय नमः । (रुद्र/युद्ध, ३५.८) १६१४. ॐ भक्तपराधीनाय नमः । (रुद्र/युद्ध, ३५.४०) १६१५. ॐ दुष्टदण्डाय नमः । (रुद्र/युद्ध, ३९.१०) १६१६. ॐ दुर्गापतये नमः । (रुद्र/युद्ध, ३९.३४) १६१७. ॐ दुर्गतिनाशनाय नमः । (रुद्र/युद्ध, ३९.३४) १६१८. ॐ सर्वथा क्षणाद्ब्रह्माण्डनाशने समर्थाय नमः । (रुद्र/युद्ध, ४०.१०) १६१९. ॐ शङ्खचूडस्य शापमुक्तिदाय नमः । (रुद्र/युद्ध, ४०.३२) १६२०. ॐ असङ्ख्यविश्वसंहर्त्रे नमः । (रुद्र/युद्ध, ४१.१४) १६२१. ॐ देवप्रवराय नमः । (रुद्र/युद्ध, ४१.१४) १६२२. ॐ भक्तेच्छया सगुणाय नमः । (रुद्र/युद्ध, ४१.१५) १६२३. ॐ हरिब्रह्मप्रवर्तकाय नमः । (रुद्र/युद्ध, ४१.१५) १६२४. ॐ कुबेरस्य प्रार्थनया गुणरूपधराय नमः । (रुद्र/युद्ध, ४१.१६) १६२५. ॐ गणपाय नमः । (रुद्र/युद्ध, ४१.१६) १६२६. ॐ पलमात्रेण कोटिब्रह्माण्डसङ्क्षयकारकाय नमः । (रुद्र/युद्ध, ४१.१७) १६२७. ॐ देवसहायिने नमः । (रुद्र/युद्ध, ४१.१८) १६२८. ॐ सतां शर्मदाय नमः । (रुद्र/युद्ध, ४१.५८) १६२९. ॐ शरणागतरक्षिणे नमः । (रुद्र/युद्ध, ४२.७) १६३०. ॐ सुभक्तवत्सलाय नमः । (रुद्र/युद्ध, ४२.७) १६३१. ॐ नानालीलाविहारिणे नमः । (रुद्र/युद्ध, ४२.७) १६३२. ॐ भक्तकृपाकराय नमः । (रुद्र/युद्ध, ४२.१३) १६३३. ॐ निर्जरचक्रवर्तिने नमः । (रुद्र/युद्ध, ४२.१३) १६३४. ॐ जनानां सुखदाय नमः । (रुद्र/युद्ध, ४२.१४) १६३५. ॐ चण्डपराक्रमाय नमः । (रुद्र/युद्ध, ४२.१६) १६३६. ॐ चन्द्रललाटाय नमः । (रुद्र/युद्ध, ४२.३३) १६३७. ॐ सर्वमयाय नमः । (रुद्र/युद्ध, ४४.१२) १६३८. ॐ शङ्करपादपद्माभ्यां नमः । (रुद्र/युद्ध, ४४.१७) १६३९. ॐ चन्द्रकलार्धचूडाय नमः । (रुद्र/युद्ध, ४४.३९) १६४०. ॐ कटिस्थलेबद्धगजेन्द्रकृत्तये नमः । (रुद्र/युद्ध, ४४.३९) १६४१. ॐ नागेन्द्रभोगावृतसर्वगात्राय नमः । (रुद्र/युद्ध, ४४.४०) १६४२. ॐ कपालमालाभरणाय जटालाय नमः । (रुद्र/युद्ध, ४४.४०) १६४३. ॐ शरतूणधारिणे नमः । (रुद्र/युद्ध, ४४.४०) १६४४. ॐ महाधनुष्मते नमः । (रुद्र/युद्ध, ४४.४०) १६४५. ॐ विवृताक्षसूर्याय नमः । (रुद्र/युद्ध, ४४.४०) १६४६. ॐ खड्गिने नमः । (रुद्र/युद्ध, ४४.४१) १६४७. ॐ लकुटिने नमः । (रुद्र/युद्ध, ४४.४१) १६४८. ॐ गौरतराकृतये नमः । (रुद्र/युद्ध, ४४.४१) १६४९. ॐ भस्मानुलिप्ताय नमः । (रुद्र/युद्ध, ४४.४१) १६५०. ॐ विलसत्सुतेजसे नमः । (रुद्र/युद्ध, ४४.४१) १६५१. ॐ अद्भुतसर्ववेषाय नमः । (रुद्र/युद्ध, ४४.४१) १६५२. ॐ तपस्विवर्याय नमः । (रुद्र/युद्ध, ४४.४१) १६५३. ॐ लौकिकभावशीलाय नमः । (रुद्र/युद्ध, ४४.५६) १६५४. ॐ तपस्विने नमः । (रुद्र/युद्ध, ४४.६०) १६५५. ॐ कपालमालिने नमः । (रुद्र/युद्ध, ४५.५०) १६५६. ॐ दुष्टमतप्रहर्त्रे नमः । (रुद्र/युद्ध, ४५.५०) १६५७. ॐ प्रमथपतये नमः । (रुद्र/युद्ध, ४६.२१) १६५८. ॐ त्रिभुवनपतये नमः । (रुद्र/युद्ध, ४६.२१) १६५९. ॐ त्रिपुररिपवे नमः । (रुद्र/युद्ध, ४६.२६) १६६०. ॐ अनन्तपादाय नमः । (रुद्र/युद्ध, ४८.४५) १६६१. ॐ अनन्तमूर्तये नमः । (रुद्र/युद्ध, ४८.४५) १६६२. ॐ अनन्तमूर्द्धान्तकराय नमः । (रुद्र/युद्ध, ४८.४५) १६६३. ॐ अनन्तबाहवे नमः । (रुद्र/युद्ध, ४८.४५) १६६४. ॐ सर्वसुरासुराणां इष्टदाय नमः । (रुद्र/युद्ध, ४८.४६) १६६५. ॐ अनिष्टदृष्टविमर्दकाय नमः । (रुद्र/युद्ध, ४८.४६) १६६६. ॐ शिवनिगीर्णशुक्रेण शम्भोर्जठरपञ्जरात् बहिर्गमनार्थं भक्त्या जप्तं मन्त्रवरम्ः ॐ नमस्ते देवेशाय सुरासुरनमस्कृताय भूतभव्यमहादेवाय हरितपिङ्गललोचनाय बलाय बुद्धिरूपिणे वैयाघ्रवसनच्छदाय आरणेयाय त्रैलोक्यप्रभवे ईश्वराय हराय हरिनेत्राय युगान्तकरणायानलाय गणेशाय लोकपालाय महाभुजाय महाहस्ताय शूलिने महादंष्ट्रिणे कालाय महेश्वराय अव्ययाय कालरूपिणे नीलग्रीवाय महोदराय गणाध्यक्षाय सर्वात्मने सर्वभावनाय सर्वगाय मृत्युहन्त्रे पारियात्रसुव्रताय ब्रह्मचारिणे वेदान्तगाय तपोन्तगाय पशुपतये व्यङ्गाय शूलपाणये वृषकेतवे हरये जटिने शिखण्डिने लकुटिने महायशसे भूतेश्वराय गुहावासिने वीणापणवताळवते अमराय दर्शनीयाय बालसूर्यनिभाय श्मशानवासिने भगवते उमापतये अरिन्दमाय भगस्याक्षिपातिने पूष्णोः दशननाशनाय क्रूरकर्तकाय पाशहस्ताय प्रळयकालाय उल्कामुखायाग्निकेतवे मुनये दीप्ताय विशां पतये उन्नयते जनकाय चतुर्थकाय लोकसत्तमाय वामदेवाय वाग्दाक्षिण्याय वामतो भिक्षवे भिक्षुरूपिणे जटिने स्वयं जटिलाय शक्रहस्तप्रतिस्तम्बकाय वसूनां स्तम्बकाय क्रतवे क्रतुकराय कालाय मेधाविने मधुकराय चलाय वानस्पत्याय वाजसनेतिसमाश्रमपूजिताय जगद्धात्रे जगत्कर्त्रे पुरुषाय शाश्वताय ध्रुवाय धर्माध्यक्षाय त्रिवर्त्मने भूतभावनाय त्रिनेत्राय बहुरूपाय सूर्यायुतसमप्रभाय देवाय सर्वतूर्यनिनादिने सर्वबाधाविमोचनाय बन्धनाय सर्वधारिणे धर्मोत्तमाय पुष्पदन्तायापि भागाय मुखाय सर्वहराय हिरण्यश्रवसे द्वारिणे भीमाय भीमपराक्रमाय ॐ नमो नमः । (रुद्र/युद्ध, ४९.१) १६६७. ॐ शम्भोः शूलोत्कीर्णितान्धकासुरेण जप्तानि तस्य गाणपत्यपदप्राप्तिहेतुकानि अष्टोत्तरशतनामानि - महादेवाय विरूपाक्षाय चन्द्रार्धकृतशेखराय अमृताय शाश्वताय स्थाणवे नीलकण्ठाय पिनाकिने वृषभाक्षाय महाज्ञेयाय पुरुषाय सर्वकामदाय कामारये कामदहनाय कामरूपाय कपर्दिने विरूपाय गिरिशाय भीमाय सृक्किणे रक्तवाससे योगिने कालदहनाय त्रिपुरघ्नाय कपालिने गूढव्रताय गुप्तमन्त्राय गम्भीराय भावगोचराय अणिमादिगुणाधाराय त्रैलोक्यैश्वर्यदायकाय वीराय वीरहणाय घोराय विरूपाय मांसळाय पटवे महामांसादाय उन्मत्ताय भैरवाय महेश्वराय त्रैलोक्यद्रावणाय लुब्धाय लुब्धकाय यज्ञसूदनाय कृत्तिकानां सुतैर्युक्ताय उन्मत्ताय कृत्तिवाससे गजकृत्तिपरीधानाय क्षुब्धाय भुजगभूषणाय दत्तालम्बाय वेताळाय वीराय शाकिनीपूजिताय अघोराय घोरदैत्यघ्नाय घोरघोषाय वनस्पतये भस्माङ्गाय जटिलाय शुद्धाय भेरुण्डशतसेविताय भूतेश्वराय भूतनाथाय पञ्चभूताश्रिताय खगाय क्रोधिताय निष्ठुराय चण्डाय चण्डीशाय चण्डिकाप्रियाय चण्डाय तुङ्गाय गरुत्मते नित्यमासवभोजनाय लेलिहानाय महारौद्राय मृत्यवे मृत्योरगोचराय मृत्योर्मृत्यवे महासेनाय श्मशानारण्यवासिने रागाय विरागाय रागान्धाय वीतरागशतार्चिताय सत्वाय रजस्तमोधर्माधर्माय वासवानुजाय सत्यायासत्याय सद्रूपासद्रूपहेतुकाय अर्धनारीश्वराय भानवे भानुकोटिशतप्रभाय यज्ञाय यज्ञपतये रुद्राय ईशानाय वरदाय शिवाय नमो नमः । (रुद्र/युद्ध, ४९.५-१७) १६६८. ॐ परमात्मनां मूर्तिभ्यो नमः । (रुद्र/युद्ध, ४९.१८) १६६९. ॐ अर्धेन्दुचूडाय नमः । (रुद्र/युद्ध, ४९.३१) १६७०. ॐ तुषारहारशीतांशुशङ्खकुन्देन्दुवर्णभाजे नमः । (रुद्र/युद्ध, ४९.३४) १६७१. ॐ बालेन्दुशेखराय नमः । (रुद्र/युद्ध, ४९.४०) १६७२. ॐ सहस्रार्कद्युतये नमः । (रुद्र/युद्ध, ५०.१८) १६७३. ॐ दाक्षायणीपतये नमः । (रुद्र/युद्ध, ५०.१८) १६७४. ॐ लोकत्रयस्य जगदीश्वराय नमः । (रुद्र/युद्ध, ५०.२४) १६७५. ॐ शर्मदाय नमः । (रुद्र/युद्ध, ५०.२७) १६७६. ॐ पानीयरूपाय नमः । (रुद्र/युद्ध, ५०.२८) १६७७. ॐ आकाशरूपाय नमः । (रुद्र/युद्ध, ५०.२९) १६७८. ॐ जीवनाथाय नमः । (रुद्र/युद्ध, ५०.२९) १६७९. ॐ अहिभूषाय नमः । (रुद्र/युद्ध, ५०.३०) १६८०. ॐ अबन्धुबन्धवे नमः । (रुद्र/युद्ध, ५०.३२) १६८१. ॐ विश्वजनीनमूर्तये नमः । (रुद्र/युद्ध, ५०.३२) १६८२. ॐ शुक्रेशाय नमः । (रुद्र/युद्ध, ५०.४८) १६८३. ॐ भक्तकामदाय नमः । (रुद्र/युद्ध, ५१.२१) १६८४. ॐ सर्वदेवशिरोमणये नमः । (रुद्र/युद्ध, ५२.४) १६८५. ॐ महामन्यवे नमः । (रुद्र/युद्ध, ५२.१२) १६८६. ॐ भक्तबाधापहारकाय नमः । (रुद्र/युद्ध, ५२.१२) १६८७. ॐ कर्मणां साक्षिणे नमः । (रुद्र/युद्ध, ५३.३९) १६८८. ॐ रजःसत्वतमोधारिणे नमः । (रुद्र/युद्ध, ५३.४०) १६८९. ॐ विधिविष्णुहरात्मकाय नमः । (रुद्र/युद्ध, ५३.४०) १६९०. ॐ सर्वस्यान्तर्गताय प्रेरकाय नमः । (रुद्र/युद्ध, ५३.४१) १६९१. ॐ सर्वतः परस्मै नमः । (रुद्र/युद्ध, ५३.४१) १६९२. ॐ गर्वापहारिणे नमः । (रुद्र/युद्ध, ५३.४३) १६९३. ॐ विश्वोत्पत्तिस्थाननाशहेतवे नमः । (रुद्र/युद्ध, ५४.४४) १६९४. ॐ सज्जञप्तिमात्रकाय नमः । (रुद्र/युद्ध, ५४.४४) १६९५. ॐ ब्रह्मलिङ्गाय नमः । (रुद्र/युद्ध, ५४.४४) १६९६. ॐ वाङ्मये ब्रह्मणि गूढाय ज्योतिषे नमः । (रुद्र/युद्ध, ५४.४८) १६९७. ॐ तुर्याय नमः । (रुद्र/युद्ध, ५४.४९) १६९८. ॐ आत्मदृशे नमः । (रुद्र/युद्ध, ५४.४९) १६९९. ॐ हेतवे अहेतवे नमः । (रुद्र/युद्ध, ५४.४९) १७००. ॐ सविकारप्रतीयते नमः । (रुद्र/युद्ध, ५४.४९) १७०१. ॐ स्वमायया सर्वगुणप्रसिद्ध्यै सर्वान्विताय नमः । (रुद्र/युद्ध, ५४.५०) १७०२. ॐ सर्वतः प्रभिन्नाय नमः । (रुद्र/युद्ध, ५४.५०) १७०३. ॐ परमदृशे नमः । (रुद्र/युद्ध, ५४.५१) १७०४. ॐ पिनाकपाणये नमः । (रुद्र/युद्ध, ५४.६२) १७०५. ॐ भक्तवत्सलनामधृचे नमः । (रुद्र/युद्ध, ५६.४) १७०६. ॐ भक्तानुकम्पनाय नमः । (रुद्र/युद्ध, ५६.६) १७०७. ॐ कृपासागराय नमः । (रुद्र/युद्ध, ५६.२२) १७०८. ॐ ब्रह्माण्डतनवे नमः । (रुद्र/युद्ध, ५६.२३) १७०९. ॐ उग्रेशाय नमः । (रुद्र/युद्ध, ५६.२३) १७१०. ॐ सर्वान्विताय नमः । (रुद्र/युद्ध, ५६.२३) १७११. ॐ सर्वैर्जीवैः सर्वदोपास्याय नमः । (रुद्र/युद्ध, ५६.२८) १७१२. ॐ सकलगुरुजनानां सद्गुरवे नमः । (रुद्र/युद्ध, ५६.३४) १७१३. ॐ काशिरक्षणतत्पराय नमः । (रुद्र/युद्ध, ५७.४२) १७१४. ॐ भक्तरक्षणतत्पराय नमः । (रुद्र/युद्ध, ५७.४३) १७१५. ॐ त्रिशूलहस्ताय नमः । (रुद्र/युद्ध, ५७.४४) १७१६. ॐ दानवघातिने नमः । (रुद्र/युद्ध, ५७.४६) १७१७. ॐ रौद्रतनवे नमः । (रुद्र/युद्ध, ५७.४७) १७१८. ॐ त्रिदेवेशानाय नमः । (रुद्र/युद्ध, ५७.५१) १७१९. ॐ स्मरहारिणे नमः । (रुद्र/युद्ध, ५७.५१) १७२०. ॐ एकस्मै जगतां वन्द्याय नमः । (रुद्र/युद्ध, ५७.५४) १७२१. ॐ विश्वस्योपरि संस्थिताय नमः । (रुद्र/युद्ध, ५७.५४) १७२२. ॐ दिग्वाससे नमः । (रुद्र/युद्ध, ५७.५८) १७२३. ॐ कृत्तिवाससे नमः । (रुद्र/युद्ध, ५७.६३) १७२४. ॐ भक्तप्रियाय नमः । (रुद्र/युद्ध, ५७.६५) १७२५. ॐ सर्वेषां लिङ्गानां शिरोभूताय कृत्तिवासेश्वरलिङ्गाय नमः । (रुद्र/युद्ध, ५७.६७) १७२६. ॐ महापातकनाशनाय विमुक्तिदायकाय नमः । (रुद्र/युद्ध, ५७.६७) १७२७. ॐ सर्वगताय नमः । (रुद्र/युद्ध, ५८.२७) १७२८. ॐ जगद्रक्षामणये नमः । (रुद्र/युद्ध, ५८.२८) १७२९. ॐ भक्तरक्षणदक्षधिये नमः । (रुद्र/युद्ध, ५८.२८) १७३०. ॐ कक्षीकृतमृगेश्वराय नमः । (रुद्र/युद्ध, ५८.३४) १७३१. ॐ व्याघ्रेश्वराय नमः । (रुद्र/युद्ध, ५८.३६) १७३२. ॐ प्रणतार्तिहराय नमः । (रुद्र/युद्ध, ५८.३७) १७३३. ॐ कन्दुकेश्वराय नमः । (रुद्र/युद्ध, ५८.४३) १७३४. ॐ ज्येष्ठेश्वराय नमः । (रुद्र/युद्ध, ५९.२८) १७३५. ॐ सर्वदुष्टनिवारणाय नमः । (रुद्र/युद्ध, ५९.२८) १७३६. ॐ साम्बिकाय नमः । (रुद्र/युद्ध, ५९.३१) १७३७. ॐ दुष्टनिबर्हणाय नमः । (रुद्र/युद्ध, ५९.३१) १७३८. ॐ भुक्तिमुक्तिप्रदाय नमः । (रुद्र/युद्ध, ५९.३१) १७३९. ॐ सर्वकामदाय नमः । (रुद्र/युद्ध, ५९.३१) १७४०. ॐ सतां शिवदाय नमः । (रुद्र/युद्ध, ५९.३६) १७४१. ॐ सर्वप्रधानाय नमः । (रुद्र/युद्ध, ५९.४२) १७४२. ॐ महानन्दाय नमः । (शतरुद्र, ध्यान) १७४३. ॐ अनन्तलीलाय नमः । (शतरुद्र, ध्यान) १७४४. ॐ सर्वविभवे नमः । (शतरुद्र, ध्यान) १७४५. ॐ गौरीप्रियाय नमः । (शतरुद्र, ध्यान) १७४६. ॐ कार्तिकविघ्नराजसमुद्भवाय नमः । (शतरुद्र, ध्यान) १७४७. ॐ आदिदेवाय नमः । (शतरुद्र, ध्यान) १७४८. ॐ शिखायुक्ताय कुमाराय सद्योजाताय नमः । (शतरुद्र, १.६) १७४९. ॐ श्वेतलोहिताय सद्योजाताय नमः । (शतरुद्र, १.६) १७५०. ॐ रक्तमाल्याम्बरधराय रक्ताक्षाय वामदेवाय नमः । (शतरुद्र, १.१३) १७५१. ॐ रक्तभूषणाय वामदेवाय नमः । (शतरुद्र, १.१३) १७५२. ॐ पीतवस्त्रादिकप्रौढाय तत्पुरुषाय नमः । (शतरुद्र, १.१८) १७५३. ॐ महातेजसे महाभुजाय तत्पुरुषाय नमः । (शतरुद्र, १.१८) १७५४. ॐ कृष्णवर्णाय महावीर्याय अघोराय नमः । (शतरुद्र, १.२४) १७५५. ॐ स्वतेजसा दीप्यमानाय अघोराय नमः । (शतरुद्र, १.२४) १७५६. ॐ कृष्णाम्बरोष्णीषधराय नमः । (शतरुद्र, १.२५) १७५७. ॐ कृष्णयज्ञोपवीतिने नमः । (शतरुद्र, १.२५) १७५८. ॐ कृष्णमौलियुक्ताय नमः । (शतरुद्र, १.२५) १७५९. ॐ कृष्णस्नानानुलेपनाय नमः । (शतरुद्र, १.२५) १७६०. ॐ कृष्णपिङ्गळाय नमः । (शतरुद्र, १.२६) १७६१. ॐ घोरविक्रमाय अघोराय नमः । (शतरुद्र, १.२६) १७६२. ॐ शुद्धस्फटिकसङ्काशाय नमः । (शतरुद्र, १.३३) १७६३. ॐ रूपवर्जिताय नमः । (शतरुद्र, १.३४) १७६४. ॐ ब्रह्मेशानाय नमः । (शतरुद्र, १.३४) १७६५. ॐ प्रकृतेः भोक्त्रे साक्षात् क्षेत्रज्ञाधिष्ठानाय ईशानाय नमः । (शतरुद्र, १.४०) १७६६. ॐ गुणाश्रयात्मकाय भोग्याय सर्वज्ञाधिष्ठानाय तत्पुरुषाय नमः । (शतरुद्र, १.४१) १७६७. ॐ धर्माय स्वाङ्गसंयुक्ताय पिनाकिनः बुद्धितत्त्वाय अघोराख्यस्वरूपाय नमः । (शतरुद्र, १.४२) १७६८. ॐ सदा बहुकार्यकराय अहङ्कृतेरधिष्ठानाय वामदेवाय नमः । (शतरुद्र, १.४३) १७६९. ॐ श्रोत्रस्य वचसः व्योम्नश्च ईश्वराय शङ्करस्वरूपाय नमः । (शतरुद्र, १.४४) १७७०. ॐ त्वक्पाणिस्पर्शवायूनामीश्वराय पुरुषाख्याय नमः । (शतरुद्र, १.४५) १७७१. ॐ वपुषः रसस्य रूपस्याग्नेश्चाधिष्ठानाय अघोराय नमः । (शतरुद्र, १.४६) १७७२. ॐ रशनायाः पायोः रसस्य अपां च ईश्वराय वामदेवाय नमः । (शतरुद्र, १.४७) १७७३. ॐ घ्राणस्योपस्थस्य गन्धस्य भुवश्च ईश्वराय सद्योजाताय नमः । (शतरुद्र, १.४८) १७७४. ॐ श्रेयोऽर्थिभिर्नरैर्नित्यं वन्दनीयेभ्यो शम्भोः स्वरूपेभ्यो नमः । (शतरुद्र, १.४९) १७७५. ॐ शर्वाय रुद्राय भवायोग्राय भीमाय पशोः पतये ईशानाय महादेवाय इत्यष्टमूर्तिभ्यो नमः । (शतरुद्र, २.३) १७७६. ॐ भूम्यम्भोऽग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराधिष्ठानाय शिवस्य शर्वाद्यैरष्टरूपेभ्यो नमः । (शतरुद्र, २.४) १७७७. ॐ विश्वरूपे चराचरं बिभ्रते नमः । (शतरुद्र, २.५) १७७८. ॐ विश्वम्भरात्मकाय नमः । (शतरुद्र, २.५) १७७९. ॐ समस्तस्य सञ्जीवनाय जगतः सलिलात्मकाय नमः । (शतरुद्र, २.६) १७८०. ॐ बहिरन्तर्जगद्विश्वं बिभ्रते स्वयं स्पन्दते नमः । (शतरुद्र, २.७) १७८१. ॐ सर्वावकाशदाय सर्वव्यापकाय गगनात्मकरूपाय भीमाय नमः । (शतरुद्र, २.८) १७८२. ॐ सर्वात्मनामधिष्ठानाय नमः । (शतरुद्र, २.९) १७८३. ॐ सर्वक्षेत्रनिवासकाय नमः । (शतरुद्र, २.९) १७८४. ॐ पशुपाशनिकृन्तनाय नमः । (शतरुद्र, २.९) १७८५. ॐ जगत्सर्वं सन्दीपयते दिवाकरसमाह्वाय नमः । (शतरुद्र, २.१०) १७८६. ॐ विश्वं आप्याययते अमृतांशवे निशाकराय नमः । (शतरुद्र, २.११) १७८७. ॐ अष्टमूर्त्यात्मना विश्वमधिष्ठायास्थिताय नमः । (शतरुद्र, २.१२) १७८८. ॐ अर्धनारीनराख्याय नमः । (शतरुद्र, ३.१) १७८९. ॐ पूर्णचिदे नमः । (शतरुद्र, ३.८) १७९०. ॐ कामदाय नमः । (शतरुद्र, ३.८) १७९१. ॐ ईश्वरस्य मूर्तये नमः । (शतरुद्र, ३.८) १७९२. ॐ अर्धनारीनराय नमः । (शतरुद्र, ३.८) १७९३. ॐ परमया शक्त्यान्विताय नमः । (शतरुद्र, ३.९) १७९४. ॐ विश्वकर्त्रे नमः । (शतरुद्र, ३.१०) १७९५. ॐ लीलाकारिणे नमः । (शतरुद्र, ३.२५) १७९६. ॐ सतां महामङ्गळदाय नमः । (शतरुद्र, ३.३०) १७९७. ॐ सर्वलोकप्रकाशनाय नमः । (शतरुद्र, ४.२) १७९८. ॐ कल्पेश्वराय नमः । (शतरुद्र, ४.२) १७९९. ॐ दयाकराय नमः । (शतरुद्र, ४.३८) १८००. ॐ ऋषभाय नमः । (शतरुद्र, ४.४७) १८०१. ॐ व्याससहायार्थं अवतीर्णेभ्यो एकोनविंशतिशिवरूपेभ्यो नमः । (शतरुद्र, ५.०) १८०२. ॐ सर्वदेवाधिपाय नमः । (शतरुद्र, ६.२३) १८०३. ॐ सोमविभूषणाय नमः । (शतरुद्र, ६.३०) १८०४. ॐ नन्दीश्वराय नमः । (शतरुद्र, ६.३४) १८०५. ॐ युगान्ताग्निसमप्रभाय नमः । (शतरुद्र, ६.३८) १८०६. ॐ कालानलसमप्रख्याय नमः । (शतरुद्र, ६.४३) १८०७. ॐ जटामुकुटधारिणे बालाय नमः । (शतरुद्र, ६.४३) १८०८. ॐ त्रिशूलाद्यायुधदीप्ताय नमः । (शतरुद्र, ६.४४) १८०९. ॐ महानन्दकराय नमः । (शतरुद्र, ६.४४) १८१०. ॐ देवानन्दाय नमः । (शतरुद्र, ६.४५) १८११. ॐ सोमार्धभूषणाय नमः । (शतरुद्र, ७.४) १८१२. ॐ जराशोकविनाशनाय नमः । (शतरुद्र, ७.६) १८१३. ॐ परमार्तिहन्त्रे नमः । (शतरुद्र, ७.८) १८१४. ॐ ईश्वरेश्वराय नमः । (शतरुद्र, ७.२०) १८१५. ॐ त्रिपुरार्दनाय नमः । (शतरुद्र, ७.२६) १८१६. ॐ एकस्मै परमतत्त्वाय नमः । (शतरुद्र, ८.२५) १८१७. ॐ सर्वदृशे नमः । (शतरुद्र, ८.२६) १८१८. ॐ योगिभिर्विचिन्त्यते नमः । (शतरुद्र, ८.२७) १८१९. ॐ दुःखतः परस्मै कैवल्याय नमः । (शतरुद्र, ८.२८) १८२०. ॐ स्वयं ज्योतिषे नमः । (शतरुद्र, ८.३५) १८२१. ॐ आनन्दरूपाय नमः । (शतरुद्र, ८.३५) १८२२. ॐ महाद्भुततनवे नमः । (शतरुद्र, ८.३८) १८२३. ॐ पुरुषाकृतये नमः । (शतरुद्र, ८.३८) १८२४. ॐ ज्योतिर्मण्डलमध्यस्थाय नमः । (शतरुद्र, ८.३८) १८२५. ॐ त्रिशूलपाणये नमः । (शतरुद्र, ८.४१) १८२६. ॐ भालाक्षाय नमः । (शतरुद्र, ८.४१) १८२७. ॐ नागोडुपविभूषणाय नमः । (शतरुद्र, ८.४१) १८२८. ॐ आमर्दकाय नमः । (शतरुद्र, ८.४८) १८२९. ॐ पापभक्षणाय नमः । (शतरुद्र, ८.४९) १८३०. ॐ कालराजाय नमः । (शतरुद्र, ८.४९) १८३१. ॐ साक्षात्सच्चिदानन्दलक्षणाय नमः । (शतरुद्र, ८.५६) १८३२. ॐ गर्वापहारकाय नमः । (शतरुद्र, ८.५८) १८३३. ॐ प्रणतवत्सलाय नमः । (शतरुद्र, ८.६०) १८३४. ॐ महाकालाय नमः । (शतरुद्र, ९.६) १८३५. ॐ सर्पकुण्डलाय नमः । (शतरुद्र, ९.६) १८३६. ॐ महादेवांशसम्भूताय नमः । (शतरुद्र, ९.६) १८३७. ॐ पूर्णाकाराय नमः । (शतरुद्र, ९.६) १८३८. ॐ लोकानां धात्रे विधात्रे प्रभवे नमः । (शतरुद्र, ९.११) १८३९. ॐ शरणाय नमः । (शतरुद्र, ९.११) १८४०. ॐ पुरःषड्विंशसम्मिताय नमः । (शतरुद्र, ९.११) १८४१. ॐ सर्वयोगीशाय नमः । (शतरुद्र, ९.१२) १८४२. ॐ सर्वभूतैकनायकाय नमः । (शतरुद्र, ९.१२) १८४३. ॐ सर्वभूतान्तरात्मने नमः । (शतरुद्र, ९.१२) १८४४. ॐ सदा सर्वेषां सर्वदाय नमः । (शतरुद्र, ९.१२) १८४५. ॐ शशिभूषणाय नमः । (शतरुद्र, ९.१६) १८४६. ॐ सर्वपापहराय नमः । (शतरुद्र, ९.२१) १८४७. ॐ स्मरार्दनाय नमः । (शतरुद्र, ९.२२) १८४८. ॐ शक्तिपाय नमः । (शतरुद्र, ९.२३) १८४९. ॐ त्रैलोक्यराज्यदाय नमः । (शतरुद्र, ९.२३) १८५०. ॐ सर्वविघ्नापनोदकाय नमः । (शतरुद्र, ९.२७) १८५१. ॐ परन्धाम्ने नमः । (शतरुद्र, ९.३८) १८५२. ॐ स्वेच्छाभिधृतविग्रहाय नमः । (शतरुद्र, ९.३८) १८५३. ॐ जगन्मूर्तये नमः । (शतरुद्र, ९.३९) १८५४. ॐ आत्तविग्रहाय नमः । (शतरुद्र, ९.४२) १८५५. ॐ मनोवाणीपथातिगाय नमः । (शतरुद्र, ९.५०) १८५६. ॐ देवाधिपाय नमः । (शतरुद्र, ९.५०) १८५७. ॐ सतां प्रियाय नमः । (शतरुद्र, ९.६३) १८५८. ॐ भैरवात्मने नमः । (शतरुद्र, ९.६३) १८५९. ॐ शङ्करस्य शार्दूलाख्यावताराय नमः । (शतरुद्र, १०.३) १८६०. ॐ ज्वलज्ज्वालासमप्रभाय नमः । (शतरुद्र, १०.४) १८६१. ॐ शारभाद्भुतरूपाय नमः । (शतरुद्र, १०.४) १८६२. ॐ सद्भक्तिहितकारेभ्यो शिवावतारेभ्यो नमः । (शतरुद्र, १०.५) १८६३. ॐ प्रळयकारकाय नमः । (शतरुद्र, ११.२) १८६४. ॐ भैरवरूपाय नमः । (शतरुद्र, ११.२) १८६५. ॐ वीरवन्दिताय नमः । (शतरुद्र, ११.५) १८६६. ॐ कल्पान्तज्वलनज्वालाय नमः । (शतरुद्र, ११.६) १८६७. ॐ विलसल्लोचनत्रयाय नमः । (शतरुद्र, ११.६) १८६८. ॐ जटाजूटिने नमः । (शतरुद्र, ११.६) १८६९. ॐ ज्वलद्बालेन्दुमण्डिताय नमः । (शतरुद्र, ११.६) १८७०. ॐ बालेन्दुवलयाकारतीक्ष्णदंष्ट्राङ्कुरद्वयाय नमः । (शतरुद्र, ११.७) १८७१. ॐ आखण्डलधनुःखण्डसन्निभभ्रूलतान्विताय नमः । (शतरुद्र, ११.७) १८७२. ॐ महाप्रचण्डहुङ्कारबदरीकृतदिङ्मुखाय नमः । (शतरुद्र, ११.८) १८७३. ॐ नीलमेघाञ्जनश्यामाय नमः । (शतरुद्र, ११.८) १८७४. ॐ भीषणश्मश्रुलाय नमः । (शतरुद्र, ११.८) १८७५. ॐ अद्भुतरूपाय नमः । (शतरुद्र, ११.८) १८७६. ॐ वीरशक्तिविजृम्भिताय नमः । (शतरुद्र, ११.९) १८७७. ॐ खलदण्डधृचे नमः । (शतरुद्र, ११.११) १८७८. ॐ सकलप्रभवे नमः । (शतरुद्र, ११.४४) १८७९. ॐ क्रोधमूर्तये नमः । (शतरुद्र, ११.६४) १८८०. ॐ संहाररूपिणे नमः । (शतरुद्र, १२.७) १८८१. ॐ जटिलाय नमः । (शतरुद्र, १२.८) १८८२. ॐ चन्द्रार्धकृतशेखराय नमः । (शतरुद्र, १२.८) १८८३. ॐ समृद्धोग्रशरीराय नमः । (शतरुद्र, १२.८) १८८४. ॐ पक्षौचञ्चुयुताय नमः । (शतरुद्र, १२.८) १८८५. ॐ शरभरूपिणे नमः । (शतरुद्र, १२.८) १८८६. ॐ अतितीक्ष्णमहादंष्ट्राय नमः । (शतरुद्र, १२.९) १८८७. ॐ वज्रतुल्यनखायुधाय नमः । (शतरुद्र, १२.९) १८८८. ॐ महाबाहवे नमः । (शतरुद्र, १२.९) १८८९. ॐ चतुष्पादाय नमः । (शतरुद्र, १२.९) १८९०. ॐ वह्निसन्निभाय नमः । (शतरुद्र, १२.९) १८९१. ॐ युगान्तोद्यतजीमूतभीमगम्भीरनिस्वनाय नमः । (शतरुद्र, १२.१०) १८९२. ॐ महाकुपितकृत्याग्निव्यावृत्तनयनत्रयाय नमः । (शतरुद्र, १२.१०) १८९३. ॐ स्पष्टदंष्ट्राधरोष्ठाय नमः । (शतरुद्र, १२.११) १८९४. ॐ हुङ्कारसंयुताय नमः । (शतरुद्र, १२.११) १८९५. ॐ शरभेश्वराय नमः । (शतरुद्र, १२.१९) १८९६. ॐ सर्वस्यविग्रहाय नमः । (शतरुद्र, १२.२२) १८९७. ॐ सर्वलोकैकशङ्कराय नमः । (शतरुद्र, १२.२३) १८९८. ॐ शारभरूपाय नमः । (शतरुद्र, १२.२३) १८९९. ॐ सुरनायकय नमः । (शतरुद्र, १२.२८) १९००. ॐ महापुरुषाय नमः । (शतरुद्र, १२.२८) १९०१. ॐ निःस्वात्मने नमः । (शतरुद्र, १२.२८) १९०२. ॐ निर्विकारात्मने नमः । (शतरुद्र, १२.२८) १९०३. ॐ परात्मदृशे नमः । (शतरुद्र, १२.२९) १९०४. ॐ पक्षिराजाय नमः । (शतरुद्र, १२.३४) १९०५. ॐ शरभाय नमः । (शतरुद्र, १२.३४) १९०६. ॐ नृसिंहकृत्तिवाससे नमः । (शतरुद्र, १२.३५) १९०७. ॐ गौरीशर्वाभ्यां नमः । (शतरुद्र, १३.२२) १९०८. ॐ पुत्रप्रदवीरेशमहालिङ्गाय नमः । (शतरुद्र, १३.२७) १९०९. ॐ विभूतिभूषणाय नमः । (शतरुद्र, १३.३७) १९१०. ॐ अष्टवर्षाकृतिबालाय नमः । (शतरुद्र, १३.३७) १९११. ॐ आकर्णायतनेत्राय सुरक्तदशनच्छदाय नमः । (शतरुद्र, १३.३८) १९१२. ॐ चारुपिङ्गजटामौलिने प्रहसिताननाय नग्नाय नमः । (शतरुद्र, १३.३८) १९१३. ॐ अभिलाषप्रदैः पद्यैः स्तूयमानाय बालरूपिणे नमः । (शतरुद्र, १३.४१) १९१४. ॐ समस्ताय नमः । (शतरुद्र, १३.४२) १९१५. ॐ सर्वस्य कर्त्रे हर्त्रे नमः । (शतरुद्र, १३.४३) १९१६. ॐ नानारूपेष्वेकरूपाय नमः । (शतरुद्र, १३.४३) १९१७. ॐ नग्नाय नमः । (शतरुद्र, १३.४९) १९१८. ॐ अतिशान्ताय नमः । (शतरुद्र, १३.४९) १९१९. ॐ स्मरारये नमः । (शतरुद्र, १३.४९) १९२०. ॐ सर्वान्तरात्मने नमः । (शतरुद्र, १३.५३) १९२१. ॐ सर्वप्रदाय नमः । (शतरुद्र, १३.५३) १९२२. ॐ सर्वारिष्टविनाशकृते नमः । (शतरुद्र, १४.७) १९२३. ॐ भूर्भुवःस्वर्निवासिनां समस्तसुखदाय नमः । (शतरुद्र, १४.८) १९२४. ॐ गृहपतिनाम शिवावताराय नमः । (शतरुद्र, १४.२४) १९२५. ॐ शङ्करांशजबालाय नमः । (शतरुद्र, १५.५) १९२६. ॐ गृहपतये नमः । (शतरुद्र, १५.५) १९२७. ॐ सतां सर्वदाय नमः । (शतरुद्र, १५.९) १९२८. ॐ तमोनुदाय नमः । (शतरुद्र, १५.४३) १९२९. ॐ अर्कशताधिकाय नमः । (शतरुद्र, १५.४४) १९३०. ॐ भाललोचनाय नमः । (शतरुद्र, १५.४५) १९३१. ॐ वामाङ्गसन्निविष्टाद्रितनयायुताय नमः । (शतरुद्र, १५.४५) १९३२. ॐ कपर्देन विराजते नमः । (शतरुद्र, १५.४६) १९३३. ॐ त्रिशूलाजगवायुधाय नमः । (शतरुद्र, १५.४६) १९३४. ॐ स्फुरत्कर्पूरगौराङ्गाय नमः । (शतरुद्र, १५.४६) १९३५. ॐ परिणद्धगजाजिनाय नमः । (शतरुद्र, १५.४६) १९३६. ॐ अग्नीश्वरलिङ्गाय नमः । (शतरुद्र, १५.५४) १९३७. ॐ सर्वदेवशिखामणये नमः । (शतरुद्र, १६.५) १९३८. ॐ सकलाधीशाय नमः । (शतरुद्र, १६.१४) १९३९. ॐ सर्वाधीशाय नमः । (शतरुद्र, १६.१८) १९४०. ॐ सर्वहन्त्रे नमः । (शतरुद्र, १६.१८) १९४१. ॐ यक्षपतये नमः । (शतरुद्र, १६.१९) १९४२. ॐ यक्षरूपाय नमः । (शतरुद्र, १६.२३) १९४३. ॐ यक्षेश्वराय नमः । (शतरुद्र, १६.२४) १९४४. ॐ मूढगर्वापहारिणे नमः । (शतरुद्र, १६.२९) १९४५. ॐ सर्वगर्वापहारकाय नमः । (शतरुद्र, १६.३०) १९४६. ॐ बोधतनवे नमः । (शतरुद्र, १६.३२) १९४७. ॐ सर्वेषां सर्वशक्तीनां प्रवर्तकाय निवर्तकाय नमः । (शतरुद्र, १६.३७) १९४८. ॐ यक्षनाथाय नमः । (शतरुद्र, १६.३९) १९४९. ॐ सतां भुक्तिमुक्तिप्रदाय नमः । (शतरुद्र, १७.२) १९५०. ॐ स्वसेवकमुक्तिप्रदाय नमः । (शतरुद्र, १७.३) १९५१. ॐ सतां सुखदाय बालाय नमः । (शतरुद्र, १७.४) १९५२. ॐ भक्तसुखदाय नमः । (शतरुद्र, १७.५) १९५३. ॐ श्रीविद्येशाय नमः । (शतरुद्र, १७.५) १९५४. ॐ सर्वदा भक्तकामदाय नमः । (शतरुद्र, १७.६) १९५५. ॐ सर्वदा भक्तसुखदाय नमः । (शतरुद्र, १७.६) १९५६. ॐ भक्तकामप्रदाय छिन्नमस्तकाय नमः । (शतरुद्र, १७.७) १९५७. ॐ सर्वकामफलप्रदाय धूमवते नमः । (शतरुद्र, १७.८) १९५८. ॐ सुखदाय बगलामुखाय नमः । (शतरुद्र, १७.९) १९५९. ॐ सर्वकामफलप्रदाय मातङ्गाय नमः । (शतरुद्र, १७.१०) १९६०. ॐ भुक्तिमुक्तिफलप्रदाय कमलाय नमः । (शतरुद्र, १७.११) १९६१. ॐ नित्यं सेवतां नानासुखप्रदाय नमः । (शतरुद्र, १७.१२) १९६२. ॐ ध्यानगम्याय नमः । (शतरुद्र, १८.१३) १९६३. ॐ बलनिग्रहकर्त्रे नमः । (शतरुद्र, १८.१४) १९६४. ॐ देवदुःखविनाशकाय नमः । (शतरुद्र, १८.१७) १९६५. ॐ सुरानन्दप्रदाय नमः । (शतरुद्र, १८.२०) १९६६. ॐ सर्वलोकसहायकृते नमः । (शतरुद्र, १८.२१) १९६७. ॐ कपालिने पिङ्गळाय भीमाय विरूपाक्षाय विलोहिताय शास्त्रे अजपादे अहिर्बुध्न्याय शम्भवे चण्डाय भवाय इत्येकादशरुद्रेभ्यो नमः । (शतरुद्र, १८.२६) १९६८. ॐ महाबलपराक्रमेभ्यो रुद्रेभ्यो नमः । (शतरुद्र, १८.२७) १९६९. ॐ देवसाहाय्यकारिभ्यो रुद्रेभ्यो नमः । (शतरुद्र, १८.२७) १९७०. ॐ शिवस्वरूपेभ्यो महारुद्रेभ्यो नमः । (शतरुद्र, १८.३०) १९७१. ॐ सर्वलोकसुखावहेभ्य एकादशरुद्रेभ्यो नमः । (शतरुद्र, १८.३३) १९७२. ॐ ब्रह्मतेजोविवर्धनाय नमः । (शतरुद्र, १९.२८) १९७३. ॐ शङ्करांशजाय दुर्वाससे नमः । (शतरुद्र, १९.२८) १९७४. ॐ महाबलपराक्रमाय कपितनवे नमः । (शतरुद्र, २०.७) १९७५. ॐ रुद्रांशाय हनूमते नमः । (शतरुद्र, २०.७) १९७६. ॐ सूर्यशिष्याय हनूमते नमः । (शतरुद्र, २०.११) १९७७. ॐ महादेवांशजाय हनूमते नमः । (शतरुद्र, २०.२४) १९७८. ॐ लङ्कादाहकाय हनूमते नमः । (शतरुद्र, २०.२४) १९७९. ॐ महादेवात्मजाय हनूमते नमः । (शतरुद्र, २०.३२) १९८०. ॐ सीतारामसुखप्रदाय कपीश्वराय नमः । (शतरुद्र, २०.३६) १९८१. ॐ लक्ष्मणप्राणदात्रे हनूमते नमः । (शतरुद्र, २०.३७) १९८२. ॐ सर्वदेवमदापहाय हनूमते नमः । (शतरुद्र, २०.३७) १९८३. ॐ भक्तोद्धारकराय हनूमते नमः । (शतरुद्र, २०.३७) १९८४. ॐ रुद्रावताराय हनूमते नमः । (शतरुद्र, २०.३७) १९८५. ॐ रामकार्यकराय हनूमते नमः । (शतरुद्र, २०.३८) १९८६. ॐ रामदूताभिधाय हनूमते नमः । (शतरुद्र, २०.३८) १९८७. ॐ दैत्यघ्नाय हनूमते नमः । (शतरुद्र, २०.३८) १९८८. ॐ आत्मभूपुत्राय नमः । (शतरुद्र, २१.१) १९८९. ॐ गिरिजाशङ्कराभ्यां नमः । (शतरुद्र, २१.२) १९९०. ॐ नानानुनयकोविदाय नमः । (शतरुद्र, २१.१०) १९९१. ॐ महेशाह्वाय नमः । (शतरुद्र, २१.१३) १९९२. ॐ शारदामहेशाभ्यां नमः । (शतरुद्र, २१.१३) १९९३. ॐ हरिगर्वहराय नमः । (शतरुद्र, २२.,१) १९९४. ॐ वृषेशाख्याय नमः । (शतरुद्र, २२.,१) १९९५. ॐ देवत्राणाय स्वेच्छया काळकूटं शशाङ्कं च धृतवते नमः । (शतरुद्र, २२.२६) १९९६. ॐ सर्वस्वामिने नमः । (शतरुद्र, २२.५१) १९९७. ॐ वृषभरूपधृचे नमः । (शतरुद्र, २३.५) १९९८. ॐ वृषरूपिणे नमः । (शतरुद्र, २३.९) १९९९. ॐ वृषात्मने नमः । (शतरुद्र, २३.१०) २०००. ॐ वृषरक्षाय नमः । (शतरुद्र, २३.२३) २००१. ॐ वृषात्मने नमः । (शतरुद्र, २३.२३) २००२. ॐ पिप्पलादाख्याय नमः । (शतरुद्र, २४.१) २००३. ॐ वैश्यनाथाह्वाय नमः । (शतरुद्र, २६.१) २००४. ॐ त्रिपुण्ड्रविलसद्भालाय नमः । (शतरुद्र, २६.१४) २००५. ॐ रुद्राक्षाभरणाय नमः । (शतरुद्र, २६.१४) २००६. ॐ अखिलदेवदेवाय नमः । (शतरुद्र, २६.५२) २००७. ॐ चन्द्रकलावतंसाय नमः । (शतरुद्र, २६.५२) २००८. ॐ शशाङ्कसूर्यानलकोटिभासाय नमः । (शतरुद्र, २६.५२) २००९. ॐ द्विजेश्वररूपाय नमः । (शतरुद्र, २७.१) २०१०. ॐ मदहारकाय नमः । (शतरुद्र, २७.२१) २०११. ॐ द्विजेश्वराय नमः । (शतरुद्र, २७.४६) २०१२. ॐ प्रलम्बपिङ्गांशुजटाकलापाय नमः । (शतरुद्र, २७.४७) २०१३. ॐ मध्याह्नसद्भास्करकोटितेजसे नमः । (शतरुद्र, २७.४७) २०१४. ॐ मृणाळगौराय नमः । (शतरुद्र, २७.४८) २०१५. ॐ गङ्गातरङ्गोक्षितमौलिदेशकाय नमः । (शतरुद्र, २७.४८) २०१६. ॐ नागेन्द्रहारावलिकण्ठभूषणाय नमः । (शतरुद्र, २७.४८) २०१७. ॐ किरीटकाञ्च्यङ्गदकङ्कणोज्वलाय नमः । (शतरुद्र, २७.४८) २०१८. ॐ शूलासिखट्वाङ्गकुठारचर्ममृगाभयाष्टाङ्गपिनाकहस्ताय नमः । (शतरुद्र, २७.४९) २०१९. ॐ वृषोपरिस्थिताय नमः । (शतरुद्र, २७.४९) २०२०. ॐ शितिकण्ठभूषणाय नमः । (शतरुद्र, २७.४९) २०२१. ॐ यतिनाथाह्वाय नमः । (शतरुद्र, २८.१) २०२२. ॐ यतिवपुषे नमः । (शतरुद्र, २८.५) २०२३. ॐ लिङ्गरूपाय नमः । (शतरुद्र, २८.२) २०२४. ॐ धर्माचलेशाय नमः । (शतरुद्र, २८.२) २०२५. ॐ हंसरूपाय नमः । (शतरुद्र, २८.३५) २०२६. ॐ हंसाह्वाय नमः । (शतरुद्र, २८.३८) २०२७. ॐ विमुक्तिदाय नमः । (शतरुद्र, २८.३८) २०२८. ॐ यतीशब्रह्महंसाख्यावताराभ्यां नमः । (शतरुद्र, २८.३९) २०२९. ॐ यतिहंसस्वरूपाभ्यां नमः । (शतरुद्र, २८.४१) २०३०. ॐ कृष्णदर्शनाह्वाय नमः । (शतरुद्र, २९.१) २०३१. ॐ नभगपरीक्षाकराय नमः । (शतरुद्र, २९.२६) २०३२. ॐ यज्ञाधीशाय नमः । (शतरुद्र, २९.३८) २०३३. ॐ कृष्णदर्शनाय नमः । (शतरुद्र, २९.४५) २०३४. ॐ महेशानाय नमः । (शतरुद्र, २९.४५) २०३५. ॐ सत्यवत्सलाय नमः । (शतरुद्र, २९.५४) २०३६. ॐ नभगानन्ददायकाय नमः । (शतरुद्र, २९.५७) २०३७. ॐ कृष्णदर्शननाम्ने नमः । (शतरुद्र, २९.५७) २०३८. ॐ शक्रगर्वापहारकाय नमः । (शतरुद्र, ३०.१) २०३९. ॐ अवधूतेश्वराह्वाय नमः । (शतरुद्र, ३०.१) २०४०. ॐ महाभीमाय नमः । (शतरुद्र, ३०.४) २०४१. ॐ ज्वलदग्निसमप्रभाय नमः । (शतरुद्र, ३०.४) २०४२. ॐ लम्भमानपटाय नमः । (शतरुद्र, ३०.५) २०४३. ॐ शोभिताकृतये नमः । (शतरुद्र, ३०.५) २०४४. ॐ लीलागृहीतदेहाय नमः । (शतरुद्र, ३०.१०) २०४५. ॐ मदहर्त्रे नमः । (शतरुद्र, ३०.१०) २०४६. ॐ अविज्ञातगतये नमः । (शतरुद्र, ३०.११) २०४७. ॐ महाकौतुककारकाय नमः । (शतरुद्र, ३०.११) २०४८. ॐ दीननाथाय नमः । (शतरुद्र, ३०.२६) २०४९. ॐ अवधूताकृतये नमः । (शतरुद्र, ३०.२८) २०५०. ॐ करुणासिन्धवे नमः । (शतरुद्र, ३०.२८) २०५१. ॐ प्रणतार्तिहर्त्रे नमः । (शतरुद्र, ३०.३३) २०५२. ॐ परमानन्ददाय नमः । (शतरुद्र, ३०.४२) २०५३. ॐ खलदण्डदाय नमः । (शतरुद्र, ३०.४२) २०५४. ॐ सदा भक्तसुखदाय नमः । (शतरुद्र, ३१.२४) २०५५. ॐ निरुपाधये नमः । (शतरुद्र, ३१.२४) २०५६. ॐ भिक्षुवर्यस्वरूपाय नमः । (शतरुद्र, ३१.२६) २०५७. ॐ भिक्षुवर्यतनवे नमः । (शतरुद्र, ३१.६२) २०५८. ॐ धृतभिक्षुतनवे नमः । (शतरुद्र, ३१.६४) २०५९. ॐ धर्मगुप्ताह्वनृपबालसुखप्रदाय नमः । (शतरुद्र, ३१.७६) २०६०. ॐ भिक्षुवर्याय नमः । (शतरुद्र, ३१.७६) २०६१. ॐ सुरेश्वरावताराय नमः । (शतरुद्र, ३२.१) २०६२. ॐ शक्रस्वरूपाय नमः । (शतरुद्र, ३२.२१) २०६३. ॐ सर्वदेवेश्वरेश्वराय नमः । (शतरुद्र, ३२.३०) २०६४. ॐ ब्रह्मविष्णुमहेशानां जनकाय नमः । (शतरुद्र, ३२.३०) २०६५. ॐ सदे नमः । (शतरुद्र, ३२.३१) २०६६. ॐ असदे नमः । (शतरुद्र, ३२.३१) २०६७. ॐ व्यक्तायाव्यक्ताय नमः । (शतरुद्र, ३२.३१) २०६८. ॐ अनेकाय नमः । (शतरुद्र, ३२.३१) २०६९. ॐ हेतुवादविनिर्मुक्ताय नमः । (शतरुद्र, ३२.३२) २०७०. ॐ साङ्ख्ययोगार्थदाय नमः । (शतरुद्र, ३२.३२) २०७१. ॐ सर्वकारणकारणाय नमः । (शतरुद्र, ३२.३३) २०७२. ॐ ब्रह्मविष्ण्वादिदेवानां श्रेष्ठाय नमः । (शतरुद्र, ३२.३३) २०७३. ॐ शक्ररूपवते नमः । (शतरुद्र, ३२.४२) २०७४. ॐ बालेन्दुकृतशेखराय नमः । (शतरुद्र, ३२.४४) २०७५. ॐ देव्या सार्धं वृषोपरिस्थिताय नमः । (शतरुद्र, ३२.४६) २०७६. ॐ गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैर्संवृताय नमः । (शतरुद्र, ३२.४६) २०७७. ॐ जटिलाह्वाय नमः । (शतरुद्र, ३३.१) २०७८. ॐ ब्रह्मचर्यस्वरूपाय नमः । (शतरुद्र, ३३.८) २०७९. ॐ अद्भुततराय नमः । (शतरुद्र, ३३.८) २०८०. ॐ ब्रह्मचारिस्वरूपवते नमः । (शतरुद्र, ३३.१२) २०८१. ॐ दण्डचर्मसमन्विताय नमः । (शतरुद्र, ३३.१३) २०८२. ॐ तेजसाद्भुतब्राह्मणाय नमः । (शतरुद्र, ३३.१३) २०८३. ॐ ब्रह्मचर्यधराय नमः । (शतरुद्र, ३३.१४) २०८४. ॐ वृद्धाय जटिलाय सकमण्डलवे नमः । (शतरुद्र, ३३.१४) २०८५. ॐ मायया बहुरूपवते नमः । (शतरुद्र, ३३.४४) २०८६. ॐ शिवाभीष्टप्रदाय नमः । (शतरुद्र, ३३.४४) २०८७. ॐ ब्रह्मचारिस्वरूपकाय नमः । (शतरुद्र, ३३.६४) २०८८. ॐ शिवाभावपरीक्षकाय नमः । (शतरुद्र, ३३.६४) २०८९. ॐ सुनर्तकनटाह्वाय नमः । (शतरुद्र, ३४.१) २०९०. ॐ कराभ्यां श‍ृङ्गं डमरुं च धृतवते रक्तवाससे नृत्यगानविशारदाय नमः । (शतरुद्र, ३४.१८) २०९१. ॐ साधुवेषद्विजाह्वाय नमः । (शतरुद्र, ३५.१) २०९२. ॐ दण्डिने छत्रिणे दिव्यवाससे उज्ज्वलत्तिलकं बिभ्रते नमः । (शतरुद्र, ३५.२०) २०९३. ॐ शालग्रामस्फटिकमालाधारिणे नमः । (शतरुद्र, ३५.२०) २०९४. ॐ अश्वत्थामाह्वाय नमः । (शतरुद्र, ३६.१) २०९५. ॐ सर्वान्तकाय नमः । (शतरुद्र, ३६.१३) २०९६. ॐ पञ्चपत्राक्षाय नमः । (शतरुद्र, ३६.१४) २०९७. ॐ शत्रुपक्षक्षयङ्कराय नमः । (शतरुद्र, ३६.१४) २०९८. ॐ भक्तरक्षकाय नमः । (शतरुद्र, ३६.२७) २०९९. ॐ किराताख्याय नमः । (शतरुद्र, ३७.१) २१००. ॐ भुक्तिमुक्तिफलप्रदाय नमः । (शतरुद्र, ३७.१६) २१०१. ॐ सर्वसुखावहाय नमः । (शतरुद्र, ३७.१६) २१०२. ॐ सर्वदुःखहर्त्रे नमः । (शतरुद्र, ३७.५७) २१०३. ॐ भक्तेभ्यः सकलप्रदाय नमः । (शतरुद्र, ३७.५८) २१०४. ॐ भुक्तिमुक्तिफलेप्सुभिः सदा सेव्याय नमः । (शतरुद्र, ३७.५९) २१०५. ॐ उदारधिये नमः । (शतरुद्र, ३९.७) २१०६. ॐ भिल्लराजरूपाय नमः । (शतरुद्र, ३९.२८) २१०७. ॐ शुभकराय नमः । (शतरुद्र, ३९.३२) २१०८. ॐ सुखकराय नमः । (शतरुद्र, ३९.३२) २१०९. ॐ मुक्तिदाय नमः । (शतरुद्र, ३९.३३) २११०. ॐ सदा सुखदाय नमः । (शतरुद्र, ३९.४०) २१११. ॐ किरातेश्वराय नमः । (शतरुद्र, ४०.३७) २११२. ॐ भिल्लरूपधृचे नमः । (शतरुद्र, ४०.३७) २११३. ॐ अर्जुनरक्षार्थं धृतरूपाय नमः । (शतरुद्र, ४०.४२) २११४. ॐ किराताह्वाय नमः । (शतरुद्र, ४०.४९) २११५. ॐ ऊतिकृते नमः । (शतरुद्र, ४१.१३) २११६. ॐ प्रसन्नरूपाय नमः । (शतरुद्र, ४१.३५) २११७. ॐ सहस्रवदनाय नमः । (शतरुद्र, ४१.३५) २११८. ॐ वामाङ्गगिरिजाय नमः । (शतरुद्र, ४१.३६) २११९. ॐ दशदोषे नमः । (शतरुद्र, ४१.३७) २१२०. ॐ डमरूकपालहस्ताय नमः । (शतरुद्र, ४१.३७) २१२१. ॐ मुण्डमालिने नमः । (शतरुद्र, ४१.३७) २१२२. ॐ शुद्धस्फटिकसङ्काशशुद्धकर्पूरवर्ष्मणे नमः । (शतरुद्र, ४१.३८) २१२३. ॐ त्रिशूलवरधारिणे नमः । (शतरुद्र, ४१.३८) २१२४. ॐ गजाम्बरविधारिणे नमः । (शतरुद्र, ४१.३९) २१२५. ॐ नागाङ्गाय नमः । (शतरुद्र, ४१.३९) २१२६. ॐ गङ्गाधराय नमः । (शतरुद्र, ४१.३९) २१२७. ॐ सुपादाय नमः । (शतरुद्र, ४१.४०) २१२८. ॐ आरक्तचरणाय नमः । (शतरुद्र, ४१.४०) २१२९. ॐ नन्द्यादिगणसेव्याय नमः । (शतरुद्र, ४१.४०) २१३०. ॐ गणेशरूपाय नमः । (शतरुद्र, ४१.४१) २१३१. ॐ कार्तिकेयानुगाय नमः । (शतरुद्र, ४१.४१) २१३२. ॐ भक्तानां भक्तिदाय नमः । (शतरुद्र, ४१.४१) २१३३. ॐ भक्तानां मुक्तिदाय नमः । (शतरुद्र, ४१.४१) २१३४. ॐ सकलायाकलाय नमः । (शतरुद्र, ४१.४२) २१३५. ॐ किरातरूपिणे नमः । (शतरुद्र, ४१.४३) २१३६. ॐ पार्थानुग्रहकारिणे नमः । (शतरुद्र, ४१.४३) २१३७. ॐ वीराणां युद्धप्रियाय नमः । (शतरुद्र, ४१.४३) २१३८. ॐ नानालीलानुकारिणे नमः । (शतरुद्र, ४१.४३) २१३९. ॐ नानोतिकारेभ्यो द्वादशज्योतिर्लिङ्गेभ्यो नमः । (शतरुद्र, ४२.१) २१४०. ॐ हिमवत्पृष्ठेषु केदारेशाय नमः । (शतरुद्र, ४२.२) २१४१. ॐ डाकिन्यां भीमशङ्कराय नमः । (शतरुद्र, ४२.२) २१४२. ॐ वारणस्यां विश्वेश्वराय नमः । (शतरुद्र, ४२.२) २१४३. ॐ गौतमीतटे त्र्यम्बकाय नमः । (शतरुद्र, ४२.२) २१४४. ॐ सौराष्ट्रे सोमनाथाय नमः । (शतरुद्र, ४२.३) २१४५. ॐ श्रीशैले मल्लिकार्जुनाय नमः । (शतरुद्र, ४२.३) २१४६. ॐ उज्जयिन्यां महाकालाय नमः । (शतरुद्र, ४२.३) २१४७. ॐ ओङ्कारे अमरेश्वराय नमः । (शतरुद्र, ४२.३) २१४८. ॐ चिताभूमौ वैद्यनाथाय नमः । (शतरुद्र, ४२.४) २१४९. ॐ दारुकावने नागेशाय नमः । (शतरुद्र, ४२.४) २१५०. ॐ सेतुबन्धे रामेश्वराय नमः । (शतरुद्र, ४२.४) २१५१. ॐ शिवालये घुश्मेशाय नमः । (शतरुद्र, ४२.४) २१५२. ॐ चन्द्रदुःखक्षयङ्कराय सोमनाथाय नमः । (शतरुद्र, ४२.६) २१५३. ॐ सुतदर्शनहेतुभूताय भक्ताभीष्टफलप्रदाय मल्लिकार्जुनाय नमः । (शतरुद्र, ४२.१०) २१५४. ॐ स्वजनावनाय विप्रद्वेषिसर्वनाशनाय नमः । (शतरुद्र, ४२.१३) २१५५. ॐ विन्ध्यकामप्रपूरकाय ओङ्काराय नमः । (शतरुद्र, ४२.१९) २१५६. ॐ नरनारायणाभ्यां प्रार्थिताय केदारेशाय नमः । (शतरुद्र, ४२.२४) २१५७. ॐ भीमासुरविनाशनाय भीमशङ्कराय नमः । (शतरुद्र, ४२.२७) २१५८. ॐ सर्वब्रह्माण्डरूपाय काशीशाय नमः । (शतरुद्र, ४२.३०) २१५९. ॐ गौतमप्रार्थनयाविर्भूताय त्र्यम्बकाय नमः । (शतरुद्र, ४२.३५) २१६०. ॐ रावणार्थमाविर्भूताय वैद्यनाथेश्वराय नमः । (शतरुद्र, ४२.३८) २१६१. ॐ स्वभक्तवैश्यनाथरक्षार्थमवतीर्णाय नागेश्वराय नमः । (शतरुद्र, ४२.४२) २१६२. ॐ श्रीरामसंसेविताय रामेश्वराय नमः । (शतरुद्र, ४२.४८) २१६३. ॐ घुश्मानन्ददायकाय घुश्मेश्वराय नमः । (शतरुद्र, ४२.५२) २१६४. ॐ शैलसुताञ्चितार्धवपुषे नमः । (कोटिरुद्र, १.१) २१६५. ॐ कृपालळितवीक्षणाय नमः । (कोटिरुद्र, १.२) २१६६. ॐ स्मितमनोज्ञवक्त्राम्बुजाय नमः । (कोटिरुद्र, १.२) २१६७. ॐ शशाङ्ककलयोज्ज्वलाय नमः । (कोटिरुद्र, १.२) २१६८. ॐ शमितघोरतापत्रयाय नमः । (कोटिरुद्र, १.२) २१६९. ॐ धराधरसुताभुजोद्वलयिताय नमः । (कोटिरुद्र, १.२) २१७०. ॐ सर्वासुरमानुषैः सर्वत्र पूजिताय नमः । (कोटिरुद्र, १.१३) २१७१. ॐ त्रिजगद्व्याप्ताय नमः । (कोटिरुद्र, १.१४) २१७२. ॐ लोकानां अनुग्रहाय लिङ्गरूपेण संस्थिताय नमः । (कोटिरुद्र, १.१४) २१७३. ॐ अन्तकेशाय नमः । (कोटिरुद्र, १.३५) २१७४. ॐ सुखावहाय मल्लिकार्जुनसम्भूताय रुद्रेश्वराय नमः । (कोटिरुद्र, १.३६) २१७५. ॐ सर्वपापहराय महाकालभवाय दुग्धेशाय नमः । (कोटिरुद्र, १.३७) २१७६. ॐ सर्वकामफलप्रदाय ओङ्कारजाय कर्दमेशाय नमः । (कोटिरुद्र, १.३८) २१७७. ॐ महापापहराय केदारेश्वरसञ्जाताय भूतेशाय नमः । (कोटिरुद्र, १.३९) २१७८. ॐ महाबलविवर्द्धनाय भीमशङ्करसम्भूताय भीमेश्वराय नमः । (कोटिरुद्र, १.४०) २१७९. ॐ नागेश्वरसमुद्भूताय दर्शनात् पापहारकाय भूतेश्वराय नमः । (कोटिरुद्र, १.४१) २१८०. ॐ रामेश्वरात् जाताय गुप्तेश्वराय नमः । (कोटिरुद्र, १.४२) २१८१. ॐ घुश्मेशात् जाताय व्याघ्रेश्वराय नमः । (कोटिरुद्र, १.४२) २१८२. ॐ अविमुक्तलिङ्गाय कृत्तिवासेश्वराय नमः । (कोटिरुद्र, २.२) २१८३. ॐ तिलभाण्डेश्वराय नमः । (कोटिरुद्र, २.३) २१८४. ॐ सङ्गमेशाय नमः । (कोटिरुद्र, २.३) २१८५. ॐ भक्तसर्वार्थदाय भूतेश्वराय नमः । (कोटिरुद्र, २.४) २१८६. ॐ नारीश्वराय नमः । (कोटिरुद्र, २.४) २१८७. ॐ वटुकेश्वराय नमः । (कोटिरुद्र, २.५) २१८८. ॐ सुखप्रदाय पुरेश्वराय नमः । (कोटिरुद्र, २.६) २१८९. ॐ नृणां दर्शनात् सिद्धिदाय सिद्धनाथेश्वराय नमः । (कोटिरुद्र, २.६) २१९०. ॐ दूरेश्वराय नमः । (कोटिरुद्र, २.६) २१९१. ॐ श‍ृङ्गेश्वराय नमः । (कोटिरुद्र, २.७) २१९२. ॐ जप्येश्वराय नमः । (कोटिरुद्र, २.७) २१९३. ॐ गोपेश्वराय नमः । (कोटिरुद्र, २.८) २१९४. ॐ रङ्गेश्वराय नमः । (कोटिरुद्र, २.८) २१९५. ॐ वामेश्वराय नमः । (कोटिरुद्र, २.८) २१९६. ॐ नागेशाय नमः । (कोटिरुद्र, २.८) २१९७. ॐ कामेशाय नमः । (कोटिरुद्र, २.८) २१९८. ॐ विमलेश्वराय नमः । (कोटिरुद्र, २.८) २१९९. ॐ व्यासेश्वराय नमः । (कोटिरुद्र, २.९) २२००. ॐ सुकेशाय नमः । (कोटिरुद्र, २.९) २२०१. ॐ भाण्डेश्वराय नमः । (कोटिरुद्र, २.९) २२०२. ॐ हुङ्कारेशाय नमः । (कोटिरुद्र, २.९) २२०३. ॐ सुरोचनाय नमः । (कोटिरुद्र, २.१०) २२०४. ॐ भूतेश्वराय नमः । (कोटिरुद्र, २.१०) २२०५. ॐ महापातकनाशनाय सङ्गमेशाय नमः । (कोटिरुद्र, २.१०) २२०६. ॐ कुमारेश्वराय नमः । (कोटिरुद्र, २.११) २२०७. ॐ सिद्धेश्वराय नमः । (कोटिरुद्र, २.११) २२०८. ॐ सेनेशाय नमः । (कोटिरुद्र, २.११) २२०९. ॐ कुम्भेशाय नमः । (कोटिरुद्र, २.१२) २२१०. ॐ रामेश्वराय नमः । (कोटिरुद्र, २.१२) २२११. ॐ नन्दीश्वराय नमः । (कोटिरुद्र, २.१२) २२१२. ॐ पुञ्जेशाय नमः । (कोटिरुद्र, २.१२) २२१३. ॐ पूर्णकाय नमः । (कोटिरुद्र, २.१२) २२१४. ॐ ब्रह्मणा स्थापिताय चतुर्वर्गफलप्रदाय ब्रह्मेश्वराय नमः । (कोटिरुद्र, २.१३) २२१५. ॐ सर्वापद्विनिवारकाय सोमेश्वराय नमः । (कोटिरुद्र, २.१४) २२१६. ॐ ब्रह्मवर्चः प्रवर्द्धकाय भारद्वाजेश्वराय नमः । (कोटिरुद्र, २.१४) २२१७. ॐ कामनाप्रदाय शूलटङ्केश्वराय नमः । (कोटिरुद्र, २.१५) २२१८. ॐ भक्तरक्षाविधानकाय माधवेशाय नमः । (कोटिरुद्र, २.१५) २२१९. ॐ सूर्यवंशोद्भवानां विशेषेण सुखप्रदाय नागेशाय नमः । (कोटिरुद्र, २.१६) २२२०. ॐ सुसिद्धिदाय भुवनेशाय नमः । (कोटिरुद्र, २.१७) २२२१. ॐ सर्वानन्दप्रदायकाय नमः । (कोटिरुद्र, २.१७) २२२२. ॐ कालेश्वराय नमः । (कोटिरुद्र, २.१८) २२२३. ॐ पापशुद्धिकृते गङ्गेशाय नमः । (कोटिरुद्र, २.१८) २२२४. ॐ लोकानां हितकारिणे शक्रेश्वराय नमः । (कोटिरुद्र, २.१८) २२२५. ॐ सर्वकामफलप्रदाय वटेश्वराय नमः । (कोटिरुद्र, २.१९) २२२६. ॐ कपालेशाय नमः । (कोटिरुद्र, २.१९) २२२७. ॐ सर्वपापहर्त्रे वक्त्रेशाय नमः । (कोटिरुद्र, २.१९) २२२८. ॐ परमेश्वरांशाय धौतपापेश्वराय नमः । (कोटिरुद्र, २.२०) २२२९. ॐ भीमेश्वराय नमः । (कोटिरुद्र, २.२०) २२३०. ॐ सूर्येश्वराय नमः । (कोटिरुद्र, २.२०) २२३१. ॐ ज्ञानदाय लोकपूजिताय नन्देश्वराय नमः । (कोटिरुद्र, २.२१) २२३२. ॐ नाकेश्वराय नमः । (कोटिरुद्र, २.२१) २२३३. ॐ रामेश्वराय नमः । (कोटिरुद्र, २.२१) २२३४. ॐ विमलेश्वराय नमः । (कोटिरुद्र, २.२२) २२३५. ॐ कण्टकेश्वराय नमः । (कोटिरुद्र, २.२२) २२३६. ॐ धर्तुकेशाय नमः । (कोटिरुद्र, २.२२) २२३७. ॐ चन्द्रकान्तिफलप्रदाय चन्द्रेश्वराय नमः । (कोटिरुद्र, २.२३) २२३८. ॐ सर्वकामप्रदाय सिद्धेश्वराय नमः । (कोटिरुद्र, २.२३) २२३९. ॐ बिलेश्वराय नमः । (कोटिरुद्र, २.२४) २२४०. ॐ अन्धकासुरहन्त्रे अन्धकेशाय नमः । (कोटिरुद्र, २.२४) २२४१. ॐ लोकानां सदा सुखदाय शरणेश्वराय नमः । (कोटिरुद्र, २.२५) २२४२. ॐ कर्दमेशाय नमः । (कोटिरुद्र, २.२६) २२४३. ॐ कोटीशाय नमः । (कोटिरुद्र, २.२६) २२४४. ॐ लोकानां सदा सुखदाय अचलेशाय नमः । (कोटिरुद्र, २.२६) २२४५. ॐ नागेश्वराय नमः । (कोटिरुद्र, २.२७) २२४६. ॐ कल्याणशुभभाजनाय अनन्तेश्वराय नमः । (कोटिरुद्र, २.२७) २२४७. ॐ योगेश्वराय नमः । (कोटिरुद्र, २.२८) २२४८. ॐ वैद्यनाथेश्वराय नमः । (कोटिरुद्र, २.२८) २२४९. ॐ कोटीश्वराय नमः । (कोटिरुद्र, २.२८) २२५०. ॐ सप्तेश्वराय नमः । (कोटिरुद्र, २.२८) २२५१. ॐ भद्रनाम्ने भद्रेश्वराय नमः । (कोटिरुद्र, २.२९) २२५२. ॐ चण्डीश्वराय नमः । (कोटिरुद्र, २.२९) २२५३. ॐ सङ्गमेश्वराय नमः । (कोटिरुद्र, २.२९) २२५४. ॐ ब्रह्मणा स्थापिताय सर्वकामसमृद्धिदाय मत्तगजेन्द्रकलिङ्गाय नमः । (कोटिरुद्र, ३.१) २२५५. ॐ सर्ववरप्रदाय पशुपतिनायकाय नमः । (कोटिरुद्र, ३.२) २२५६. ॐ अनसूयासुखाय लोकानां उपकारार्थं च प्रादुर्भूताय अत्रीश्वराय नमः । (कोटिरुद्र, ३.३) २२५७. ॐ परदुःखहर्त्रे अत्रीश्वराय नमः । (कोटिरुद्र, ४.५६) २२५८. ॐ सदा भक्तानन्दप्रदाय नीलकण्ठाय नमः । (कोटिरुद्र, ५.१) २२५९. ॐ आर्तेश्वरसुनाम्ने पापहारकाय नमः । (कोटिरुद्र, ५.६) २२६०. ॐ शर्मेशाय नमः । (कोटिरुद्र, ५.७) २२६१. ॐ कुमारेश्वराय नमः । (कोटिरुद्र, ५.७) २२६२. ॐ पुण्डरीकेश्वराय नमः । (कोटिरुद्र, ५.७) २२६३. ॐ मण्डपेश्वराय नमः । (कोटिरुद्र, ५.७) २२६४. ॐ तीक्ष्णेशाय दर्शनात् पापहारकाय नमः । (कोटिरुद्र, ५.८) २२६५. ॐ धुन्धुरेश्वरनाम्ने पापहर्त्रे नमः । (कोटिरुद्र, ५.८) २२६६. ॐ कुम्भेश्वराय नमः । (कोटिरुद्र, ५.९) २२६७. ॐ कुबेरेश्वराय नमः । (कोटिरुद्र, ५.९) २२६८. ॐ सोमेश्वराय नमः । (कोटिरुद्र, ५.९) २२६९. ॐ मङ्गलेशाय मङ्गलतनवे नमः । (कोटिरुद्र, ५.१०) २२७०. ॐ हनुमता स्थापिताय महाकपीश्वराय नमः । (कोटिरुद्र, ५.१०) २२७१. ॐ हत्याकोटिनिवारकाय नमः । (कोटिरुद्र, ५.११) २२७२. ॐ सर्वकामार्थदाय नमः । (कोटिरुद्र, ५.११) २२७३. ॐ मोक्षदाय नमः । (कोटिरुद्र, ५.११) २२७४. ॐ नन्दिकेशाय नमः । (कोटिरुद्र, ५.११) २२७५. ॐ भक्तरक्षाकराय नमः । (कोटिरुद्र, ७.२०) २२७६. ॐ सर्वपापविनाशनाय नमः । (कोटिरुद्र, ७.३३) २२७७. ॐ दर्शनात् पापहारकाय कालरामेश्वराभिधाय नमः । (कोटिरुद्र, ८.२) २२७८. ॐ धर्मार्थकाममोक्षदाय महासिद्धेश्वराय नमः । (कोटिरुद्र, ८.३) २२७९. ॐ महाबलाभिधाय नमः । (कोटिरुद्र, ८.१३) २२८०. ॐ सर्वेषां शिवलिङ्गानां सार्वभौमाय नमः । (कोटिरुद्र, १०.४३) २२८१. ॐ निखिलाघहृते गिरिशलिङ्गाय नमः । (कोटिरुद्र, १०.५१) २२८२. ॐ सद्भक्त्या सर्वसिद्धिदाय चन्द्रभालाख्यशिवलिङ्गाय नमः । (कोटिरुद्र, ११.५) २२८३. ॐ करुणासागराय वैद्यनाथाय नमः । (कोटिरुद्र, ११.६) २२८४. ॐ दाधीचेश्वराय नमः । (कोटिरुद्र, ११.११) २२८५. ॐ निखिलर्षिप्रतिष्ठिताय सुखप्रदाय ऋषीश्वरशिवलिङ्गाय नमः । (कोटिरुद्र, ११.१४) २२८६. ॐ अघापहाय हत्याकोटिविनाशनाय शिवलिङ्गाय नमः । (कोटिरुद्र, ११.१६) २२८७. ॐ सर्वाघनाशनाय लळितेश्वरनामशिवलिङ्गाय नमः । (कोटिरुद्र, ११.१७) २२८८. ॐ सर्वकामफलप्रदाय पशुपतीशाख्यशिवलिङ्गाय नमः । (कोटिरुद्र, ११.१८) २२८९. ॐ दर्शनादर्चनात् भुक्तिमुक्तिदाय मुक्तिनाथशिवलिङ्गाय नमः । (कोटिरुद्र, ११.२०) २२९०. ॐ दिगम्बरायातितेजस्विने नमः । (कोटिरुद्र, १२.१०) २२९१. ॐ भूतिभूषणभूषिताय नमः । (कोटिरुद्र, १२.१०) २२९२. ॐ अवधूतरूपाय नमः । (कोटिरुद्र, १२.१६) २२९३. ॐ अवधूताय नमः । (कोटिरुद्र, १२.१८) २२९४. ॐ अद्भुतरूपिणे नमः । (कोटिरुद्र, १२.१८) २२९५. ॐ जगदाह्ळादकारकाय नमः । (कोटिरुद्र, १२.४०) २२९६. ॐ कर्त्रे पालयित्रे संहर्त्रे नमः । (कोटिरुद्र, १२.४०) २२९७. ॐ निरक्षराय नमः । (कोटिरुद्र, १२.४०) २२९८. ॐ जगदादये नमः । (कोटिरुद्र, १२.४१) २२९९. ॐ जगद्योनये नमः । (कोटिरुद्र, १२.४१) २३००. ॐ जगदन्तर्गताय नमः । (कोटिरुद्र, १२.४१) २३०१. ॐ नानासुखावहाय हठेशाख्याय शिवायुक्तशिवलिङ्गाय नमः । (कोटिरुद्र, १२.५४) २३०२. ॐ अन्धकेश्वरलिङ्गाय नमः । (कोटिरुद्र, १३.२) २३०३. ॐ पूजनात् क्षयकुष्ठादि रोगाणां नाशकाय सोमेश्वराय नमः । (कोटिरुद्र, १४.५१) २३०४. ॐ जगतां नाथाय जगतीतलं पावयते नमः । (कोटिरुद्र, १४.५२) २३०५. ॐ सुबोधकृते नमः । (कोटिरुद्र, १५.६) २३०६. ॐ मल्लिकार्जुनसम्भवाय शिवलिङ्गाय नमः । (कोटिरुद्र, १५.१९) २३०७. ॐ दर्शनात् सर्वसुखदाय मल्लिकसंज्ञिताय ज्योतिर्लिङ्गाय नमः । (कोटिरुद्र, १५.२३) २३०८. ॐ विकटरूपधृचे नमः । (कोटिरुद्र, १६.३७) २३०९. ॐ दुष्टदण्डकराय नमः । (कोटिरुद्र, १६.४६) २३१०. ॐ महाकालेश्वराय नमः । (कोटिरुद्र, १६.५०) २३११. ॐ वानरेश्वराय हनूमते नमः । (कोटिरुद्र, १७.६२) २३१२. ॐ निजभक्तसुरक्षिणे महाकालाख्यलिङ्गाय नमः । (कोटिरुद्र, १८.१) २३१३. ॐ ओङ्कारे स्थिताय परमेशाख्यलिङ्गाय नमः । (कोटिरुद्र, १८.३) २३१४. ॐ भक्तानामीप्सितप्रदाय नमः । (कोटिरुद्र, १८.१५) २३१५. ॐ ओङ्कारनाम्ने नमः । (कोटिरुद्र, १८.२२) २३१६. ॐ भक्ताभीष्टप्रदाभ्यां भुक्तिमुक्तिप्रदाभ्यां सदाशिवपरमेश्वराभ्यां नमः । (कोटिरुद्र, १८.२३) २३१७. ॐ सर्वदुःखभयापहाय भक्ताभीष्टप्रदाय केदारेश्वरज्योतिर्लिङ्गाय नमः । (कोटिरुद्र, १९.८) २३१८. ॐ केदारेश्वराय नमः । (कोटिरुद्र, १९.२१) २३१९. ॐ भैमशङ्कराय नमः । (कोटिरुद्र, २०.१) २३२०. ॐ सर्वेषां मनसि स्थिताय नमः । (कोटिरुद्र, २०.५८) २३२१. ॐ सत्यप्रतिज्ञाय नमः । (कोटिरुद्र, २१.११) २३२२. ॐ स्वभक्तपरिपालकाय नमः । (कोटिरुद्र, २१.१६) २३२३. ॐ चराचराणां सर्वेषामीश्वराय नमः । (कोटिरुद्र, २१.१६) २३२४. ॐ निर्विकारकाय नमः । (कोटिरुद्र, २१.१६) २३२५. ॐ भक्तरक्षार्थं प्रकटीभवाय भक्तसुखावहाय भीमेश्वराय नमः । (कोटिरुद्र, २१.३३) २३२६. ॐ भीमराक्षसदाहकाय नमः । (कोटिरुद्र, २१.४६) २३२७. ॐ सर्वापद्विनिवारकाय सर्वसाधकाय भीमशङ्करनाम्ने नमः । (कोटिरुद्र, २१.५३) २३२८. ॐ लोकानां हितकारकाय नमः । (कोटिरुद्र, २१.५४) २३२९. ॐ महापापनाशनाय नमः । (कोटिरुद्र, २२.१) २३३०. ॐ चिदानन्दस्वरूपाय नमः । (कोटिरुद्र, २२.२) २३३१. ॐ चिदानन्दस्वरूपाभ्यां स्त्रीपुरुषाभ्यां नमः । (कोटिरुद्र, २२.५) २३३२. ॐ प्रकृतिपुरुषाभ्यां नमः । (कोटिरुद्र, २२.६) २३३३. ॐ परमात्मना स्थापिताय अविमुक्तलिङ्गाय नमः । (कोटिरुद्र, २२.२१) २३३४. ॐ अन्तःसत्वाय बहिस्तमाय कालाग्निनाम्ने नमः । (कोटिरुद्र, २२.३१) २३३५. ॐ गुणवते नमः । (कोटिरुद्र, २२.३१) २३३६. ॐ कैलासस्य पतये नमः । (कोटिरुद्र, २२.३१) २३३७. ॐ जगत्पतये नमः । (कोटिरुद्र, २२.३३) २३३८. ॐ कालामयसुभेषजाय नमः । (कोटिरुद्र, २२.३५) २३३९. ॐ मुक्तिदात्रे नमः । (कोटिरुद्र, २२.३७) २३४०. ॐ उमासमेताय नमः । (कोटिरुद्र, २२.३७) २३४१. ॐ अखिलजीवभवाब्धितारकाय नमः । (कोटिरुद्र, २२.३८) २३४२. ॐ सर्वराजे नमः । (कोटिरुद्र, २२.३९) २३४३. ॐ देवदेवाय नमः । (कोटिरुद्र, २३.५) २३४४. ॐ मुनिभिर्ध्यायमानाय अव्यक्तलिङ्गाय नमः । (कोटिरुद्र, २३.२४) २३४५. ॐ काश्यां संस्थापितेभ्यः सर्वकामप्रदेभ्यो मोक्षदेभ्योऽनेकलिङ्गेभ्यो नमः । (कोटिरुद्र, २३.३३) २३४६. ॐ सतां भुक्तिमुक्तिप्रदाय नमः । (कोटिरुद्र, २३.५७) २३४७. ॐ भक्ताधीनाय फलप्रदाय नमः । (कोटिरुद्र, २५.१०) २३४८. ॐ सत्कदाय असत्सु दण्डदाय नमः । (कोटिरुद्र, २६.१०) २३४९. ॐ सर्वकामप्रदाय परमुक्तिदाय त्र्यम्बकज्योतिर्लिङ्गाय नमः । (कोटिरुद्र, २६.५६) २३५०. ॐ सर्वकामप्रदाय दर्शनात् पापहारकाय वैद्यनाथेश्वरलिङ्गाय नमः । (कोटिरुद्र, २८.२०) २३५१. ॐ दर्शनात्पूजनात् सर्वपापहराय उत्तमाय मुक्तिवर्धनाय ज्योतिर्लिङ्गाय नमः । (कोटिरुद्र, २८.२१) २३५२. ॐ सर्वेषां हितकारकाय दर्शनात्पूजनात् भुक्तिमुक्तिप्रदाय ज्योतिर्लिङ्गरूपाय नमः । (कोटिरुद्र, २८.५८) २३५३. ॐ ज्योतीरूपाय नागेशाख्याय लिङ्गोत्तमाय नमः । (कोटिरुद्र, २९.१) २३५४. ॐ खलहर्त्रे नमः । (कोटिरुद्र, ३०.८) २३५५. ॐ दुष्टहर्त्रे नमः । (कोटिरुद्र, ३०.१३) २३५६. ॐ अत्यद्भुतकराय स्वलीलात्तसुविग्रहाय नमः । (कोटिरुद्र, ३०.१४) २३५७. ॐ सतां प्रियाय ज्योतिर्लिङ्गस्वरूपाय नागेश्वरनाम्ने नमः । (कोटिरुद्र, ३०.३२) २३५८. ॐ सदा त्रिलोकस्य सर्वकामप्रदाय लिङ्गरूपाय ज्योतिषां पतये नागेश्वराय नमः । (कोटिरुद्र, ३०.४३) २३५९. ॐ रामेश्वराभिधलिङ्गाय नमः । (कोटिरुद्र, ३१.१) २३६०. ॐ सर्वानन्दप्रदाय नमः । (कोटिरुद्र, ३१.२०) २३६१. ॐ सर्वदा भक्तवत्सलाय नमः । (कोटिरुद्र, ३१.२४) २३६२. ॐ ज्योतीरूपाय नमः । (कोटिरुद्र, ३१.३३) २३६३. ॐ भुक्तिमुक्तिप्रदाय सर्वदा भक्तकामदाय रामेश्वराय नमः । (कोटिरुद्र, ३१.४२) २३६४. ॐ घुश्मेशज्योतिर्लिङ्गाय नमः । (कोटिरुद्र, ३२.१) २३६५. ॐ भक्तप्रियाय कालकालाय नमः । (कोटिरुद्र, ३३.२७) २३६६. ॐ एकलाय नमः । (कोटिरुद्र, ३३.२८) २३६७. ॐ सुखप्रदाय घुश्मेशाख्याय नमः । (कोटिरुद्र, ३३.४४)

शिवसहस्रनामावलिः

२३६८. ॐ शिवाय नमः । (कोटिरुद्र, ३५.२) २३६९. ॐ हराय नमः । (कोटिरुद्र, ३५.२) २३७०. ॐ मृडाय नमः । (कोटिरुद्र, ३५.२) २३७१. ॐ रुद्राय नमः । (कोटिरुद्र, ३५.२) २३७२. ॐ पुष्कराय नमः । (कोटिरुद्र, ३५.२) २३७३. ॐ पुष्पलोचनाय नमः । (कोटिरुद्र, ३५.२) २३७४. ॐ अर्थिगम्याय नमः । (कोटिरुद्र, ३५.२) २३७५. ॐ सदाचाराय नमः । (कोटिरुद्र, ३५.२) २३७६. ॐ शर्वाय नमः । (कोटिरुद्र, ३५.२) २३७७. ॐ शम्भवे नमः (१०) (कोटिरुद्र, ३५.२) २३७८. ॐ महेश्वराय नमः । (कोटिरुद्र, ३५.२) २३७९. ॐ चन्द्रापीडाय नमः । (कोटिरुद्र, ३५.३) २३८०. ॐ चन्द्रमौलये नमः । (कोटिरुद्र, ३५.३) २३८१. ॐ विश्वस्मै नमः । (कोटिरुद्र, ३५.३) २३८२. ॐ विश्वम्भरेश्वराय नमः । (कोटिरुद्र, ३५.३) २३८३. ॐ वेदान्तसारसन्दोहाय नमः । (कोटिरुद्र, ३५.३) २३८४. ॐ कपालिने नमः । (कोटिरुद्र, ३५.३) २३८५. ॐ नीललोहिताय नमः । (कोटिरुद्र, ३५.३) २३८६. ॐ ध्यानाधाराय नमः । (कोटिरुद्र, ३५.४) २३८७. ॐ अपरिच्छेद्याय नमः (२०) (कोटिरुद्र, ३५.४) २३८८. ॐ गौरीभर्त्रे नमः । (कोटिरुद्र, ३५.४) २३८९. ॐ गणेश्वराय नमः । (कोटिरुद्र, ३५.४) २३९०. ॐ अष्टमूर्तये नमः । (कोटिरुद्र, ३५.४) २३९१. ॐ विश्वमूर्तये नमः । (कोटिरुद्र, ३५.४) २३९२. ॐ त्रिवर्गस्वर्गसाधनाय नमः । (कोटिरुद्र, ३५.४) २३९३. ॐ ज्ञानगम्याय नमः । (कोटिरुद्र, ३५.५) २३९४. ॐ दृढप्रज्ञाय नमः । (कोटिरुद्र, ३५.५) २३९५. ॐ देवदेवाय नमः । (कोटिरुद्र, ३५.५) २३९६. ॐ त्रिलोचनाय नमः । (कोटिरुद्र, ३५.५) २३९७. ॐ वामदेवाय नमः (३०) (कोटिरुद्र, ३५.५) २३९८. ॐ महादेवाय नमः । (कोटिरुद्र, ३५.५) २३९९. ॐ पटवे नमः । (कोटिरुद्र, ३५.५) २४००. ॐ परिवृढाय नमः । (कोटिरुद्र, ३५.५) २४०१. ॐ दृढाय नमः । (कोटिरुद्र, ३५.५) २४०२. ॐ विश्वरूपाय नमः । (कोटिरुद्र, ३५.६) २४०३. ॐ विरूपाक्षाय नमः । (कोटिरुद्र, ३५.६) २४०४. ॐ वागीशाय नमः । (कोटिरुद्र, ३५.६) २४०५. ॐ सुरसत्तमाय नमः । (कोटिरुद्र, ३५.६) २४०६. ॐ सर्वप्रमाणसंवादिने नमः । (कोटिरुद्र, ३५.६) २४०७. ॐ वृषाङ्काय नमः (४०) (कोटिरुद्र, ३५.६) २४०८. ॐ वृषवाहनाय नमः । (कोटिरुद्र, ३५.६) २४०९. ॐ ईशाय नमः । (कोटिरुद्र, ३५.७) २४१०. ॐ पिनाकिने नमः । (कोटिरुद्र, ३५.७) २४११. ॐ खट्वाङ्गिने नमः । (कोटिरुद्र, ३५.७) २४१२. ॐ चित्रवेषाय नमः । (कोटिरुद्र, ३५.७) २४१३. ॐ चिरन्तनाय नमः । (कोटिरुद्र, ३५.७) २४१४. ॐ तमोहराय नमः । (कोटिरुद्र, ३५.७) २४१५. ॐ महायोगिने नमः । (कोटिरुद्र, ३५.७) २४१६. ॐ गोप्त्रे नमः । (कोटिरुद्र, ३५.७) २४१७. ॐ ब्रह्माण्डहृदे नमः (५०) (कोटिरुद्र, ३५.७) २४१८. ॐ जटिने नमः । (कोटिरुद्र, ३५.७) २४१९. ॐ कालकालाय नमः । (कोटिरुद्र, ३५.८) २४२०. ॐ कृत्तिवाससे नमः । (कोटिरुद्र, ३५.८) २४२१. ॐ सुभगाय नमः । (कोटिरुद्र, ३५.८) २४२२. ॐ प्रणवात्मकाय नमः । (कोटिरुद्र, ३५.८) २४२३. ॐ उन्नध्राय नमः । (कोटिरुद्र, ३५.८) २४२४. ॐ पुरुषाय नमः । (कोटिरुद्र, ३५.८) २४२५. ॐ जुष्याय नमः । (कोटिरुद्र, ३५.८) २४२६. ॐ दुर्वाससे नमः । (कोटिरुद्र, ३५.८) २४२७. ॐ पुरशासनाय नमः (६०) (कोटिरुद्र, ३५.८) २४२८. ॐ दिव्यायुधाय नमः । (कोटिरुद्र, ३५.९) २४२९. ॐ स्कन्दगुरवे नमः । (कोटिरुद्र, ३५.९) २४३०. ॐ परमेष्ठिने नमः । (कोटिरुद्र, ३५.९) २४३१. ॐ परात्पराय नमः । (कोटिरुद्र, ३५.९) २४३२. ॐ अनादिमध्यनिधनाय नमः । (कोटिरुद्र, ३५.९) २४३३. ॐ गिरीशाय नमः । (कोटिरुद्र, ३५.९) २४३४. ॐ गिरिजाधवाय नमः । (कोटिरुद्र, ३५.९) २४३५. ॐ कुबेरबन्धवे नमः । (कोटिरुद्र, ३५.१०) २४३६. ॐ श्रीकण्ठाय नमः । (कोटिरुद्र, ३५.१०) २४३७. ॐ लोकवर्णोत्तमाय नमः (७०) (कोटिरुद्र, ३५.१०) २४३८. ॐ मृदवे नमः । (कोटिरुद्र, ३५.१०) २४३९. ॐ समाधिवेद्याय नमः । (कोटिरुद्र, ३५.१०) २४४०. ॐ कोदण्डिने नमः । (कोटिरुद्र, ३५.१०) २४४१. ॐ नीलकण्ठाय नमः । (कोटिरुद्र, ३५.१०) २४४२. ॐ परस्वधिये नमः । (कोटिरुद्र, ३५.१०) २४४३. ॐ विशालाक्षाय नमः । (कोटिरुद्र, ३५.११) २४४४. ॐ मृगव्याधाय नमः । (कोटिरुद्र, ३५.११) २४४५. ॐ सुरेशाय नमः । (कोटिरुद्र, ३५.११) २४४६. ॐ सूर्यतापनाय नमः । (कोटिरुद्र, ३५.११) २४४७. ॐ धर्माध्यक्षाय नमः (८०) (कोटिरुद्र, ३५.११) २४४८. ॐ क्षमाक्षेत्राय नमः । (कोटिरुद्र, ३५.११) २४४९. ॐ भगवते नमः । (कोटिरुद्र, ३५.११) २४५०. ॐ भगनेत्रभिदे नमः । (कोटिरुद्र, ३५.११) २४५१. ॐ उग्राय नमः । (कोटिरुद्र, ३५.१२) २४५२. ॐ पशुपतये नमः । (कोटिरुद्र, ३५.१२) २४५३. ॐ तार्क्ष्याय नमः । (कोटिरुद्र, ३५.१२) २४५४. ॐ प्रियभक्ताय नमः । (कोटिरुद्र, ३५.१२) २४५५. ॐ परन्तपाय नमः । (कोटिरुद्र, ३५.१२) २४५६. ॐ दात्रे नमः । (कोटिरुद्र, ३५.१२) २४५७. ॐ दयाकराय नमः (९०) (कोटिरुद्र, ३५.१२) २४५८. ॐ दक्षाय नमः । (कोटिरुद्र, ३५.१२) २४५९. ॐ कपर्दिने नमः । (कोटिरुद्र, ३५.१२) २४६०. ॐ कामशासनाय नमः । (कोटिरुद्र, ३५.१२) २४६१. ॐ श्मशाननिलयाय नमः । (कोटिरुद्र, ३५.१३) २४६२. ॐ सूक्ष्माय नमः । (कोटिरुद्र, ३५.१३) २४६३. ॐ श्मशानस्थाय नमः । (कोटिरुद्र, ३५.१३) २४६४. ॐ महेश्वराय नमः । (कोटिरुद्र, ३५.१३) २४६५. ॐ लोककर्त्रे नमः । (कोटिरुद्र, ३५.१३) २४६६. ॐ मृगपतये नमः । (कोटिरुद्र, ३५.१३) २४६७. ॐ महाकर्त्रे नमः (१००) (कोटिरुद्र, ३५.१३) २४६८. ॐ महौषधये नमः । (कोटिरुद्र, ३५.१३) २४६९. ॐ सोमपाय नमः । (कोटिरुद्र, ३५.१४) २४७०. ॐ अमृतपाय नमः । (कोटिरुद्र, ३५.१४) २४७१. ॐ सौम्याय नमः । (कोटिरुद्र, ३५.१४) २४७२. ॐ महातेजसे नमः । (कोटिरुद्र, ३५.१४) २४७३. ॐ महाद्युतये नमः । (कोटिरुद्र, ३५.१४) २४७४. ॐ तेजोमयाय नमः । (कोटिरुद्र, ३५.१४) २४७५. ॐ अमृतमयाय नमः । (कोटिरुद्र, ३५.१४) २४७६. ॐ अन्नमयाय नमः । (कोटिरुद्र, ३५.१४) २४७७. ॐ सुधापतये नमः (११०) (कोटिरुद्र, ३५.१४) २४७८. ॐ उत्तमाय नमः । (कोटिरुद्र, ३५.१४) २४७९. ॐ गोपतये नमः । (कोटिरुद्र, ३५.१४) २४८०. ॐ गोप्त्रे नमः । (कोटिरुद्र, ३५.१५) २४८१. ॐ ज्ञानगम्याय नमः । (कोटिरुद्र, ३५.१५) २४८२. ॐ पुरातनाय नमः । (कोटिरुद्र, ३५.१५) २४८३. ॐ नीतये नमः । (कोटिरुद्र, ३५.१५) २४८४. ॐ सुनीतये नमः । (कोटिरुद्र, ३५.१५) २४८५. ॐ शुद्धात्मने नमः । (कोटिरुद्र, ३५.१५) २४८६. ॐ सोमाय नमः । (कोटिरुद्र, ३५.१५) २४८७. ॐ सोमतराय नमः (१२०) (कोटिरुद्र, ३५.१५) २४८८. ॐ सुखिने नमः । (कोटिरुद्र, ३५.१५) २४८९. ॐ अजातशत्रवे नमः । (कोटिरुद्र, ३५.१६) २४९०. ॐ आलोकाय नमः । (कोटिरुद्र, ३५.१६) २४९१. ॐ सम्भाव्याय नमः । (कोटिरुद्र, ३५.१६) २४९२. ॐ हव्यवाहनाय नमः । (कोटिरुद्र, ३५.१६) २४९३. ॐ लोककराय नमः । (कोटिरुद्र, ३५.१६) २४९४. ॐ वेदकराय नमः । (कोटिरुद्र, ३५.१६) २४९५. ॐ सूत्रकाराय नमः । (कोटिरुद्र, ३५.१६) २४९६. ॐ सनातनाय नमः । (कोटिरुद्र, ३५.१६) २४९७. ॐ महर्षये कपिलाचार्याय नमः (१३०) (कोटिरुद्र, ३५.१७) २४९८. ॐ विश्वदीप्तये नमः । (कोटिरुद्र, ३५.१७) २४९९. ॐ त्रिलोचनाय नमः । (कोटिरुद्र, ३५.१७) २५००. ॐ पिनाकपाणये नमः । (कोटिरुद्र, ३५.१७) २५०१. ॐ भूदेवाय नमः । (कोटिरुद्र, ३५.१७) २५०२. ॐ स्वस्तिदाय नमः । (कोटिरुद्र, ३५.१७) २५०३. ॐ सुकृताय नमः । (कोटिरुद्र, ३५.१७) २५०४. ॐ सुधिये नमः । (कोटिरुद्र, ३५.१७) २५०५. ॐ धातृधाम्ने नमः । (कोटिरुद्र, ३५.१८) २५०६. ॐ धामकराय नमः । (कोटिरुद्र, ३५.१८) २५०७. ॐ सर्वदाय नमः (१४०) (कोटिरुद्र, ३५.१८) २५०८. ॐ सर्वगोचराय नमः । (कोटिरुद्र, ३५.१८) २५०९. ॐ ब्रह्मसृजे नमः । (कोटिरुद्र, ३५.१८) २५१०. ॐ विश्वसृजे नमः । (कोटिरुद्र, ३५.१८) २५११. ॐ सर्गाय नमः । (कोटिरुद्र, ३५.१८) २५१२. ॐ कर्णिकारप्रियाय नमः । (कोटिरुद्र, ३५.१८) २५१३. ॐ कवये नमः । (कोटिरुद्र, ३५.१८) २५१४. ॐ शाखाय नमः । (कोटिरुद्र, ३५.१९) २५१५. ॐ विशाखाय नमः । (कोटिरुद्र, ३५.१९) २५१६. ॐ गोशाखाय शिवाय नमः । (कोटिरुद्र, ३५.१९) २५१७. ॐ भिषजे नमः (१५०) (कोटिरुद्र, ३५.१९) २५१८. ॐ अनुत्तमाय नमः । (कोटिरुद्र, ३५.१९) २५१९. ॐ गङ्गाप्ळवोदकाय नमः । (कोटिरुद्र, ३५.१९) २५२०. ॐ भव्याय नमः । (कोटिरुद्र, ३५.१९) २५२१. ॐ पुष्कलाय नमः । (कोटिरुद्र, ३५.१९) २५२२. ॐ स्थपतये नमः । (कोटिरुद्र, ३५.१९) २५२३. ॐ स्थिराय नमः । (कोटिरुद्र, ३५.१९) २५२४. ॐ विजितात्मने नमः । (कोटिरुद्र, ३५.२०) २५२५. ॐ विधेयात्मने नमः । (कोटिरुद्र, ३५.२०) २५२६. ॐ भूतवाहनसारथये नमः । (कोटिरुद्र, ३५.२०) २५२७. ॐ सगणाय नमः (१६०) (कोटिरुद्र, ३५.२०) २५२८. ॐ गणकायाय नमः । (कोटिरुद्र, ३५.२०) २५२९. ॐ सुकीर्तये नमः । (कोटिरुद्र, ३५.२०) २५३०. ॐ छिन्नसंशयाय नमः । (कोटिरुद्र, ३५.२०) २५३१. ॐ कामदेवाय नमः । (कोटिरुद्र, ३५.२१) २५३२. ॐ कामपालाय नमः । (कोटिरुद्र, ३५.२१) २५३३. ॐ भस्मोद्धूळितविग्रहाय नमः । (कोटिरुद्र, ३५.२१) २५३४. ॐ भस्मप्रियाय भस्मशायिने नमः । (कोटिरुद्र, ३५.२१) २५३५. ॐ कामिने नमः । (कोटिरुद्र, ३५.२१) २५३६. ॐ कान्ताय नमः । (कोटिरुद्र, ३५.२१) २५३७. ॐ कृतागमाय नमः (१७०) (कोटिरुद्र, ३५.२१) २५३८. ॐ समावर्ताय नमः । (कोटिरुद्र, ३५.२२) २५३९. ॐ निवृत्तात्मने नमः । (कोटिरुद्र, ३५.२२) २५४०. ॐ धर्मपुञ्जाय नमः । (कोटिरुद्र, ३५.२२) २५४१. ॐ सदाशिवाय नमः । (कोटिरुद्र, ३५.२२) २५४२. ॐ अकल्मषाय नमः । (कोटिरुद्र, ३५.२२) २५४३. ॐ पुण्यात्मने नमः । (कोटिरुद्र, ३५.२२) २५४४. ॐ चतुर्बाहवे नमः । (कोटिरुद्र, ३५.२२) २५४५. ॐ दुरासदाय नमः । (कोटिरुद्र, ३५.२२) २५४६. ॐ दुर्लभाय नमः । (कोटिरुद्र, ३५.२३) २५४७. ॐ दुर्गमाय नमः (१८०) (कोटिरुद्र, ३५.२३) २५४८. ॐ दुर्गाय नमः । (कोटिरुद्र, ३५.२३) २५४९. ॐ सर्वायुधविशारदाय नमः । (कोटिरुद्र, ३५.२३) २५५०. ॐ अध्यात्मयोगनिलयाय नमः । (कोटिरुद्र, ३५.२३) २५५१. ॐ सुतन्तवे नमः । (कोटिरुद्र, ३५.२३) २५५२. ॐ तन्तुवर्धनाय नमः । (कोटिरुद्र, ३५.२३) २५५३. ॐ शुभाङ्गाय नमः । (कोटिरुद्र, ३५.२४) २५५४. ॐ लोकसारङ्गाय नमः । (कोटिरुद्र, ३५.२४) २५५५. ॐ जगदीशाय नमः । (कोटिरुद्र, ३५.२४) २५५६. ॐ जनार्दनाय नमः । (कोटिरुद्र, ३५.२४) २५५७. ॐ भस्मशुद्धिकराय नमः (१९०) (कोटिरुद्र, ३५.२४) २५५८. ॐ अभीरवे नमः । (कोटिरुद्र, ३५.२४) २५५९. ॐ ओजस्विने नमः । (कोटिरुद्र, ३५.२४) २५६०. ॐ शुद्धविग्रहाय नमः । (कोटिरुद्र, ३५.२४) २५६१. ॐ असाध्याय नमः । (कोटिरुद्र, ३५.२५) २५६२. ॐ साधुसाध्याय नमः । (कोटिरुद्र, ३५.२५) २५६३. ॐ भृत्यमर्कटरूपधृचे नमः । (कोटिरुद्र, ३५.२५) २५६४. ॐ हिरण्यरेतसे नमः । (कोटिरुद्र, ३५.२५) २५६५. ॐ पौराणाय नमः । (कोटिरुद्र, ३५.२५) २५६६. ॐ रिपुजीवहराय नमः । (कोटिरुद्र, ३५.२५) २५६७. ॐ बलिने नमः (२००) (कोटिरुद्र, ३५.२५) २५६८. ॐ महाह्रदाय नमः । (कोटिरुद्र, ३५.२६) २५६९. ॐ महागर्ताय नमः । (कोटिरुद्र, ३५.२६) २५७०. ॐ सिद्धाय वृन्दारवन्दिताय नमः । (कोटिरुद्र, ३५.२६) २५७१. ॐ व्याघ्रचर्माम्बराय नमः । (कोटिरुद्र, ३५.२६) २५७२. ॐ व्यालिने नमः । (कोटिरुद्र, ३५.२६) २५७३. ॐ महाभूताय नमः । (कोटिरुद्र, ३५.२६) २५७४. ॐ महानिधये नमः । (कोटिरुद्र, ३५.२६) २५७५. ॐ अमृताय नमः । (कोटिरुद्र, ३५.२७) २५७६. ॐ अमृतपाय श्रीमते नमः । (कोटिरुद्र, ३५.२७) २५७७. ॐ पाञ्चजन्याय नमः (२१०) (कोटिरुद्र, ३५.२७) २५७८. ॐ प्रभञ्जनाय नमः । (कोटिरुद्र, ३५.२७) २५७९. ॐ पञ्चविंशतितत्त्वस्थाय नमः । (कोटिरुद्र, ३५.२७) २५८०. ॐ पारिजाताय नमः । (कोटिरुद्र, ३५.२७) २५८१. ॐ परात्पराय नमः । (कोटिरुद्र, ३५.२७) २५८२. ॐ सुलभाय नमः । (कोटिरुद्र, ३५.२८) २५८३. ॐ सुव्रताय नमः । (कोटिरुद्र, ३५.२८) २५८४. ॐ शूराय नमः । (कोटिरुद्र, ३५.२८) २५८५. ॐ वाङ्मयैकनिधये नमः । (कोटिरुद्र, ३५.२८) २५८६. ॐ वर्णाश्रमगुरवे नमः । (कोटिरुद्र, ३५.२८) २५८७. ॐ वर्णिने नमः (२२०) (कोटिरुद्र, ३५.२८) २५८८. ॐ शत्रुजिते शत्रुतापनाय नमः । (कोटिरुद्र, ३५.२८) २५८९. ॐ आश्रमाय नमः । (कोटिरुद्र, ३५.२९) २५९०. ॐ श्रमणाय नमः । (कोटिरुद्र, ३५.२९) २५९१. ॐ क्षामाय नमः । (कोटिरुद्र, ३५.२९) २५९२. ॐ ज्ञानवते नमः । (कोटिरुद्र, ३५.२९) २५९३. ॐ अचलेश्वराय नमः । (कोटिरुद्र, ३५.२९) २५९४. ॐ प्रमाणभूताय नमः । (कोटिरुद्र, ३५.२९) २५९५. ॐ दुर्ज्ञेयाय नमः । (कोटिरुद्र, ३५.२९) २५९६. ॐ सुपर्णाय नमः । (कोटिरुद्र, ३५.२९) २५९७. ॐ वायुवाहनाय नमः (२३०) (कोटिरुद्र, ३५.२९) २५९८. ॐ धनुर्धराय धनुर्वेदाय नमः । (कोटिरुद्र, ३५.३०) २५९९. ॐ गुणराशये गुणकराय नमः । (कोटिरुद्र, ३५.३०) २६००. ॐ सत्याय सत्यपराय नमः । (कोटिरुद्र, ३५.३०) २६०१. ॐ अदीनाय नमः । (कोटिरुद्र, ३५.३०) २६०२. ॐ धर्माय गोधर्मशासनाय नमः । (कोटिरुद्र, ३५.३०) २६०३. ॐ अनन्तदृष्टये नमः । (कोटिरुद्र, ३५.३१) २६०४. ॐ आनन्दाय नमः । (कोटिरुद्र, ३५.३१) २६०५. ॐ दण्डाय दमयिताय नमः । (कोटिरुद्र, ३५.३१) २६०६. ॐ दमाय नमः । (कोटिरुद्र, ३५.३१) २६०७. ॐ अभिचार्याय महामायाय नमः (२४०) (कोटिरुद्र, ३५.३१) २६०८. ॐ विश्वकर्मविशारदाय नमः । (कोटिरुद्र, ३५.३१) २६०९. ॐ वीतरागाय नमः । (कोटिरुद्र, ३५.३२) २६१०. ॐ विनीतात्मने नमः । (कोटिरुद्र, ३५.३२) २६११. ॐ तपस्विने नमः । (कोटिरुद्र, ३५.३२) २६१२. ॐ भूतभावनाय नमः । (कोटिरुद्र, ३५.३२) २६१३. ॐ उन्मत्तवेषाय प्रच्छन्नाय नमः । (कोटिरुद्र, ३५.३२) २६१४. ॐ जितकामाय नमः । (कोटिरुद्र, ३५.३२) २६१५. ॐ जितेन्द्रियाय नमः । (कोटिरुद्र, ३५.३२) २६१६. ॐ कल्याणप्रकृतये नमः । (कोटिरुद्र, ३५.३३) २६१७. ॐ कल्पाय नमः (२५०) (कोटिरुद्र, ३५.३३) २६१८. ॐ सर्वलोकप्रजापतये नमः । (कोटिरुद्र, ३५.३३) २६१९. ॐ तरस्विने नमः । (कोटिरुद्र, ३५.३३) २६२०. ॐ तारकाय नमः । (कोटिरुद्र, ३५.३३) २६२१. ॐ धीमते नमः । (कोटिरुद्र, ३५.३३) २६२२. ॐ प्रधानाय प्रभवे नमः । (कोटिरुद्र, ३५.३३) २६२३. ॐ अव्ययाय नमः । (कोटिरुद्र, ३५.३३) २६२४. ॐ लोकपालाय नमः । (कोटिरुद्र, ३५.३४) २६२५. ॐ अन्तरात्मने नमः । (कोटिरुद्र, ३५.३४) २६२६. ॐ कल्पादये नमः । (कोटिरुद्र, ३५.३४) २६२७. ॐ कमलेक्षणाय नमः (२६०) (कोटिरुद्र, ३५.३४) २६२८. ॐ वेदशास्त्रार्थतत्त्वज्ञाय नमः । (कोटिरुद्र, ३५.३४) २६२९. ॐ नियमिने नमः । (कोटिरुद्र, ३५.३४) २६३०. ॐ नियमाश्रयाय नमः । (कोटिरुद्र, ३५.३४) २६३१. ॐ चन्द्राय नमः । (कोटिरुद्र, ३५.३५) २६३२. ॐ सूर्याय नमः । (कोटिरुद्र, ३५.३५) २६३३. ॐ शनये नमः । (कोटिरुद्र, ३५.३५) २६३४. ॐ केतवे नमः । (कोटिरुद्र, ३५.३५) २६३५. ॐ वराङ्गाय नमः । (कोटिरुद्र, ३५.३५) २६३६. ॐ विद्रुमच्छवये नमः । (कोटिरुद्र, ३५.३५) २६३७. ॐ भक्तिवश्याय नमः (२७०) (कोटिरुद्र, ३५.३५) २६३८. ॐ परस्मै ब्रह्मणे नमः । (कोटिरुद्र, ३५.३५) २६३९. ॐ मृगबाणार्पणाय नमः । (कोटिरुद्र, ३५.३५) २६४०. ॐ अनघाय नमः । (कोटिरुद्र, ३५.३५) २६४१. ॐ अद्रये नमः । (कोटिरुद्र, ३५.३६) २६४२. ॐ अद्र्यालयाय नमः । (कोटिरुद्र, ३५.३६) २६४३. ॐ कान्ताय नमः । (कोटिरुद्र, ३५.३६) २६४४. ॐ परमात्मने जगद्गुरवे नमः । (कोटिरुद्र, ३५.३६) २६४५. ॐ सर्वकर्मालयाय नमः । (कोटिरुद्र, ३५.३६) २६४६. ॐ तुष्टाय नमः । (कोटिरुद्र, ३५.३६) २६४७. ॐ मङ्गल्याय मङ्गलावृताय नमः (२८०) (कोटिरुद्र, ३५.३६) २६४८. ॐ महातपसे नमः । (कोटिरुद्र, ३५.३७) २६४९. ॐ दीर्घतपसे नमः । (कोटिरुद्र, ३५.३७) २६५०. ॐ स्थविष्ठाय नमः । (कोटिरुद्र, ३५.३७) २६५१. ॐ स्थविराय नमः । (कोटिरुद्र, ३५.३७) २६५२. ॐ ध्रुवाय नमः । (कोटिरुद्र, ३५.३७) २६५३. ॐ अह्ने नमः । (कोटिरुद्र, ३५.३७) २६५४. ॐ संवत्सराय नमः । (कोटिरुद्र, ३५.३७) २६५५. ॐ व्याप्तये नमः । (कोटिरुद्र, ३५.३७) २६५६. ॐ प्रमाणाय नमः । (कोटिरुद्र, ३५.३७) २६५७. ॐ परमाय नमः (२९०) (कोटिरुद्र, ३५.३७) २६५८. ॐ तपसे नमः । (कोटिरुद्र, ३५.३७) २६५९. ॐ संवत्सरकराय नमः । (कोटिरुद्र, ३५.३८) २६६०. ॐ मन्त्राय प्रत्ययाय नमः । (कोटिरुद्र, ३५.३८) २६६१. ॐ सर्वतापनाय नमः । (कोटिरुद्र, ३५.३८) २६६२. ॐ अजाय नमः । (कोटिरुद्र, ३५.३८) २६६३. ॐ सर्वेश्वराय नमः । (कोटिरुद्र, ३५.३८) २६६४. ॐ सिद्धाय नमः । (कोटिरुद्र, ३५.३८) २६६५. ॐ महातेजसे नमः । (कोटिरुद्र, ३५.३८) २६६६. ॐ महाबलाय नमः । (कोटिरुद्र, ३५.३८) २६६७. ॐ योगिने योग्याय नमः (३००) (कोटिरुद्र, ३५.३९) २६६८. ॐ महारेतसे नमः । (कोटिरुद्र, ३५.३९) २६६९. ॐ सिद्धये नमः । (कोटिरुद्र, ३५.३९) २६७०. ॐ सर्वादये नमः । (कोटिरुद्र, ३५.३९) २६७१. ॐ अग्रहाय नमः । (कोटिरुद्र, ३५.३९) २६७२. ॐ वसवे नमः । (कोटिरुद्र, ३५.३९) २६७३. ॐ वसुमनसे नमः । (कोटिरुद्र, ३५.३९) २६७४. ॐ सत्याय नमः । (कोटिरुद्र, ३५.३९) २६७५. ॐ सर्वपापहराय हराय नमः । (कोटिरुद्र, ३५.३९) २६७६. ॐ सुकीर्तये नमः । (कोटिरुद्र, ३५.४०) २६७७. ॐ शोभनाय नमः (३१०) (कोटिरुद्र, ३५.४०) २६७८. ॐ स्रग्विणे नमः । (कोटिरुद्र, ३५.४०) २६७९. ॐ वेदाङ्गाय नमः । (कोटिरुद्र, ३५.४०) २६८०. ॐ वेदविदे मुनये नमः । (कोटिरुद्र, ३५.४०) २६८१. ॐ भ्राजिष्णवे नमः । (कोटिरुद्र, ३५.४०) २६८२. ॐ भोजनाय नमः । (कोटिरुद्र, ३५.४०) २६८३. ॐ भोक्त्रे नमः । (कोटिरुद्र, ३५.४१) २६८४. ॐ लोकनाथाय नमः । (कोटिरुद्र, ३५.४१) २६८५. ॐ दुराधाराय नमः । (कोटिरुद्र, ३५.४१) २६८६. ॐ अमृताय शाश्वताय नमः । (कोटिरुद्र, ३५.४१) २६८७. ॐ शान्ताय नमः (३२०) (कोटिरुद्र, ३५.४१) २६८८. ॐ बाणहस्ताय प्रतापवते नमः । (कोटिरुद्र, ३५.४१) २६८९. ॐ कमण्डलुधराय नमः । (कोटिरुद्र, ३५.४१) २६९०. ॐ धन्विने नमः । (कोटिरुद्र, ३५.४१) २६९१. ॐ अवाङ्मनसगोचराय नमः । (कोटिरुद्र, ३५.४१) २६९२. ॐ अतीन्द्रियाय महामायाय नमः । (कोटिरुद्र, ३५.४२) २६९३. ॐ सर्वावासाय नमः । (कोटिरुद्र, ३५.४२) २६९४. ॐ चतुष्पथाय नमः । (कोटिरुद्र, ३५.४२) २६९५. ॐ कालयोगिने नमः । (कोटिरुद्र, ३५.४२) २६९६. ॐ महानादाय नमः । (कोटिरुद्र, ३५.४२) २६९७. ॐ महोत्साहाय नमः (३३०) (कोटिरुद्र, ३५.४२) २६९८. ॐ महाबलाय नमः । (कोटिरुद्र, ३५.४२) २६९९. ॐ महाबुद्धये नमः । (कोटिरुद्र, ३५.४३) २७००. ॐ महावीर्याय नमः । (कोटिरुद्र, ३५.४३) २७०१. ॐ भूतचारिणे नमः । (कोटिरुद्र, ३५.४३) २७०२. ॐ पुरन्दराय नमः । (कोटिरुद्र, ३५.४३) २७०३. ॐ निशाचराय नमः । (कोटिरुद्र, ३५.४३) २७०४. ॐ प्रेतचारिणे नमः । (कोटिरुद्र, ३५.४३) २७०५. ॐ महाशक्तये महाद्युतये नमः । (कोटिरुद्र, ३५.४३) २७०६. ॐ अनिर्देश्यवपुषे नमः । (कोटिरुद्र, ३५.४४) २७०७. ॐ श्रीमते नमः (३४०) (कोटिरुद्र, ३५.४४) २७०८. ॐ सर्वाचार्यमनोगतये नमः । (कोटिरुद्र, ३५.४४) २७०९. ॐ बहुश्रुतये महामायाय नमः । (कोटिरुद्र, ३५.४४) २७१०. ॐ नियतात्मने ध्रुवाय नमः । (कोटिरुद्र, ३५.४४) २७११. ॐ अध्रुवाय नमः । (कोटिरुद्र, ३५.४४) २७१२. ॐ ओजस्तेजोद्युतिधराय नमः । (कोटिरुद्र, ३५.४५) २७१३. ॐ जनकाय नमः । (कोटिरुद्र, ३५.४५) २७१४. ॐ सर्वशासनाय नमः । (कोटिरुद्र, ३५.४५) २७१५. ॐ नृत्यप्रियाय नित्यनृत्याय नमः । (कोटिरुद्र, ३५.४५) २७१६. ॐ प्रकाशात्मने नमः । (कोटिरुद्र, ३५.४५) २७१७. ॐ प्रकाशकाय नमः (३५०) (कोटिरुद्र, ३५.४५) २७१८. ॐ स्पष्टाक्षराय नमः । (कोटिरुद्र, ३५.४६) २७१९. ॐ बुधाय नमः । (कोटिरुद्र, ३५.४६) २७२०. ॐ मन्त्राय नमः । (कोटिरुद्र, ३५.४६) २७२१. ॐ समानाय नमः । (कोटिरुद्र, ३५.४६) २७२२. ॐ सारसम्प्लवाय नमः । (कोटिरुद्र, ३५.४६) २७२३. ॐ युगादिकृते युगावर्त्ताय नमः । (कोटिरुद्र, ३५.४६) २७२४. ॐ गम्भीराय नमः । (कोटिरुद्र, ३५.४६) २७२५. ॐ वृषवाहनाय नमः । (कोटिरुद्र, ३५.४६) २७२६. ॐ इष्टाय नमः । (कोटिरुद्र, ३५.४७) २७२७. ॐ विशिष्टाय नमः (३६०) (कोटिरुद्र, ३५.४७) २७२८. ॐ शिष्टेष्टाय नमः । (कोटिरुद्र, ३५.४७) २७२९. ॐ सुलभाय नमः । (कोटिरुद्र, ३५.४७) २७३०. ॐ सारशोधनाय नमः । (कोटिरुद्र, ३५.४७) २७३१. ॐ तीर्थरूपाय नमः । (कोटिरुद्र, ३५.४७) २७३२. ॐ तीर्थनाम्ने नमः । (कोटिरुद्र, ३५.४७) २७३३. ॐ तीर्थदृश्याय नमः । (कोटिरुद्र, ३५.४७) २७३४. ॐ तीर्थदाय नमः । (कोटिरुद्र, ३५.४७) २७३५. ॐ अपान्निधये नमः । (कोटिरुद्र, ३५.४८) २७३६. ॐ अधिष्ठानाय नमः । (कोटिरुद्र, ३५.४८) २७३७. ॐ दुर्जयाय नमः ( ३७०) (कोटिरुद्र, ३५.४८) २७३८. ॐ जयकालविदे नमः । (कोटिरुद्र, ३५.४८) २७३९. ॐ प्रतिष्ठिताय नमः । (कोटिरुद्र, ३५.४८) २७४०. ॐ प्रमाणज्ञाय नमः । (कोटिरुद्र, ३५.४८) २७४१. ॐ हिरण्यकवचाय नमः । (कोटिरुद्र, ३५.४८) २७४२. ॐ हरये नमः । (कोटिरुद्र, ३५.४८) २७४३. ॐ विमोचनाय नमः । (कोटिरुद्र, ३५.४९) २७४४. ॐ सुरगणाय नमः । (कोटिरुद्र, ३५.४९) २७४५. ॐ विद्येशाय नमः । (कोटिरुद्र, ३५.४९) २७४६. ॐ बिन्दुसंश्रयाय नमः । (कोटिरुद्र, ३५.४९) २७४७. ॐ वातरूपाय नमः (३८०) (कोटिरुद्र, ३५.४९) २७४८. ॐ अमलाय नमः । (कोटिरुद्र, ३५.४९) २७४९. ॐ उन्मायिने नमः । (कोटिरुद्र, ३५.४९) २७५०. ॐ विकर्त्रे नमः । (कोटिरुद्र, ३५.४९) २७५१. ॐ गहनाय नमः । (कोटिरुद्र, ३५.४९) २७५२. ॐ गुहाय नमः । (कोटिरुद्र, ३५.४९) २७५३. ॐ करणाय नमः । (कोटिरुद्र, ३५.५०) २७५४. ॐ कारणाय नमः । (कोटिरुद्र, ३५.५०) २७५५. ॐ कर्त्रे नमः । (कोटिरुद्र, ३५.५०) २७५६. ॐ सर्वबन्धविमोचनाय नमः । (कोटिरुद्र, ३५.५०) २७५७. ॐ व्यवसायाय नमः (३९०) (कोटिरुद्र, ३५.५०) २७५८. ॐ व्यवस्थानाय नमः । (कोटिरुद्र, ३५.५०) २७५९. ॐ स्थानदाय नमः । (कोटिरुद्र, ३५.५०) २७६०. ॐ जगदादिजाय नमः । (कोटिरुद्र, ३५.५०) २७६१. ॐ गुरुदाय नमः । (कोटिरुद्र, ३५.५१) २७६२. ॐ ललिताय नमः । (कोटिरुद्र, ३५.५१) २७६३. ॐ अभेदाय नमः । (कोटिरुद्र, ३५.५१) २७६४. ॐ नवात्मने नमः । (कोटिरुद्र, ३५.५१) २७६५. ॐ आत्मनिसंस्थिताय नमः । (कोटिरुद्र, ३५.५१) २७६६. ॐ वीरेश्वराय नमः । (कोटिरुद्र, ३५.५१) २७६७. ॐ वीरभद्राय नमः (४००) (कोटिरुद्र, ३५.५१) २७६८. ॐ वीरासनविधये नमः । (कोटिरुद्र, ३५.५१) २७६९. ॐ गुरवे नमः । (कोटिरुद्र, ३५.५१) २७७०. ॐ वीरचूडामणये नमः । (कोटिरुद्र, ३५.५२) २७७१. ॐ वेत्त्रे नमः । (कोटिरुद्र, ३५.५२) २७७२. ॐ चिदानन्दाय नमः । (कोटिरुद्र, ३५.५२) २७७३. ॐ नदीश्वराय नमः । (कोटिरुद्र, ३५.५२) २७७४. ॐ आज्ञाधाराय नमः । (कोटिरुद्र, ३५.५२) २७७५. ॐ त्रिशूलिने नमः । (कोटिरुद्र, ३५.५२) २७७६. ॐ शिपिविष्टाय नमः । (कोटिरुद्र, ३५.५२) २७७७. ॐ शिवालयाय नमः (४१०) (कोटिरुद्र, ३५.५२) २७७८. ॐ बालखिल्याय नमः । (कोटिरुद्र, ३५.५३) २७७९. ॐ महावीराय नमः । (कोटिरुद्र, ३५.५३) २७८०. ॐ तिग्मांशवे नमः । (कोटिरुद्र, ३५.५३) २७८१. ॐ बधिराय नमः । (कोटिरुद्र, ३५.५३) २७८२. ॐ खगाय नमः । (कोटिरुद्र, ३५.५३) २७८३. ॐ अभिरामाय नमः । (कोटिरुद्र, ३५.५३) २७८४. ॐ सुशरणाय नमः । (कोटिरुद्र, ३५.५३) २७८५. ॐ सुब्रह्मण्याय नमः । (कोटिरुद्र, ३५.५३) २७८६. ॐ सुधापतये नमः । (कोटिरुद्र, ३५.५३) २७८७. ॐ मघवते कौशिकाय नमः (४२०) (कोटिरुद्र, ३५.५३) २७८८. ॐ गोमते नमः । (कोटिरुद्र, ३५.५४) २७८९. ॐ विरामाय नमः । (कोटिरुद्र, ३५.५४) २७९०. ॐ सर्वसाधनाय नमः । (कोटिरुद्र, ३५.५४) २७९१. ॐ ललाटाक्षाय नमः । (कोटिरुद्र, ३५.५४) २७९२. ॐ विश्वदेहाय नमः । (कोटिरुद्र, ३५.५४) २७९३. ॐ साराय नमः । (कोटिरुद्र, ३५.५४) २७९४. ॐ संसारचक्रभृते नमः । (कोटिरुद्र, ३५.५४) २७९५. ॐ अमोघदण्डाय नमः । (कोटिरुद्र, ३५.५५) २७९६. ॐ मध्यस्थाय नमः । (कोटिरुद्र, ३५.५५) २७९७. ॐ हिरण्याय नमः (४३०) (कोटिरुद्र, ३५.५५) २७९८. ॐ ब्रह्मवर्चसे नमः । (कोटिरुद्र, ३५.५५) २७९९. ॐ परमार्थाय नमः । (कोटिरुद्र, ३५.५५) २८००. ॐ परस्मै मायिने नमः । (कोटिरुद्र, ३५.५५) २८०१. ॐ शम्बराय नमः । (कोटिरुद्र, ३५.५५) २८०२. ॐ व्याघ्रलोचनाय नमः । (कोटिरुद्र, ३५.५५) २८०३. ॐ रुचये नमः । (कोटिरुद्र, ३५.५६) २८०४. ॐ बहुरुचये नमः । (कोटिरुद्र, ३५.५६) २८०५. ॐ वैद्याय नमः । (कोटिरुद्र, ३५.५६) २८०६. ॐ वाचस्पतये नमः । (कोटिरुद्र, ३५.५६) २८०७. ॐ अहस्पतये नमः (४४०) (कोटिरुद्र, ३५.५६) २८०८. ॐ रवये नमः । (कोटिरुद्र, ३५.५६) २८०९. ॐ विरोचनाय नमः । (कोटिरुद्र, ३५.५६) २८१०. ॐ स्कन्दाय नमः । (कोटिरुद्र, ३५.५६) २८११. ॐ शास्त्रे वैवस्वताय यमाय नमः । (कोटिरुद्र, ३५.५६) २८१२. ॐ युक्तये उन्नतकीर्तये नमः । (कोटिरुद्र, ३५.५७) २८१३. ॐ सानुरागाय नमः । (कोटिरुद्र, ३५.५७) २८१४. ॐ पुरञ्जयाय नमः । (कोटिरुद्र, ३५.५७) २८१५. ॐ कैलासाधिपतये नमः । (कोटिरुद्र, ३५.५७) २८१६. ॐ कान्ताय नमः । (कोटिरुद्र, ३५.५७) २८१७. ॐ सवित्रे नमः (४५०) (कोटिरुद्र, ३५.५७) २८१८. ॐ रविलोचनाय नमः । (कोटिरुद्र, ३५.५७) २८१९. ॐ विश्वोत्तमाय नमः । (कोटिरुद्र, ३५.५८) २८२०. ॐ वीतभयाय नमः । (कोटिरुद्र, ३५.५८) २८२१. ॐ विश्वभर्त्रे नमः । (कोटिरुद्र, ३५.५८) २८२२. ॐ अनिवारिताय नमः । (कोटिरुद्र, ३५.५८) २८२३. ॐ नित्याय नमः । (कोटिरुद्र, ३५.५८) २८२४. ॐ नियतकल्याणाय नमः । (कोटिरुद्र, ३५.५८) २८२५. ॐ पुण्यश्रवणकीर्तनाय नमः । (कोटिरुद्र, ३५.५८) २८२६. ॐ दूरश्रवसे नमः । (कोटिरुद्र, ३५.५९) २८२७. ॐ विश्वसहाय नमः (४६०) (कोटिरुद्र, ३५.५९) २८२८. ॐ ध्येयाय नमः । (कोटिरुद्र, ३५.५९) २८२९. ॐ दुस्वप्ननाशनाय नमः । (कोटिरुद्र, ३५.५९) २८३०. ॐ उत्तारणाय नमः । (कोटिरुद्र, ३५.५९) २८३१. ॐ दुष्कृतिहर्त्रे नमः । (कोटिरुद्र, ३५.५९) २८३२. ॐ विज्ञेयाय नमः । (कोटिरुद्र, ३५.५९) २८३३. ॐ दुःसहाय नमः । (कोटिरुद्र, ३५.५९) २८३४. ॐ भवाय नमः । (कोटिरुद्र, ३५.५९) २८३५. ॐ अनादये नमः । (कोटिरुद्र, ३५.६०) २८३६. ॐ भूर्भुवःलक्ष्म्यै नमः । (कोटिरुद्र, ३५.६०) २८३७. ॐ किरीटिने नमः (४७०) (कोटिरुद्र, ३५.६०) २८३८. ॐ त्रिदशाधिपाय नमः । (कोटिरुद्र, ३५.६०) २८३९. ॐ विश्वगोप्त्रे नमः । (कोटिरुद्र, ३५.६०) २८४०. ॐ विश्वकर्त्रे नमः । (कोटिरुद्र, ३५.६०) २८४१. ॐ सुवीराय नमः । (कोटिरुद्र, ३५.६०) २८४२. ॐ रुचिराङ्गदाय नमः । (कोटिरुद्र, ३५.६०) २८४३. ॐ जननाय नमः । (कोटिरुद्र, ३५.६१) २८४४. ॐ जनजन्मादये नमः । (कोटिरुद्र, ३५.६१) २८४५. ॐ प्रीतिमते नमः । (कोटिरुद्र, ३५.६१) २८४६. ॐ नीतिमते नमः । (कोटिरुद्र, ३५.६१) २८४७. ॐ ध्रुवाय नमः (४८०) (कोटिरुद्र, ३५.६१) २८४८. ॐ वसिष्ठाय नमः । (कोटिरुद्र, ३५.६१) २८४९. ॐ कश्यपाय नमः । (कोटिरुद्र, ३५.६१) २८५०. ॐ भानवे नमः । (कोटिरुद्र, ३५.६१) २८५१. ॐ भीमाय नमः । (कोटिरुद्र, ३५.६१) २८५२. ॐ भीमपराक्रमाय नमः । (कोटिरुद्र, ३५.६१) २८५३. ॐ प्रणवाय नमः । (कोटिरुद्र, ३५.६२) २८५४. ॐ सत्पथाचाराय नमः । (कोटिरुद्र, ३५.६२) २८५५. ॐ महाकोशाय नमः । (कोटिरुद्र, ३५.६२) २८५६. ॐ महाधनाय नमः । (कोटिरुद्र, ३५.६२) २८५७. ॐ जन्माधिपाय नमः (४९०) (कोटिरुद्र, ३५.६२) २८५८. ॐ महादेवाय नमः । (कोटिरुद्र, ३५.६२) २८५९. ॐ सकलागमपारगाय नमः । (कोटिरुद्र, ३५.६२) २८६०. ॐ तत्त्वाय नमः । (कोटिरुद्र, ३५.६३) २८६१. ॐ तत्त्वविदे नमः । (कोटिरुद्र, ३५.६३) २८६२. ॐ एकात्मने नमः । (कोटिरुद्र, ३५.६३) २८६३. ॐ विभवे नमः । (कोटिरुद्र, ३५.६३) २८६४. ॐ विष्णुविभूषणाय नमः । (कोटिरुद्र, ३५.६३) २८६५. ॐ ऋषये नमः । (कोटिरुद्र, ३५.६३) २८६६. ॐ ब्राह्मणाय नमः । (कोटिरुद्र, ३५.६३) २८६७. ॐ ऐश्वर्यजन्ममृत्युजरातिगाय नमः (५००) (कोटिरुद्र, ३५.६३) २८६८. ॐ पञ्चतत्त्वसमुत्पत्तये नमः । (कोटिरुद्र, ३५.६४) २८६९. ॐ विश्वेशाय नमः । (कोटिरुद्र, ३५.६४) २८७०. ॐ विमलोदयाय नमः । (कोटिरुद्र, ३५.६४) २८७१. ॐ अनाद्यन्ताय नमः । (कोटिरुद्र, ३५.६४) २८७२. ॐ आत्मयोनये नमः । (कोटिरुद्र, ३५.६४) २८७३. ॐ वत्सलाय नमः । (कोटिरुद्र, ३५.६४) २८७४. ॐ भूतलोकधृचे नमः । (कोटिरुद्र, ३५.६४) २८७५. ॐ गायत्रीवल्लभाय नमः । (कोटिरुद्र, ३५.६५) २८७६. ॐ प्रांशवे नमः । (कोटिरुद्र, ३५.६५) २८७७. ॐ विश्वावासाय नमः (५१०) (कोटिरुद्र, ३५.६५) २८७८. ॐ प्रभाकराय नमः । (कोटिरुद्र, ३५.६५) २८७९. ॐ शिशवे नमः । (कोटिरुद्र, ३५.६५) २८८०. ॐ गिरिरताय नमः । (कोटिरुद्र, ३५.६५) २८८१. ॐ संराजे नमः । (कोटिरुद्र, ३५.६५) २८८२. ॐ सुषेणाय सुरशत्रुहन्त्रे नमः । (कोटिरुद्र, ३५.६५) २८८३. ॐ अनेमये इष्टनेमये नमः । (कोटिरुद्र, ३५.६६) २८८४. ॐ मुकुन्दाय नमः । (कोटिरुद्र, ३५.६६) २८८५. ॐ विगतज्वराय नमः । (कोटिरुद्र, ३५.६६) २८८६. ॐ स्वयञ्ज्योतिषे तनुज्योतिषे नमः । (कोटिरुद्र, ३५.६६) २८८७. ॐ महाज्योतिषे नमः (५२०) (कोटिरुद्र, ३५.६६) २८८८. ॐ अचञ्चलाय नमः । (कोटिरुद्र, ३५.६६) २८८९. ॐ पिङ्गलाय नमः । (कोटिरुद्र, ३५.६७) २८९०. ॐ कपिलश्मश्रवे नमः । (कोटिरुद्र, ३५.६७) २८९१. ॐ भालनेत्राय नमः । (कोटिरुद्र, ३५.६७) २८९२. ॐ त्रयीतनवे नमः । (कोटिरुद्र, ३५.६७) २८९३. ॐ ज्ञानस्कन्दाय महानीतये नमः । (कोटिरुद्र, ३५.६७) २८९४. ॐ विश्वोत्पत्तये नमः । (कोटिरुद्र, ३५.६७) २८९५. ॐ उपप्लवाय नमः । (कोटिरुद्र, ३५.६७) २८९६. ॐ भगाय विवस्वते आदित्याय नमः । (कोटिरुद्र, ३५.६८) २८९७. ॐ गतपाराय नमः (५३०) (कोटिरुद्र, ३५.६८) २८९८. ॐ बृहस्पतये नमः । (कोटिरुद्र, ३५.६८) २८९९. ॐ कल्याणगुणनाम्ने नमः । (कोटिरुद्र, ३५.६८) २९००. ॐ पापहन्त्रे नमः । (कोटिरुद्र, ३५.६८) २९०१. ॐ पुण्यदर्शनाय नमः । (कोटिरुद्र, ३५.६८) २९०२. ॐ उदारकीर्तये नमः । (कोटिरुद्र, ३५.६९) २९०३. ॐ उद्योगिने नमः । (कोटिरुद्र, ३५.६९) २९०४. ॐ सद्योगिने नमः । (कोटिरुद्र, ३५.६९) २९०५. ॐ सदसन्मयाय नमः । (कोटिरुद्र, ३५.६९) २९०६. ॐ नक्षत्रमालिने नमः । (कोटिरुद्र, ३५.६९) २९०७. ॐ नाकेशाय नमः (५४०) (कोटिरुद्र, ३५.६९) २९०८. ॐ स्वाधिष्ठानाय षडाश्रयाय नमः । (कोटिरुद्र, ३५.६९) २९०९. ॐ पवित्राय पापनाशाय नमः । (कोटिरुद्र, ३५.७०) २९१०. ॐ मणिपूराय नमः । (कोटिरुद्र, ३५.७०) २९११. ॐ नभोगतये नमः । (कोटिरुद्र, ३५.७०) २९१२. ॐ हृत्पुण्डरीकमासीनाय नमः । (कोटिरुद्र, ३५.७०) २९१३. ॐ शक्राय नमः । (कोटिरुद्र, ३५.७०) २९१४. ॐ शान्ताय नमः । (कोटिरुद्र, ३५.७०) २९१५. ॐ वृषाकपये नमः । (कोटिरुद्र, ३५.७०) २९१६. ॐ उष्णाय नमः । (कोटिरुद्र, ३५.७१) २९१७. ॐ गृहपतये नमः (५५०) (कोटिरुद्र, ३५.७१) २९१८. ॐ कृष्णाय नमः । (कोटिरुद्र, ३५.७१) २९१९. ॐ समर्थाय नमः । (कोटिरुद्र, ३५.७१) २९२०. ॐ अनर्थनाशनाय नमः । (कोटिरुद्र, ३५.७१) २९२१. ॐ अधर्मशत्रवे नमः । (कोटिरुद्र, ३५.७१) २९२२. ॐ अज्ञेयाय नमः । (कोटिरुद्र, ३५.७१) २९२३. ॐ पुरुहूताय पुरुश्रुताय नमः । (कोटिरुद्र, ३५.७१) २९२४. ॐ ब्रह्मगर्भाय नमः । (कोटिरुद्र, ३५.७२) २९२५. ॐ बृहद्गर्भाय नमः । (कोटिरुद्र, ३५.७२) २९२६. ॐ धर्मधेनवे नमः । (कोटिरुद्र, ३५.७२) २९२७. ॐ धनागमाय नमः (५६०) (कोटिरुद्र, ३५.७२) २९२८. ॐ जगद् हितैषिणे नमः । (कोटिरुद्र, ३५.७२) २९२९. ॐ सुगताय नमः । (कोटिरुद्र, ३५.७२) २९३०. ॐ कुमाराय नमः । (कोटिरुद्र, ३५.७२) २९३१. ॐ कुशलागमाय नमः । (कोटिरुद्र, ३५.७२) २९३२. ॐ हिरण्यवर्णाय ज्योतिष्मते नमः । (कोटिरुद्र, ३५.७३) २९३३. ॐ नानाभूतरताय नमः । (कोटिरुद्र, ३५.७३) २९३४. ॐ ध्वनये नमः । (कोटिरुद्र, ३५.७३) २९३५. ॐ आरोग्याय नमः । (कोटिरुद्र, ३५.७३) २९३६. ॐ नमनाध्यक्षाय नमः । (कोटिरुद्र, ३५.७३) २९३७. ॐ विश्वामित्राय नमः (५७०) (कोटिरुद्र, ३५.७३) २९३८. ॐ धनेश्वराय नमः । (कोटिरुद्र, ३५.७३) २९३९. ॐ ब्रह्मज्योतिषे नमः । (कोटिरुद्र, ३५.७४) २९४०. ॐ वसुधाम्ने नमः । (कोटिरुद्र, ३५.७४) २९४१. ॐ महाज्योतिषे अनुत्तमाय नमः । (कोटिरुद्र, ३५.७४) २९४२. ॐ मातामहाय नमः । (कोटिरुद्र, ३५.७४) २९४३. ॐ मातरिश्वने नभस्वते नमः । (कोटिरुद्र, ३५.७४) २९४४. ॐ नागहारधृचे नमः । (कोटिरुद्र, ३५.७४) २९४५. ॐ पुलस्त्याय नमः । (कोटिरुद्र, ३५.७५) २९४६. ॐ पुलहाय नमः । (कोटिरुद्र, ३५.७५) २९४७. ॐ अगस्त्याय नमः (५८०) (कोटिरुद्र, ३५.७५) २९४८. ॐ जातुकर्ण्याय नमः । (कोटिरुद्र, ३५.७५) २९४९. ॐ पराशराय नमः । (कोटिरुद्र, ३५.७५) २९५०. ॐ निरावरणाय निर्वाराय नमः । (कोटिरुद्र, ३५.७५) २९५१. ॐ वैरञ्च्याय नमः । (कोटिरुद्र, ३५.७५) २९५२. ॐ विष्टरश्रवसे नमः । (कोटिरुद्र, ३५.७५) २९५३. ॐ आत्मभुवे नमः । (कोटिरुद्र, ३५.७६) २९५४. ॐ अनिरुद्धाय नमः । (कोटिरुद्र, ३५.७६) २९५५. ॐ अत्रये नमः । (कोटिरुद्र, ३५.७६) २९५६. ॐ ज्ञानमूर्तये नमः । (कोटिरुद्र, ३५.७६) २९५७. ॐ महायशसे नमः (५९०) (कोटिरुद्र, ३५.७६) २९५८. ॐ लोकवीराग्रणे नमः । (कोटिरुद्र, ३५.७६) २९५९. ॐ वीराय नमः । (कोटिरुद्र, ३५.७६) २९६०. ॐ चण्डाय नमः । (कोटिरुद्र, ३५.७६) २९६१. ॐ सत्यपराक्रमाय नमः । (कोटिरुद्र, ३५.७६) २९६२. ॐ व्यालकल्पाय नमः । (कोटिरुद्र, ३५.७७) २९६३. ॐ महाकल्पाय नमः । (कोटिरुद्र, ३५.७७) २९६४. ॐ कल्पवृक्षाय नमः । (कोटिरुद्र, ३५.७७) २९६५. ॐ कलाधराय नमः । (कोटिरुद्र, ३५.७७) २९६६. ॐ अलङ्करिष्णवे नमः । (कोटिरुद्र, ३५.७७) २९६७. ॐ अचलाय नमः (६००) (कोटिरुद्र, ३५.७७) २९६८. ॐ रोचिष्णवे नमः । (कोटिरुद्र, ३५.७७) २९६९. ॐ विक्रमोन्नताय नमः । (कोटिरुद्र, ३५.७७) २९७०. ॐ आयुःशब्दपतये नमः । (कोटिरुद्र, ३५.७८) २९७१. ॐ वाग्मीप्लवनाय नमः । (कोटिरुद्र, ३५.७८) २९७२. ॐ शिखिसारथये नमः । (कोटिरुद्र, ३५.७८) २९७३. ॐ असंस्पृष्टाय नमः । (कोटिरुद्र, ३५.७८) २९७४. ॐ अतिथये नमः । (कोटिरुद्र, ३५.७८) २९७५. ॐ शत्रुप्रमाथिने नमः । (कोटिरुद्र, ३५.७८) २९७६. ॐ पादपासनाय नमः । (कोटिरुद्र, ३५.७८) २९७७. ॐ वसुश्रवसे नमः (६१०) (कोटिरुद्र, ३५.७९) २९७८. ॐ कव्यवाहाय नमः । (कोटिरुद्र, ३५.७९) २९७९. ॐ प्रतप्ताय नमः । (कोटिरुद्र, ३५.७९) २९८०. ॐ विश्वभोजनाय नमः । (कोटिरुद्र, ३५.७९) २९८१. ॐ जप्याय नमः । (कोटिरुद्र, ३५.७९) २९८२. ॐ जरादिशमनाय नमः । (कोटिरुद्र, ३५.७९) २९८३. ॐ लोहिताय नमः । (कोटिरुद्र, ३५.७९) २९८४. ॐ तनूनपादे नमः । (कोटिरुद्र, ३५.७९) २९८५. ॐ पृषदश्वाय नमः । (कोटिरुद्र, ३५.८०) २९८६. ॐ नभोयोनये नमः । (कोटिरुद्र, ३५.८०) २९८७. ॐ सुप्रतीकाय नमः (६२०) (कोटिरुद्र, ३५.८०) २९८८. ॐ तमिस्रहर्त्रे नमः । (कोटिरुद्र, ३५.८०) २९८९. ॐ निदाघस्तपनाय नमः । (कोटिरुद्र, ३५.८०) २९९०. ॐ मेघभक्षाय नमः । (कोटिरुद्र, ३५.८०) २९९१. ॐ परपुरञ्जयाय नमः । (कोटिरुद्र, ३५.८०) २९९२. ॐ सुखानिलाय नमः । (कोटिरुद्र, ३५.८१) २९९३. ॐ सुनिष्पन्नाय नमः । (कोटिरुद्र, ३५.८१) २९९४. ॐ सुरभये शिशिरात्मकाय नमः । (कोटिरुद्र, ३५.८१) २९९५. ॐ वसन्ताय माधवाय नमः । (कोटिरुद्र, ३५.८१) २९९६. ॐ ग्रीष्माय नमः । (कोटिरुद्र, ३५.८१) २९९७. ॐ नभस्याय नमः (६३०) (कोटिरुद्र, ३५.८१) २९९८. ॐ बीजवाहनाय नमः । (कोटिरुद्र, ३५.८१) २९९९. ॐ अङ्गिरसे नमः । (कोटिरुद्र, ३५.८२) ३०००. ॐ गुरवे आत्रेयाय नमः । (कोटिरुद्र, ३५.८२) ३००१. ॐ विमलाय नमः । (कोटिरुद्र, ३५.८२) ३००२. ॐ विश्ववाहनाय नमः । (कोटिरुद्र, ३५.८२) ३००३. ॐ पावनाय नमः । (कोटिरुद्र, ३५.८२) ३००४. ॐ पुरजिते शक्राय नमः । (कोटिरुद्र, ३५.८२) ३००५. ॐ त्रैविद्याय नमः । (कोटिरुद्र, ३५.८२) ३००६. ॐ नववारणाय नमः । (कोटिरुद्र, ३५.८२) ३००७. ॐ मनसे बुद्धये नमः (६४०) (कोटिरुद्र, ३५.८३) ३००८. ॐ अहङ्काराय नमः । (कोटिरुद्र, ३५.८३) ३००९. ॐ क्षेत्रज्ञाय नमः । (कोटिरुद्र, ३५.८३) ३०१०. ॐ क्षेत्रपालकाय नमः । (कोटिरुद्र, ३५.८३) ३०११. ॐ जमदग्नये नमः । (कोटिरुद्र, ३५.८३) ३०१२. ॐ जलनिधये नमः । (कोटिरुद्र, ३५.८३) ३०१३. ॐ विगालाय नमः । (कोटिरुद्र, ३५.८३) ३०१४. ॐ विश्वगालयाय नमः । (कोटिरुद्र, ३५.८३) ३०१५. ॐ अघोराय नमः । (कोटिरुद्र, ३५.८४) ३०१६. ॐ अनुत्तराय नमः । (कोटिरुद्र, ३५.८४) ३०१७. ॐ यज्ञाय नमः (६५०) (कोटिरुद्र, ३५.८४) ३०१८. ॐ श्रेष्ठाय नमः । (कोटिरुद्र, ३५.८४) ३०१९. ॐ निश्रेयसप्रदाय नमः । (कोटिरुद्र, ३५.८४) ३०२०. ॐ शैलाय नमः । (कोटिरुद्र, ३५.८४) ३०२१. ॐ गगनकुन्दाभाय नमः । (कोटिरुद्र, ३५.८४) ३०२२. ॐ दानवारये नमः । (कोटिरुद्र, ३५.८४) ३०२३. ॐ अरिन्दमाय नमः । (कोटिरुद्र, ३५.८४) ३०२४. ॐ चामुण्डाजनकाय नमः । (कोटिरुद्र, ३५.८५) ३०२५. ॐ चारुविशल्याय नमः । (कोटिरुद्र, ३५.८५) ३०२६. ॐ लोकशल्यहृते नमः । (कोटिरुद्र, ३५.८५) ३०२७. ॐ चतुर्वेदाय नमः (६६०) (कोटिरुद्र, ३५.८५) ३०२८. ॐ चतुर्भावाय नमः । (कोटिरुद्र, ३५.८५) ३०२९. ॐ चतुराय चतुरप्रियाय नमः । (कोटिरुद्र, ३५.८५) ३०३०. ॐ आम्नाय नमः । (कोटिरुद्र, ३५.८६) ३०३१. ॐ समाम्नाय नमः । (कोटिरुद्र, ३५.८६) ३०३२. ॐ तीर्थदेवाय शिवालयाय नमः । (कोटिरुद्र, ३५.८६) ३०३३. ॐ बहुरूपाय नमः । (कोटिरुद्र, ३५.८६) ३०३४. ॐ महारूपाय नमः । (कोटिरुद्र, ३५.८६) ३०३५. ॐ सर्वरूपाय नमः । (कोटिरुद्र, ३५.८६) ३०३६. ॐ चराचराय नमः । (कोटिरुद्र, ३५.८६) ३०३७. ॐ न्यायनिर्मायकाय नेयाय नमः (६७०) (कोटिरुद्र, ३५.८६) ३०३८. ॐ न्यायगम्याय नमः । (कोटिरुद्र, ३५.८७) ३०३९. ॐ निरञ्जनाय नमः । (कोटिरुद्र, ३५.८७) ३०४०. ॐ सहस्रमूर्ध्ने नमः । (कोटिरुद्र, ३५.८७) ३०४१. ॐ देवेन्द्राय नमः । (कोटिरुद्र, ३५.८७) ३०४२. ॐ सर्वशास्त्रप्रभञ्जनाय नमः । (कोटिरुद्र, ३५.८७) ३०४३. ॐ मुण्डिने नमः । (कोटिरुद्र, ३५.८८) ३०४४. ॐ विरूपाय नमः । (कोटिरुद्र, ३५.८८) ३०४५. ॐ विकृताय नमः । (कोटिरुद्र, ३५.८८) ३०४६. ॐ दण्डिने नमः । (कोटिरुद्र, ३५.८८) ३०४७. ॐ दानिने नमः (६८०) (कोटिरुद्र, ३५.८८) ३०४८. ॐ गुणोत्तमाय नमः । (कोटिरुद्र, ३५.८८) ३०४९. ॐ पिङ्गलाक्षाय नमः । (कोटिरुद्र, ३५.८८) ३०५०. ॐ बह्वक्षाय नमः । (कोटिरुद्र, ३५.८८) ३०५१. ॐ नीलग्रीवाय नमः । (कोटिरुद्र, ३५.८८) ३०५२. ॐ निरामयाय नमः । (कोटिरुद्र, ३५.८८) ३०५३. ॐ सहस्रबाहवे नमः । (कोटिरुद्र, ३५.८९) ३०५४. ॐ सर्वेशाय नमः । (कोटिरुद्र, ३५.८९) ३०५५. ॐ शरण्याय नमः । (कोटिरुद्र, ३५.८९) ३०५६. ॐ सर्वलोकधृचे नमः । (कोटिरुद्र, ३५.८९) ३०५७. ॐ पद्मासनाय नमः (६९०) (कोटिरुद्र, ३५.८९) ३०५८. ॐ परञ्ज्योतिषे नमः । (कोटिरुद्र, ३५.८९) ३०५९. ॐ पारम्पर्यफलप्रदाय नमः । (कोटिरुद्र, ३५.८९) ३०६०. ॐ पद्मगर्भाय नमः । (कोटिरुद्र, ३५.८९) ३०६१. ॐ महागर्भाय नमः । (कोटिरुद्र, ३५.९०) ३०६२. ॐ विश्वगर्भाय नमः । (कोटिरुद्र, ३५.९०) ३०६३. ॐ विचक्षणाय नमः । (कोटिरुद्र, ३५.९०) ३०६४. ॐ परावरज्ञाय नमः । (कोटिरुद्र, ३५.९०) ३०६५. ॐ वरदाय नमः । (कोटिरुद्र, ३५.९०) ३०६६. ॐ वरेण्याय नमः । (कोटिरुद्र, ३५.९०) ३०६७. ॐ महास्वनाय नमः (७००) (कोटिरुद्र, ३५.९०) ३०६८. ॐ देवासुरगुरवे देवाय नमः । (कोटिरुद्र, ३५.९१) ३०६९. ॐ देवासुरनमस्कृताय नमः । (कोटिरुद्र, ३५.९१) ३०७०. ॐ देवासुरमहामित्राय नमः । (कोटिरुद्र, ३५.९१) ३०७१. ॐ देवासुरमहेश्वराय नमः । (कोटिरुद्र, ३५.९१) ३०७२. ॐ देवासुरेश्वराय नमः । (कोटिरुद्र, ३५.९२) ३०७३. ॐ दिव्याय नमः । (कोटिरुद्र, ३५.९२) ३०७४. ॐ देवासुरमहाश्रयाय नमः । (कोटिरुद्र, ३५.९२) ३०७५. ॐ देवदेवाय नमः । (कोटिरुद्र, ३५.९२) ३०७६. ॐ अनयाय नमः । (कोटिरुद्र, ३५.९२) ३०७७. ॐ अचिन्त्याय नमः (७१०) (कोटिरुद्र, ३५.९२) ३०७८. ॐ देवतात्मात्मसम्भवाय नमः । (कोटिरुद्र, ३५.९२) ३०७९. ॐ सद्याय नमः । (कोटिरुद्र, ३५.९३) ३०८०. ॐ महासुरव्याधाय नमः । (कोटिरुद्र, ३५.९३) ३०८१. ॐ देवसिंहाय नमः । (कोटिरुद्र, ३५.९३) ३०८२. ॐ दिवाकराय नमः । (कोटिरुद्र, ३५.९३) ३०८३. ॐ विबुधाग्रचराय श्रेष्ठाय नमः । (कोटिरुद्र, ३५.९३) ३०८४. ॐ सर्वदेवोत्तमोत्तमाय नमः । (कोटिरुद्र, ३५.९३) ३०८५. ॐ शिवज्ञानरताय नमः । (कोटिरुद्र, ३५.९४) ३०८६. ॐ श्रीमते नमः । (कोटिरुद्र, ३५.९४) ३०८७. ॐ शिखिने नमः (७२०) (कोटिरुद्र, ३५.९४) ३०८८. ॐ श्रीपर्वतप्रियाय नमः । (कोटिरुद्र, ३५.९४) ३०८९. ॐ वज्रहस्ताय नमः । (कोटिरुद्र, ३५.९४) ३०९०. ॐ सिद्धखड्गिने नमः । (कोटिरुद्र, ३५.९४) ३०९१. ॐ नरसिंहनिपातनाय नमः । (कोटिरुद्र, ३५.९४) ३०९२. ॐ ब्रह्मचारिणे नमः । (कोटिरुद्र, ३५.९५) ३०९३. ॐ लोकचारिणे नमः । (कोटिरुद्र, ३५.९५) ३०९४. ॐ धर्मचारिणे नमः । (कोटिरुद्र, ३५.९५) ३०९५. ॐ धनाधिपाय नमः । (कोटिरुद्र, ३५.९५) ३०९६. ॐ नन्दिने नमः । (कोटिरुद्र, ३५.९५) ३०९७. ॐ नन्दीश्वराय नमः (७३०) (कोटिरुद्र, ३५.९५) ३०९८. ॐ अनन्ताय नमः । (कोटिरुद्र, ३५.९५) ३०९९. ॐ नग्नवृत्तिधराय नमः । (कोटिरुद्र, ३५.९५) ३१००. ॐ शुचये नमः । (कोटिरुद्र, ३५.९५) ३१०१. ॐ लिङ्गाध्यक्षाय नमः । (कोटिरुद्र, ३५.९६) ३१०२. ॐ सुराध्यक्षाय नमः । (कोटिरुद्र, ३५.९६) ३१०३. ॐ युगाध्यक्षाय नमः । (कोटिरुद्र, ३५.९६) ३१०४. ॐ युगापहाय नमः । (कोटिरुद्र, ३५.९६) ३१०५. ॐ स्वधाम्ने नमः । (कोटिरुद्र, ३५.९६) ३१०६. ॐ स्वर्गताय नमः । (कोटिरुद्र, ३५.९६) ३१०७. ॐ स्वर्गीस्वराय नमः (७४०) (कोटिरुद्र, ३५.९६) ३१०८. ॐ स्वरमयस्वनाय नमः । (कोटिरुद्र, ३५.९६) ३१०९. ॐ बाणाध्यक्षाय नमः । (कोटिरुद्र, ३५.९७) ३११०. ॐ बीजकर्त्रे नमः । (कोटिरुद्र, ३५.९७) ३१११. ॐ कर्मकृते धर्मसम्भवाय नमः । (कोटिरुद्र, ३५.९७) ३११२. ॐ दम्भाय नमः । (कोटिरुद्र, ३५.९७) ३११३. ॐ अलोभाय नमः । (कोटिरुद्र, ३५.९७) ३११४. ॐ शम्भवे नमः । (कोटिरुद्र, ३५.९७) ३११५. ॐ सर्वभूतमहेश्वराय नमः । (कोटिरुद्र, ३५.९७) ३११६. ॐ श्मशाननिलयाय नमः । (कोटिरुद्र, ३५.९८) ३११७. ॐ त्र्यक्षाय नमः (७५०) (कोटिरुद्र, ३५.९८) ३११८. ॐ सेतवे नमः । (कोटिरुद्र, ३५.९८) ३११९. ॐ अप्रतिमाकृतये नमः । (कोटिरुद्र, ३५.९८) ३१२०. ॐ लोकोत्तरस्फुटालोकाय नमः । (कोटिरुद्र, ३५.९८) ३१२१. ॐ त्र्यम्बकाय नमः । (कोटिरुद्र, ३५.९८) ३१२२. ॐ नागभूषणाय नमः । (कोटिरुद्र, ३५.९८) ३१२३. ॐ अन्धकारये नमः । (कोटिरुद्र, ३५.९९) ३१२४. ॐ मखद्वेषिणे नमः । (कोटिरुद्र, ३५.९९) ३१२५. ॐ विष्णुकन्धरपातनाय नमः । (कोटिरुद्र, ३५.९९) ३१२६. ॐ हीनदोषाय नमः । (कोटिरुद्र, ३५.९९) ३१२७. ॐ अक्षयगुणाय नमः (७६०) (कोटिरुद्र, ३५.९९) ३१२८. ॐ दक्षारये नमः । (कोटिरुद्र, ३५.९९) ३१२९. ॐ पूषदन्तभिदे नमः । (कोटिरुद्र, ३५.९९) ३१३०. ॐ धूर्जटये नमः * (कोटिरुद्र, ३५.१००) ३१३१. ॐ खण्डपरशवे नमः * (कोटिरुद्र, ३५.१००) ३१३२. ॐ सकलाय नमः * (कोटिरुद्र, ३५.१००) ३१३३. ॐ निष्कलाय नमः * (कोटिरुद्र, ३५.१००) ३१३४. ॐ अनघाय नमः * (कोटिरुद्र, ३५.१००) ३१३५. ॐ अकालाय नमः * (कोटिरुद्र, ३५.१००) ३१३६. ॐ सकलाधाराय नमः * (कोटिरुद्र, ३५.१००) ३१३७. ॐ पाण्डुराभाय नमः * (७७०) (कोटिरुद्र, ३५.१००) ३१३८. ॐ मृडाय नमः * (कोटिरुद्र, ३५.१००) ३१३९. ॐ नटाय नमः * (कोटिरुद्र, ३५.१००) ३१४०. ॐ पूर्णाय नमः । (कोटिरुद्र, ३५.१०१) ३१४१. ॐ पूरयित्रे नमः । (कोटिरुद्र, ३५.१०१) ३१४२. ॐ पुण्याय नमः । (कोटिरुद्र, ३५.१०१) ३१४३. ॐ सुकुमाराय नमः । (कोटिरुद्र, ३५.१०१) ३१४४. ॐ सुलोचनाय नमः । (कोटिरुद्र, ३५.१०१) ३१४५. ॐ सामगेयप्रियाय नमः । (कोटिरुद्र, ३५.१०१) ३१४६. ॐ अक्रूराय नमः । (कोटिरुद्र, ३५.१०१) ३१४७. ॐ पुण्यकीर्तये नमः (७८०) (कोटिरुद्र, ३५.१०१) ३१४८. ॐ अनामयाय नमः । (कोटिरुद्र, ३५.१०१) ३१४९. ॐ मनोजवाय नमः । (कोटिरुद्र, ३५.१०२) ३१५०. ॐ तीर्थकराय नमः । (कोटिरुद्र, ३५.१०२) ३१५१. ॐ जटिलाय नमः । (कोटिरुद्र, ३५.१०२) ३१५२. ॐ नियमेश्वराय नमः । (कोटिरुद्र, ३५.१०२) ३१५३. ॐ जीवितान्तकराय नित्याय नमः । (कोटिरुद्र, ३५.१०२) ३१५४. ॐ वसुरेतसे नमः । (कोटिरुद्र, ३५.१०२) ३१५५. ॐ वसुप्रदाय नमः । (कोटिरुद्र, ३५.१०२) ३१५६. ॐ सद्गतये नमः । (कोटिरुद्र, ३५.१०३) ३१५७. ॐ सिद्धिदाय नमः (७९०) (कोटिरुद्र, ३५.१०३) ३१५८. ॐ सिद्धाय नमः । (कोटिरुद्र, ३५.१०३) ३१५९. ॐ सज्जातये नमः । (कोटिरुद्र, ३५.१०३) ३१६०. ॐ खलकण्टकाय नमः । (कोटिरुद्र, ३५.१०३) ३१६१. ॐ कलाधराय नमः । (कोटिरुद्र, ३५.१०३) ३१६२. ॐ महाकालभूताय नमः । (कोटिरुद्र, ३५.१०३) ३१६३. ॐ सत्यपरायणाय नमः । (कोटिरुद्र, ३५.१०३) ३१६४. ॐ लोकलावण्यकर्त्रे नमः । (कोटिरुद्र, ३५.१०४) ३१६५. ॐ लोकोत्तरसुखालयाय नमः । (कोटिरुद्र, ३५.१०४) ३१६६. ॐ चन्द्रसञ्जीवनाय नमः । (कोटिरुद्र, ३५.१०४) ३१६७. ॐ शास्त्रे नमः (८००) (कोटिरुद्र, ३५.१०४) ३१६८. ॐ लोकग्राहाय नमः । (कोटिरुद्र, ३५.१०४) ३१६९. ॐ महाधिपाय नमः । (कोटिरुद्र, ३५.१०४) ३१७०. ॐ लोकबन्धवे नमः । (कोटिरुद्र, ३५.१०५) ३१७१. ॐ लोकनाथाय नमः । (कोटिरुद्र, ३५.१०५) ३१७२. ॐ कृतज्ञाय नमः । (कोटिरुद्र, ३५.१०५) ३१७३. ॐ कृत्तिभूषिताय नमः । (कोटिरुद्र, ३५.१०५) ३१७४. ॐ अनपायाय अक्षराय नमः । (कोटिरुद्र, ३५.१०५) ३१७५. ॐ कान्ताय नमः । (कोटिरुद्र, ३५.१०५) ३१७६. ॐ सर्वशस्त्रभृतां वराय नमः । (कोटिरुद्र, ३५.१०५) ३१७७. ॐ तेजोमयाय द्युतिधराय नमः (८१०) (कोटिरुद्र, ३५.१०६) ३१७८. ॐ लोकमानिने नमः । (कोटिरुद्र, ३५.१०६) ३१७९. ॐ घृणार्णवाय नमः । (कोटिरुद्र, ३५.१०६) ३१८०. ॐ शुचिस्मिताय नमः । (कोटिरुद्र, ३५.१०६) ३१८१. ॐ प्रसन्नात्मने नमः । (कोटिरुद्र, ३५.१०६) ३१८२. ॐ अजेयाय नमः । (कोटिरुद्र, ३५.१०६) ३१८३. ॐ दुरतिक्रमाय नमः । (कोटिरुद्र, ३५.१०६) ३१८४. ॐ ज्योतिर्मयाय नमः । (कोटिरुद्र, ३५.१०७) ३१८५. ॐ जगन्नाथाय नमः । (कोटिरुद्र, ३५.१०७) ३१८६. ॐ निराकाराय नमः । (कोटिरुद्र, ३५.१०७) ३१८७. ॐ जलेश्वराय नमः (८२०) (कोटिरुद्र, ३५.१०७) ३१८८. ॐ तुम्बवीणाय नमः । (कोटिरुद्र, ३५.१०७) ३१८९. ॐ महाकायाय नमः । (कोटिरुद्र, ३५.१०७) ३१९०. ॐ विशोकाय नमः । (कोटिरुद्र, ३५.१०७) ३१९१. ॐ शोकनाशनाय नमः । (कोटिरुद्र, ३५.१०७) ३१९२. ॐ त्रिलोकपाय नमः । (कोटिरुद्र, ३५.१०८) ३१९३. ॐ त्रिलोकेशाय नमः । (कोटिरुद्र, ३५.१०८) ३१९४. ॐ सर्वशुद्धये नमः । (कोटिरुद्र, ३५.१०८) ३१९५. ॐ अधोक्षजाय नमः । (कोटिरुद्र, ३५.१०८) ३१९६. ॐ अव्यक्तलक्षणाय देवाय नमः । (कोटिरुद्र, ३५.१०८) ३१९७. ॐ व्यक्ताव्यक्ताय नमः (८३०) (कोटिरुद्र, ३५.१०८) ३१९८. ॐ विशाम्पतये नमः । (कोटिरुद्र, ३५.१०८) ३१९९. ॐ परस्मै शिवाय नमः । (कोटिरुद्र, ३५.१०९) ३२००. ॐ वसवे नमः । (कोटिरुद्र, ३५.१०९) ३२०१. ॐ नासासाराय मानधराय नमः । (कोटिरुद्र, ३५.१०९) ३२०२. ॐ यमाय नमः । (कोटिरुद्र, ३५.१०९) ३२०३. ॐ ब्रह्मणे नमः । (कोटिरुद्र, ३५.१०९) ३२०४. ॐ विष्णवे प्रजापालाय नमः । (कोटिरुद्र, ३५.१०९) ३२०५. ॐ हंसाय नमः । (कोटिरुद्र, ३५.१०९) ३२०६. ॐ हंसगतये नमः । (कोटिरुद्र, ३५.१०९) ३२०७. ॐ वयसे नमः (८४०) (कोटिरुद्र, ३५.१०९) ३२०८. ॐ वेधसे विधात्रे धात्रे नमः । (कोटिरुद्र, ३५.११०) ३२०९. ॐ स्रष्ट्रे नमः । (कोटिरुद्र, ३५.११०) ३२१०. ॐ हर्त्रे नमः । (कोटिरुद्र, ३५.११०) ३२११. ॐ चतुर्मुखाय नमः । (कोटिरुद्र, ३५.११०) ३२१२. ॐ कैलासशिखरावासिने नमः । (कोटिरुद्र, ३५.११०) ३२१३. ॐ सर्वावासिने नमः । (कोटिरुद्र, ३५.११०) ३२१४. ॐ सदागतये नमः । (कोटिरुद्र, ३५.११०) ३२१५. ॐ हिरण्यगर्भाय नमः । (कोटिरुद्र, ३५.१११) ३२१६. ॐ द्रुहिणाय नमः । (कोटिरुद्र, ३५.१११) ३२१७. ॐ भूतपालाय नमः (८५०) (कोटिरुद्र, ३५.१११) ३२१८. ॐ भूपतये नमः । (कोटिरुद्र, ३५.१११) ३२१९. ॐ सद्योगिने नमः । (कोटिरुद्र, ३५.१११) ३२२०. ॐ योगविदे योगिने नमः । (कोटिरुद्र, ३५.१११) ३२२१. ॐ वरदाय नमः । (कोटिरुद्र, ३५.१११) ३२२२. ॐ ब्राह्मणप्रियाय नमः । (कोटिरुद्र, ३५.१११) ३२२३. ॐ देवप्रियाय नमः । (कोटिरुद्र, ३५.११२) ३२२४. ॐ देवनाथाय नमः । (कोटिरुद्र, ३५.११२) ३२२५. ॐ देवकाय नमः । (कोटिरुद्र, ३५.११२) ३२२६. ॐ देवचिन्तकाय नमः । (कोटिरुद्र, ३५.११२) ३२२७. ॐ विषमाक्षाय नमः (८६०) (कोटिरुद्र, ३५.११२) ३२२८. ॐ विरूपाक्षाय नमः । (कोटिरुद्र, ३५.११२) ३२२९. ॐ वृषदाय वृषवर्धनाय नमः । (कोटिरुद्र, ३५.११२) ३२३०. ॐ निर्ममाय नमः । (कोटिरुद्र, ३५.११३) ३२३१. ॐ निरहङ्काराय नमः । (कोटिरुद्र, ३५.११३) ३२३२. ॐ निर्मोहाय नमः । (कोटिरुद्र, ३५.११३) ३२३३. ॐ निरुपद्रवाय नमः । (कोटिरुद्र, ३५.११३) ३२३४. ॐ दर्पहर्त्रे दर्पदाय नमः । (कोटिरुद्र, ३५.११३) ३२३५. ॐ दृप्ताय नमः । (कोटिरुद्र, ३५.११३) ३२३६. ॐ सर्वार्थपरिवर्तकाय नमः । (कोटिरुद्र, ३५.११३) ३२३७. ॐ सहस्रार्चिषे नमः (८७०) (कोटिरुद्र, ३५.११४) ३२३८. ॐ भूतिभूषाय नमः । (कोटिरुद्र, ३५.११४) ३२३९. ॐ स्निग्द्धप्रकृतिदक्षिणाय नमः । (कोटिरुद्र, ३५.११४) ३२४०. ॐ भूतभव्यभवन्नाथाय नमः । (कोटिरुद्र, ३५.११४) ३२४१. ॐ विभवाय नमः । (कोटिरुद्र, ३५.११४) ३२४२. ॐ भूतिनाशनाय नमः । (कोटिरुद्र, ३५.११४) ३२४३. ॐ अर्थाय नमः । (कोटिरुद्र, ३५.११५) ३२४४. ॐ अनर्थाय नमः । (कोटिरुद्र, ३५.११५) ३२४५. ॐ महाकोशाय नमः । (कोटिरुद्र, ३५.११५) ३२४६. ॐ परकार्यैकपण्डिताय नमः । (कोटिरुद्र, ३५.११५) ३२४७. ॐ निष्कण्टकाय नमः (८८०) (कोटिरुद्र, ३५.११५) ३२४८. ॐ कृतानन्दाय नमः । (कोटिरुद्र, ३५.११५) ३२४९. ॐ निर्व्याजाय व्याजमर्दनाय नमः । (कोटिरुद्र, ३५.११५) ३२५०. ॐ सत्ववते नमः । (कोटिरुद्र, ३५.११६) ३२५१. ॐ सात्विकाय नमः । (कोटिरुद्र, ३५.११६) ३२५२. ॐ सत्यकीर्तये नमः । (कोटिरुद्र, ३५.११६) ३२५३. ॐ स्नेहकृतागमाय नमः । (कोटिरुद्र, ३५.११६) ३२५४. ॐ अकम्पिताय नमः । (कोटिरुद्र, ३५.११६) ३२५५. ॐ गुणग्राहिणे नमः । (कोटिरुद्र, ३५.११६) ३२५६. ॐ नैकात्मने नैककर्मकृते नमः । (कोटिरुद्र, ३५.११६) ३२५७. ॐ सुप्रीताय नमः (८९०) (कोटिरुद्र, ३५.११७) ३२५८. ॐ सुखदाय नमः । (कोटिरुद्र, ३५.११७) ३२५९. ॐ सूक्ष्माय नमः । (कोटिरुद्र, ३५.११७) ३२६०. ॐ सुकराय नमः । (कोटिरुद्र, ३५.११७) ३२६१. ॐ दक्षिणानिलाय नमः । (कोटिरुद्र, ३५.११७) ३२६२. ॐ नन्दिस्कन्दधराय नमः । (कोटिरुद्र, ३५.११७) ३२६३. ॐ धुर्याय नमः । (कोटिरुद्र, ३५.११७) ३२६४. ॐ प्रकटाय नमः । (कोटिरुद्र, ३५.११७) ३२६५. ॐ प्रीतिवर्धनाय नमः । (कोटिरुद्र, ३५.११७) ३२६६. ॐ अपराजिताय नमः । (कोटिरुद्र, ३५.११८) ३२६७. ॐ सर्वसहाय नमः (९००) (कोटिरुद्र, ३५.११८) ३२६८. ॐ गोविन्दाय नमः । (कोटिरुद्र, ३५.११८) ३२६९. ॐ सत्ववाहनाय नमः । (कोटिरुद्र, ३५.११८) ३२७०. ॐ अधृताय नमः । (कोटिरुद्र, ३५.११८) ३२७१. ॐ स्वधृताय नमः । (कोटिरुद्र, ३५.११८) ३२७२. ॐ सिद्धाय नमः । (कोटिरुद्र, ३५.११८) ३२७३. ॐ पूतमूर्तये नमः । (कोटिरुद्र, ३५.११८) ३२७४. ॐ यशोधनाय नमः । (कोटिरुद्र, ३५.११८) ३२७५. ॐ वाराहश‍ृङ्गधृचे श‍ृङ्गिणे नमः । (कोटिरुद्र, ३५.११९) ३२७६. ॐ बलवते नमः । (कोटिरुद्र, ३५.११९) ३२७७. ॐ एकनायकाय नमः (९१०) (कोटिरुद्र, ३५.११९) ३२७८. ॐ श्रुतिप्रकाशाय नमः । (कोटिरुद्र, ३५.११९) ३२७९. ॐ श्रुतिमते नमः । (कोटिरुद्र, ३५.११९) ३२८०. ॐ एकबन्धवे नमः । (कोटिरुद्र, ३५.११९) ३२८१. ॐ अनेकधृचे नमः । (कोटिरुद्र, ३५.११९) ३२८२. ॐ श्रीवत्सलाय शिवारम्भाय नमः । (कोटिरुद्र, ३५.१२०) ३२८३. ॐ शान्तभद्राय नमः । (कोटिरुद्र, ३५.१२०) ३२८४. ॐ समस्मै यशसे नमः । (कोटिरुद्र, ३५.१२०) ३२८५. ॐ भूशयाय नमः । (कोटिरुद्र, ३५.१२०) ३२८६. ॐ भूषणाय नमः । (कोटिरुद्र, ३५.१२०) ३२८७. ॐ भूतये नमः (९२०) (कोटिरुद्र, ३५.१२०) ३२८८. ॐ भूतिकृते नमः । (कोटिरुद्र, ३५.१२०) ३२८९. ॐ भूतभावनाय नमः । (कोटिरुद्र, ३५.१२०) ३२९०. ॐ अकम्पाय नमः । (कोटिरुद्र, ३५.१२१) ३२९१. ॐ भक्तिकायाय नमः । (कोटिरुद्र, ३५.१२१) ३२९२. ॐ कालहानये नमः । (कोटिरुद्र, ३५.१२१) ३२९३. ॐ कलाविभवे नमः । (कोटिरुद्र, ३५.१२१) ३२९४. ॐ सत्यव्रतिने महात्यागिने नमः । (कोटिरुद्र, ३५.१२१) ३२९५. ॐ नित्याय शान्तिपरायणाय नमः । (कोटिरुद्र, ३५.१२१) ३२९६. ॐ परार्थवृत्तिवरदाय नमः । (कोटिरुद्र, ३५.१२२) ३२९७. ॐ विरक्ताय नमः (९३०) (कोटिरुद्र, ३५.१२२) ३२९८. ॐ विशारदाय नमः । (कोटिरुद्र, ३५.१२२) ३२९९. ॐ शुभदाय नमः । (कोटिरुद्र, ३५.१२२) ३३००. ॐ शुभकर्त्रे नमः । (कोटिरुद्र, ३५.१२२) ३३०१. ॐ शुभनाम्ने स्वयं शुभाय नमः । (कोटिरुद्र, ३५.१२२) ३३०२. ॐ अनर्थिताय नमः । (कोटिरुद्र, ३५.१२३) ३३०३. ॐ गुणग्राहिणे नमः । (कोटिरुद्र, ३५.१२३) ३३०४. ॐ अकर्त्रे नमः । (कोटिरुद्र, ३५.१२३) ३३०५. ॐ कनकप्रभाय नमः । (कोटिरुद्र, ३५.१२३) ३३०६. ॐ स्वभावभद्राय नमः । (कोटिरुद्र, ३५.१२३) ३३०७. ॐ मध्यस्थाय नमः (९४०) (कोटिरुद्र, ३५.१२३) ३३०८. ॐ शत्रुघ्नाय नमः । (कोटिरुद्र, ३५.१२३) ३३०९. ॐ विघ्ननाशनाय नमः । (कोटिरुद्र, ३५.१२३) ३३१०. ॐ शिखण्डिने कवचिने शूलिने नमः । (कोटिरुद्र, ३५.१२४) ३३११. ॐ जटिने मुण्डिने कुण्डलिने नमः । (कोटिरुद्र, ३५.१२४) ३३१२. ॐ अमृत्यवे नमः । (कोटिरुद्र, ३५.१२४) ३३१३. ॐ सर्वदृशे सिंहाय नमः । (कोटिरुद्र, ३५.१२४) ३३१४. ॐ तेजोराशये महामणये नमः । (कोटिरुद्र, ३५.१२४) ३३१५. ॐ असङ्ख्येयायाप्रमेयात्मने नमः । (कोटिरुद्र, ३५.१२५) ३३१६. ॐ वीर्यवते वीर्यकोविदाय नमः । (कोटिरुद्र, ३५.१२५) ३३१७. ॐ वेद्याय नमः (९५०) (कोटिरुद्र, ३५.१२५) ३३१८. ॐ वियोगात्मने नमः । (कोटिरुद्र, ३५.१२५) ३३१९. ॐ सप्तावरमुनीश्वराय नमः । (कोटिरुद्र, ३५.१२५) ३३२०. ॐ अनुत्तमाय दुराधर्षाय नमः । (कोटिरुद्र, ३५.१२६) ३३२१. ॐ मधुरप्रियदर्शनाय नमः । (कोटिरुद्र, ३५.१२६) ३३२२. ॐ सुरेशाय नमः । (कोटिरुद्र, ३५.१२६) ३३२३. ॐ स्मरणाय नमः । (कोटिरुद्र, ३५.१२६) ३३२४. ॐ सर्वाय नमः । (कोटिरुद्र, ३५.१२६) ३३२५. ॐ शाब्दाय प्रतपतां वराय नमः । (कोटिरुद्र, ३५.१२६) ३३२६. ॐ कालपक्षाय नमः । (कोटिरुद्र, ३५.१२७) ३३२७. ॐ कालकालाय नमः (९६०) (कोटिरुद्र, ३५.१२७) ३३२८. ॐ कङ्कणीकृतवासुकये नमः । (कोटिरुद्र, ३५.१२७) ३३२९. ॐ महेष्वासाय नमः । (कोटिरुद्र, ३५.१२७) ३३३०. ॐ महीभर्त्रे नमः । (कोटिरुद्र, ३५.१२७) ३३३१. ॐ निष्कळङ्काय नमः । (कोटिरुद्र, ३५.१२७) ३३३२. ॐ विश‍ृङ्खलाय नमः । (कोटिरुद्र, ३५.१२७) ३३३३. ॐ द्युमणये तरणये नमः । (कोटिरुद्र, ३५.१२८) ३३३४. ॐ धन्याय नमः । (कोटिरुद्र, ३५.१२८) ३३३५. ॐ सिद्धिदाय नमः । (कोटिरुद्र, ३५.१२८) ३३३६. ॐ सिद्धिसाधनाय नमः । (कोटिरुद्र, ३५.१२८) ३३३७. ॐ विश्वतः सम्प्रवृत्ताय नमः (९७०) (कोटिरुद्र, ३५.१२८) ३३३८. ॐ व्यूडोरस्काय नमः । (कोटिरुद्र, ३५.१२८) ३३३९. ॐ महाभुजाय नमः । (कोटिरुद्र, ३५.१२८) ३३४०. ॐ सर्वयोनये नमः । (कोटिरुद्र, ३५.१२९) ३३४१. ॐ निरातङ्काय नमः । (कोटिरुद्र, ३५.१२९) ३३४२. ॐ नरनारायणप्रियाय नमः । (कोटिरुद्र, ३५.१२९) ३३४३. ॐ निर्लेपाय यतिसङ्गात्मने नमः । (कोटिरुद्र, ३५.१२९) ३३४४. ॐ निर्व्यङ्गाय नमः । (कोटिरुद्र, ३५.१२९) ३३४५. ॐ व्यङ्गनाशनाय नमः । (कोटिरुद्र, ३५.१२९) ३३४६. ॐ स्तव्याय नमः । (कोटिरुद्र, ३५.१३०) ३३४७. ॐ स्तवप्रियाय नमः (९८०) (कोटिरुद्र, ३५.१३०) ३३४८. ॐ स्तोत्रे नमः । (कोटिरुद्र, ३५.१३०) ३३४९. ॐ व्यासमूर्तये नमः । (कोटिरुद्र, ३५.१३०) ३३५०. ॐ निराकुलाय नमः । (कोटिरुद्र, ३५.१३०) ३३५१. ॐ निरवद्यमयोपायाय नमः । (कोटिरुद्र, ३५.१३०) ३३५२. ॐ विद्याराशये नमः । (कोटिरुद्र, ३५.१३०) ३३५३. ॐ सत्कृताय नमः । (कोटिरुद्र, ३५.१३०) ३३५४. ॐ प्रशान्तबुद्धये नमः । (कोटिरुद्र, ३५.१३१) ३३५५. ॐ अक्षुण्णाय नमः । (कोटिरुद्र, ३५.१३१) ३३५६. ॐ सङ्ग्रहाय नमः । (कोटिरुद्र, ३५.१३१) ३३५७. ॐ नित्यसुन्दराय नमः (९९०) (कोटिरुद्र, ३५.१३१) ३३५८. ॐ वैयाघ्रधुर्याय नमः । (कोटिरुद्र, ३५.१३१) ३३५९. ॐ धात्रीशाय नमः । (कोटिरुद्र, ३५.१३१) ३३६०. ॐ सङ्कल्पाय नमः । (कोटिरुद्र, ३५.१३१) ३३६१. ॐ शर्वरीपतये नमः । (कोटिरुद्र, ३५.१३१) ३३६२. ॐ परमार्थगुरवे नमः । (कोटिरुद्र, ३५.१३२) ३३६३. ॐ दत्ताय सूरये नमः । (कोटिरुद्र, ३५.१३२) ३३६४. ॐ आश्रितवत्सलाय नमः । (कोटिरुद्र, ३५.१३२) ३३६५. ॐ सोमाय नमः । (कोटिरुद्र, ३५.१३२) ३३६६. ॐ रसज्ञाय रसदाय नमः । (कोटिरुद्र, ३५.१३२) ३३६७. ॐ सर्वसत्त्वावलम्बनाय नमः (१०००) (कोटिरुद्र, ३५.१३२)

शिवसहस्रनामावलिः सम्पूर्णा

३३६८. ॐ विष्णवे सुदर्शनाख्यं चक्रं देवकार्यसिद्ध्यर्थं दैत्यनाशाय च दत्तवते नमः । (कोटिरुद्र, ३६.११) ३३६९. ॐ सर्वदेवेश्वराय नमः । (कोटिरुद्र, ३६.३६) ३३७०. ॐ अनेकदेवर्षिगन्धर्वकिन्नरोपसुरासुरैः श्रीरामकृष्णादिदेवश्रेष्ठैश्च पूजिताय नमः । (कोटिरुद्र, ३७) ३३७१. ॐ सुखदायकाय नमः । (कोटिरुद्र, ३८.८०) ३३७२. ॐ दर्शनात् पूजनात् भुक्तिमुक्तिप्रदायकाय व्याधेश्वराय नमः । (कोटिरुद्र, ४०.९५) ३३७३. ॐ मुक्तेर्दात्रे नमः । (कोटिरुद्र, ४१.४) ३३७४. ॐ त्रिगुणतः परस्मै नमः । (कोटिरुद्र, ४१.५) ३३७५. ॐ कैवल्यमुक्तिदाय नमः । (कोटिरुद्र, ४१.६) ३३७६. ॐ त्रिवर्गप्रदाय नमः । (कोटिरुद्र, ४१.६) ३३७७. ॐ भजनाधीनाय नमः । (कोटिरुद्र, ४१.१८) ३३७८. ॐ साक्षात् भक्तवात्सल्यकारकाय नमः । (कोटिरुद्र, ४२.९) ३३७९. ॐ अरूपोऽपि सर्वेषां ध्यानार्थं धृतरूपाय नमः । (कोटिरुद्र, ४२.९) ३३८०. ॐ सर्वविद्यानां ईशानाय नमः । (कोटिरुद्र, ४२.२३) ३३८१. ॐ वेदकर्त्रे नमः । (कोटिरुद्र, ४२.२३) ३३८२. ॐ वेदपतये नमः । (कोटिरुद्र, ४२.२३) ३३८३. ॐ सर्वानुग्रहकारकाय नमः । (कोटिरुद्र, ४२.२४) ३३८४. ॐ कर्त्रे भर्त्रे हर्त्रे साक्षिणे नमः । (कोटिरुद्र, ४२.२४) ३३८५. ॐ महाकाळीसमाश्रिताय नमः । (कोटिरुद्र, ४२.२५) ३३८६. ॐ सर्वस्य हेतवे नमः । (कोटिरुद्र, ४२.२७) ३३८७. ॐ विपश्चिता सर्वज्ञेन ज्ञेयाय सर्वमयाय नमः । (कोटिरुद्र, ४३.२) ३३८८. ॐ सर्वव्याप्याय सर्वजन्तुषु व्यापकाय नमः । (कोटिरुद्र, ४३.११) ३३८९. ॐ चेतनाचेतनेशाय नमः । (कोटिरुद्र, ४३.११) ३३९०. ॐ भुवनानि धत्ते सत्वगुणवते नमः । (उमा, १.१) ३३९१. ॐ रजःसंश्रयाय स्रष्ट्रे नमः । (उमा, १.१) ३३९२. ॐ तमसान्विताय नमः । (उमा, १.१) ३३९३. ॐ गुणवतीं मायामतीत्यस्थिताय नमः । (उमा, १.१) ३३९४. ॐ सत्यानन्दबोधाय नमः । (उमा, १.१) ३३९५. ॐ ब्रह्मादिसंज्ञास्पदाय नमः । (उमा, १.१) ३३९६. ॐ सत्वसमन्वयाधिगताय नमः । (उमा, १.१) ३३९७. ॐ त्रिभिरंशैः शोभमानाय नमः । (उमा, १.१४) ३३९८. ॐ अजस्रसुखाय नमः । (उमा, १.१४) ३३९९. ॐ एकपादाय नमः । (उमा, १.१४) ३४००. ॐ महादंष्ट्राय नमः । (उमा, १.१४) ३४०१. ॐ सज्वालकवलैर्मुखाय नमः । (उमा, १.१४) ३४०२. ॐ द्विसहस्रमयूखानां ज्योतिषातिविराजिताय नमः । (उमा, १.१५) ३४०३. ॐ सर्वास्त्रप्रवराबाधाय नमः । (उमा, १.१५) ३४०४. ॐ अनेकाक्षाय नमः । (उमा, १.१५) ३४०५. ॐ सहस्रपाते नमः । (उमा, १.१५) ३४०६. ॐ कल्पान्तदहनाकाराय पुरुषविग्रहाय नमः । (उमा, १.२६) ३४०७. ॐ सहस्रवदनाय नमः । (उमा, १.२८) ३४०८. ॐ द्विसहस्रभुजाय पुरुषाकृतये नमः । (उमा, १.२८) ३४०९. ॐ द्विसहस्रेक्षणाय नमः । (उमा, १.२९) ३४१०. ॐ दीप्ताय नमः । (उमा, १.२९) ३४११. ॐ सहस्रचरणाकुलाय नमः । (उमा, १.२९) ३४१२. ॐ त्रैलोक्यदहनक्षमाय नमः । (उमा, १.२९) ३४१३. ॐ सव्ये ब्रह्मयुक्ताय वामपार्श्वे नारायणसमायुक्ताय शिवाय नमः । (उमा, १.३३) ३४१४. ॐ भुक्तिमुक्तिप्रदायकाय नमः । (उमा, १.५८) ३४१५. ॐ प्रधानपुरुषेश्वराय नमः । (उमा, १.६६) ३४१६. ॐ सर्वभूतात्मने नमः । (उमा, १.७०) ३४१७. ॐ सर्वभूतभवोद्भवाय नमः । (उमा, १.७०) ३४१८. ॐ सर्वैः देवतैः दृश्याय नमः । (उमा, १.७०) ३४१९. ॐ सर्वलोकेश्वराय नमः । (उमा, २.१०) ३४२०. ॐ भक्तसुखावहाय नमः । (उमा, २.२०) ३४२१. ॐ देवादिदेवाय नमः । (उमा, ३.२) ३४२२. ॐ नमः शिवाय (उमा, ३.८) ३४२३. ॐ पार्वतीसमेताय नमः । (उमा, ३.१२) ३४२४. ॐ ब्रह्माद्यैः स्तूयमानाय सिद्धकोटिभिः पूजिताय नमः । (उमा, ३.१३) ३४२५. ॐ दिव्यमाल्याम्बरधराय भक्तिनम्रैः सुरासुरैः प्रणताय नमः । (उमा, ३.१४) ३४२६. ॐ नानाभूषणभूषिताय नमः । (उमा, ३.१५) ३४२७. ॐ सर्वाश्चर्यमयाय नमः । (उमा, ३.१५) ३४२८. ॐ नानागणान्विताय नमः । (उमा, ३.१५) ३४२९. ॐ पुत्राभ्यां समन्विताय नमः । (उमा, ३.१५) ३४३०. ॐ नतकन्धरेण श्रीकृष्णेन नानाविधैः वाङ्ग्मयैः स्तुतिपदैरर्चिताय नमः । (उमा, ३.१७) ३४३१. ॐ पार्वतीपरमेश्वराभ्यां नमः । (उमा, ३.४२) ३४३२. ॐ महादानपतये नमः । (उमा, ३.४५) ३४३३. ॐ रामेण भक्तितः आराधिताय नमः । (उमा, ३.५३) ३४३४. ॐ सर्वभूतात्मभूताख्याय नमः । (उमा, ४.९) ३४३५. ॐ त्रिलिङ्गालिङ्गरूपिणे नमः । (उमा, ४.९) ३४३६. ॐ सर्वेषां गुरवे भ्रात्रे पित्रे मात्रे कल्पद्रुमाय च नमः । (उमा, ४.१३) ३४३७. ॐ पुंसां स्वयं वेद्याय सर्वमयाय नमः । (उमा, ४.१४) ३४३८. ॐ संसारार्णवतारकाय नमः । (उमा, ५.७) ३४३९. ॐ त्रिदेवजनकाय नमः । (उमा, १९.३९) ३४४०. ॐ सर्वेषां स्वामिने नमः । (उमा, १९.३९) ३४४१. ॐ त्रिगुणात् परस्मै नमः । (उमा, १९.३९) ३४४२. ॐ सर्वदेवशिरोमणये नमः । (उमा, १९.४३) ३४४३. ॐ विष्णुब्रह्महरैः सेव्याय नमः । (उमा, १९.४३) ३४४४. ॐ संसारमहारोगैकशामकाय नमः । (उमा, २०.५२) ३४४५. ॐ सर्वसुखप्रदाय नमः । (उमा, २६.३) ३४४६. ॐ घोररूपाय कराळाय नमः । (उमा, २६.९) ३४४७. ॐ त्रिदिवैकनाथाय नमः । (उमा, २६.९) ३४४८. ॐ आत्मतन्त्राय नमः । (उमा, २६.११) ३४४९. ॐ परोपकारात्ततनवे नमः । (उमा, २६.११) ३४५०. ॐ त्रिभुवनगुरवे नमः । (उमा, २६.१३) ३४५१. ॐ भूतानामादिदेवाय नमः । (उमा, २७.३९) ३४५२. ॐ अपराजिताय नमः । (उमा, ३१.३७) ३४५३. ॐ त्रिभुवनेश्वरेभ्यो एकादशरुद्रेभ्यो नमः । (उमा, ३१.३८) ३४५४. ॐ अमितौजसेभ्यो रुद्रेभ्यो नमः । (उमा, ३१.५९) ३४५५. ॐ पापभक्षणाय नमः । (उमा, ४४.५४) ३४५६. ॐ व्यासेश्वराय नमः । (उमा, ४४.५७) ३४५७. ॐ ओङ्कारनाथाय नमः । (उमा, ४४.६०) ३४५८. ॐ कृत्तिवासेश्वराय नमः । (उमा, ४४.६०) ३४५९. ॐ केदारेशाय नमः । (उमा, ४४.६०) ३४६०. ॐ कामेशाय नमः । (उमा, ४४.६०) ३४६१. ॐ कालेशाय नमः । (उमा, ४४.६१) ३४६२. ॐ वृद्धकालेशाय नमः । (उमा, ४४.६१) ३४६३. ॐ कलशेश्वराय नमः । (उमा, ४४.६१) ३४६४. ॐ ज्येष्ठेश्वराय नमः । (उमा, ४४.६१) ३४६५. ॐ जम्बुकेशाय नमः । (उमा, ४४.६१) ३४६६. ॐ जैगीषव्येश्वराय नमः । (उमा, ४४.६१) ३४६७. ॐ दशाश्वमेधेशाय नमः । (उमा, ४४.६२) ३४६८. ॐ द्रुमचण्डेशाय नमः । (उमा, ४४.६२) ३४६९. ॐ दृक्केशाय नमः । (उमा, ४४.६२) ३४७०. ॐ गरुडेशाय नमः । (उमा, ४४.६२) ३४७१. ॐ गोकर्णेशाय नमः । (उमा, ४४.६२) ३४७२. ॐ गणेश्वराय नमः । (उमा, ४४.६२) ३४७३. ॐ प्रसन्नवदनेश्वराय नमः । (उमा, ४४.६३) ३४७४. ॐ धर्मेशाय नमः । (उमा, ४४.६३) ३४७५. ॐ तारकेश्वराय नमः । (उमा, ४४.६३) ३४७६. ॐ नन्दिकेशाय नमः । (उमा, ४४.६३) ३४७७. ॐ निवासेशाय नमः । (उमा, ४४.६३) ३४७८. ॐ पत्रीशाय नमः । (उमा, ४४.६३) ३४७९. ॐ प्रीतिकेश्वराय नमः । (उमा, ४४.६३) ३४८०. ॐ पर्वतेशाय नमः । (उमा, ४४.६४) ३४८१. ॐ हाटकेश्वराय नमः । (उमा, ४४.६४) ३४८२. ॐ बृहस्पतीश्वराय नमः । (उमा, ४४.६४) ३४८३. ॐ तिलभाण्डेशाय नमः । (उमा, ४४.६४) ३४८४. ॐ भारभूतेश्वराय नमः । (उमा, ४४.६५) ३४८५. ॐ महालक्ष्मीश्वराय नमः । (उमा, ४४.६५) ३४८६. ॐ मरुतेशाय नमः । (उमा, ४४.६५) ३४८७. ॐ मोक्षेशाय नमः । (उमा, ४४.६५) ३४८८. ॐ गङ्गेशाय नमः । (उमा, ४४.६५) ३४८९. ॐ नर्मदेश्वराय नमः । (उमा, ४४.६५) ३४९०. ॐ कृष्णेशाय नमः । (उमा, ४४.६६) ३४९१. ॐ रत्नेश्वराय नमः । (उमा, ४४.६६) ३४९२. ॐ यामुनेशाय नमः । (उमा, ४४.६६) ३४९३. ॐ लाङ्गलीशाय नमः । (उमा, ४४.६६) ३४९४. ॐ श्रीमद्विश्वेश्वराय नमः । (उमा, ४४.६६) ३४९५. ॐ अविमुक्तेश्वराय नमः । (उमा, ४४.६७) ३४९६. ॐ विशालाक्षीशाय नमः । (उमा, ४४.६७) ३४९७. ॐ व्याघ्रेश्वराय नमः । (उमा, ४४.६७) ३४९८. ॐ वराहेशाय नमः । (उमा, ४४.६७) ३४९९. ॐ वरुणेशाय नमः । (उमा, ४४.६८) ३५००. ॐ विधीशाय नमः । (उमा, ४४.६८) ३५०१. ॐ हरिकेशेश्वराय नमः । (उमा, ४४.६८) ३५०२. ॐ भवानीशाय नमः । (उमा, ४४.६८) ३५०३. ॐ कपर्दीशाय नमः । (उमा, ४४.६८) ३५०४. ॐ कन्दुकेशाय नमः । (उमा, ४४.६८) ३५०५. ॐ अजेश्वराय नमः । (उमा, ४४.६८) ३५०६. ॐ विश्वकर्मेश्वराय नमः । (उमा, ४४.६९) ३५०७. ॐ वीरेश्वराय नमः । (उमा, ४४.६९) ३५०८. ॐ नादेशाय नमः । (उमा, ४४.६९) ३५०९. ॐ कपिलेशाय नमः । (उमा, ४४.६९) ३५१०. ॐ भुवनेश्वराय नमः । (उमा, ४४.६९) ३५११. ॐ वाष्कुलीशाय नमः । (उमा, ४४.७०) ३५१२. ॐ सिद्धीश्वराय नमः । (उमा, ४४.७०) ३५१३. ॐ विश्वेदेवेश्वराय नमः । (उमा, ४४.७०) ३५१४. ॐ वीरभद्रेशाय नमः । (उमा, ४४.७०) ३५१५. ॐ भैरवेश्वराय नमः । (उमा, ४४.७०) ३५१६. ॐ अमृतेश्वराय नमः । (उमा, ४४.७१) ३५१७. ॐ सतीशाय नमः । (उमा, ४४.७१) ३५१८. ॐ पार्वतीश्वराय नमः । (उमा, ४४.७१) ३५१९. ॐ सिद्धेश्वराय नमः । (उमा, ४४.७१) ३५२०. ॐ मातङ्गेशाय नमः । (उमा, ४४.७१) ३५२१. ॐ भूतीश्वराय नमः । (उमा, ४४.७१) ३५२२. ॐ आषाढीशाय नमः । (उमा, ४४.७२) ३५२३. ॐ प्रकाशेशाय नमः । (उमा, ४४.७२) ३५२४. ॐ कोटिरुद्रेश्वराय नमः । (उमा, ४४.७२) ३५२५. ॐ मदालसेश्वराय नमः । (उमा, ४४.७२) ३५२६. ॐ तिलपर्णेश्वराय नमः । (उमा, ४४.७२) ३५२७. ॐ हिरण्यगर्भेशाय नमः । (उमा, ४४.७३) ३५२८. ॐ श्रीमध्यमेश्वराय नमः । (उमा, ४४.७३) ३५२९. ॐ मध्यमेश्वरसंज्ञकाय नमः । (उमा, ४४.७९) ३५३०. ॐ ब्रह्मविष्णुरुद्रेभ्यो स्रष्टृपालकहारकेभ्यो नमः । (उमा, ४४.८२) ३५३१. ॐ उमाभूषितवामाङ्गाय नमः । (उमा, ४४.९३) ३५३२. ॐ व्याघ्रचर्मोत्तरीयकाय नमः । (उमा, ४४.९३) ३५३३. ॐ जटाजूटचलद्गङ्गातरङ्गैश्चारुविग्रहाय नमः । (उमा, ४४.९३) ३५३४. ॐ लसच्छरद्बालेन्दुचन्द्रिकाळकाय नमः । (उमा, ४४.९४) ३५३५. ॐ कर्पूरार्जुनविग्रहाय नमः । (उमा, ४४.९४) ३५३६. ॐ कर्णान्तायतनेत्राय नमः । (उमा, ४४.९५) ३५३७. ॐ विद्रुमारुणदच्छदाय नमः । (उमा, ४४.९५) ३५३८. ॐ बालकोचितभूषणाय पञ्चवर्षाकृतये बालाय नमः । (उमा, ४४.९५) ३५३९. ॐ कोटिकन्दर्पदर्पहानितनुद्युतये नमः । (उमा, ४४.९६) ३५४०. ॐ प्रहसितास्याब्जाय लीलया साम गायते नमः । (उमा, ४४.९६) ३५४१. ॐ करुणापारपाथोधये नमः । (उमा, ४४.९७) ३५४२. ॐ भक्तवत्सलनामकाय नमः । (उमा, ४४.९७) ३५४३. ॐ प्रसादसुमुखाय नमः । (उमा, ४४.९७) ३५४४. ॐ योगिनामप्यगम्याय नमः । (उमा, ४४.९८) ३५४५. ॐ चिदात्मकाय नमः । (उमा, ४४.९८) ३५४६. ॐ वाङ्मनःकर्मदुष्प्रापाय नमः । (उमा, ४४.९९) ३५४७. ॐ योगिनामप्यगोचराय नमः । (उमा, ४४.९९) ३५४८. ॐ जगतः कर्ते धर्त्रे हर्त्रे नमः । (उमा, ४४.१००) ३५४९. ॐ सर्वदेवानामाद्याय नमः । (उमा, ४४.१०१) ३५५०. ॐ सच्चिदानन्दाय नमः । (उमा, ४४.१०१) ३५५१. ॐ नामगोत्ररहिताय नमः । (उमा, ४४.१०१) ३५५२. ॐ मायापाशनिवर्तकाय नमः । (उमा, ४४.१०२) ३५५३. ॐ गुणत्रयालिप्ताय नमः । (उमा, ४४.१०२) ३५५४. ॐ जन्मशीलदेशकुलरहिताय नमः । (उमा, ४४.१०३) ३५५५. ॐ भक्तध्येयाय नमः । (उमा, ४४.१०६) ३५५६. ॐ बालरूपधराय नमः । (उमा, ४४.१११) ३५५७. ॐ उमामहेश्वराभ्यां नमः । (उमा, ५१.८३) ३५५८. ॐ सगणाय ससूनवे साम्बाय नमः । (कैलास , १.१) ३५५९. ॐ प्रधानपुरुषेशाय नमः । (कैलास , १.१) ३५६०. ॐ सर्गस्थित्यन्तहेतवे नमः । (कैलास , १.१) ३५६१. ॐ त्रिदशेश्वराय नमः । (कैलास , १.६) ३५६२. ॐ प्रणवार्थाय नमः । (कैलास , १.१७) ३५६३. ॐ गणेशाय षण्मुखाय महेशानाय महेश्वर्यै च नमः । (कैलास , १.२०) ३५६४. ॐ अध्वरनायकाय नमः । (कैलास , १.२६) ३५६५. ॐ संसारमोचकाय नमः । (कैलास , १.३२) ३५६६. ॐ सर्वजगद्भर्त्रे नमः । (कैलास , १.३७) ३५६७. ॐ वेदान्तसारसर्वस्वाय नमः । (कैलास , १.४५) ३५६८. ॐ प्रणवाय नमः । (कैलास , १.४५) ३५६९. ॐ साक्षाच्छूलवरायुधाय नमः । (कैलास , २.२) ३५७०. ॐ पञ्चकृत्यविधायकाय नमः । (कैलास , २.१०) ३५७१. ॐ भक्तिसुलभाय नमः । (कैलास , २.१०) ३५७२. ॐ परमामृतविग्रहाय नमः । (कैलास , २.१०) ३५७३. ॐ शीतांशुभूषणाय नमः । (कैलास , २.१३) ३५७४. ॐ इन्दुभूषणाय नमः । (कैलास , २.३०) ३५७५. ॐ गुणत्रयातीताय नमः । (कैलास , ३.४) ३५७६. ॐ सर्वकृते नमः । (कैलास , ३.४) ३५७७. ॐ ओमित्येकाक्षरे मन्त्रे स्थिताय नमः । (कैलास , ३.४) ३५७८. ॐ सर्वकारणाय नमः । (कैलास , ३.९) ३५७९. ॐ निर्विकारिणे नमः । (कैलास , ३.९) ३५८०. ॐ सर्वविद्यानां आद्याय नमः । (कैलास , ३.१९) ३५८१. ॐ नादाय नमः । (कैलास , ३.२३) ३५८२. ॐ सदसदः परस्मै नमः । (कैलास , ३.२४) ३५८३. ॐ गुरुरूपिणे नमः । (कैलास , ३.४७) ३५८४. ॐ ब्रह्मसाक्षिणे नमः । (कैलास , ३.६५) ३५८५. ॐ द्विनेत्राय नमः । (कैलास , ४.३) ३५८६. ॐ वरदाभयाय नमः । (कैलास , ४.३) ३५८७. ॐ सौरमण्डलमध्यस्थाय नमः । (कैलास , ४.३०) ३५८८. ॐ सर्वतेजोमयाय नमः । (कैलास , ४.३०) ३५८९. ॐ अष्टबाहवे नमः । (कैलास , ४.३०) ३५९०. ॐ चतुर्वक्त्राय नमः । (कैलास , ४.३०) ३५९१. ॐ अर्धनारीकाय नमः । (कैलास , ४.३०) ३५९२. ॐ सर्वाश्रयगुणोपेताय नमः । (कैलास , ४.३१) ३५९३. ॐ सर्वालङ्कारशोभिताय नमः । (कैलास , ४.३१) ३५९४. ॐ सिन्दूरवर्णाय नमः । (कैलास , ६.३९) ३५९५. ॐ सुमण्डलाय नमः । (कैलास , ६.३९) ३५९६. ॐ वज्राभरणाय नमः । (कैलास , ६.३९) ३५९७. ॐ पद्माभनेत्राय नमः । (कैलास , ६.३९) ३५९८. ॐ सुपङ्कजाय नमः । (कैलास , ६.३९) ३५९९. ॐ ब्रह्मेन्द्रनारायणकारणाय नमः । (कैलास , ६.३९) ३६००. ॐ आदिहेतवे नमः । (कैलास , ६.४२) ३६०१. ॐ सुप्रसन्नमुखाय नमः । (कैलास , ७.१३) ३६०२. ॐ सौम्याय नमः । (कैलास , ७.१३) ३६०३. ॐ शुद्धस्फटिकनिर्मलाय नमः । (कैलास , ७.१३) ३६०४. ॐ वरदाभयहस्ताय नमः । (कैलास , ७.१३) ३६०५. ॐ शिवविग्रहाय नमः । (कैलास , ७.१३) ३६०६. ॐ रक्तवर्णाय नमः । (कैलास , ७.१६) ३६०७. ॐ महाकायाय नमः । (कैलास , ७.१६) ३६०८. ॐ गजाननाय नमः । (कैलास , ७.१६) ३६०९. ॐ करपङ्कजैः पाशाङ्कुशेष्टदशनान् दधते नमः । (कैलास , ७.१६) ३६१०. ॐ उद्यदादित्यसङ्काशाय नमः । (कैलास , ७.२०) ३६११. ॐ मयूरवाहनाय नमः । (कैलास , ७.२०) ३६१२. ॐ कुमारकाय नमः । (कैलास , ७.२०) ३६१३. ॐ निष्कल्मषाय नमः । (कैलास , ७.४२) ३६१४. ॐ सर्वलोकानां कारणाय नमः । (कैलास , ७.४३) ३६१५. ॐ सर्वलोकमयाय नमः । (कैलास , ७.४३) ३६१६. ॐ अन्तर्बहिर्स्थिताय व्याप्याय नमः । (कैलास , ७.४४) ३६१७. ॐ अणोरल्पाय महत्तमाय नमः । (कैलास , ७.४४) ३६१८. ॐ भक्तानामप्रयत्नेन दृश्याय नमः । (कैलास , ७.४४) ३६१९. ॐ ब्रह्मेन्द्रविष्णुरुद्रादि देवैरप्यगोचराय नमः । (कैलास , ७.४४) ३६२०. ॐ वेदसाराय नमः । (कैलास , ७.४५) ३६२१. ॐ विद्वद्भिरगोचराय नमः । (कैलास , ७.४५) ३६२२. ॐ भवरोगिणां भेषजाय नमः । (कैलास , ७.४५) ३६२३. ॐ प्रसन्नाय नमः । (कैलास , ७.४८) ३६२४. ॐ शीतळद्युतये नमः । (कैलास , ७.४८) ३६२५. ॐ विद्युद्वलयसङ्काशाय नमः । (कैलास , ७.४८) ३६२६. ॐ जटामकुटभूषिताय नमः । (कैलास , ७.४८) ३६२७. ॐ शार्दूलचर्मवसनाय नमः । (कैलास , ७.४९) ३६२८. ॐ किञ्चित्स्मितमुखाम्बुजाय नमः । (कैलास , ७.४९) ३६२९. ॐ रक्तपद्मदळप्रख्यपाणिपादतलाधराय नमः । (कैलास , ७.४९) ३६३०. ॐ सर्वलक्षणसम्पन्नाय नमः । (कैलास , ७.५०) ३६३१. ॐ दिव्यायुधकरैर्युक्ताय नमः । (कैलास , ७.५०) ३६३२. ॐ दिव्यगन्धानुलेपनाय नमः । (कैलास , ७.५०) ३६३३. ॐ चन्द्रखण्डशिखामणये नमः । (कैलास , ७.५१) ३६३४. ॐ बालार्कसदृशप्रभाय नमः । (कैलास , ७.५१) ३६३५. ॐ अरविन्दास्याय नमः । (कैलास , ७.५२) ३६३६. ॐ नीलजीमूतसमानरुचिरप्रभाय नमः । (कैलास , ७.५२) ३६३७. ॐ रक्तवृत्तत्रिलोचनाय नमः । (कैलास , ७.५३) ३६३८. ॐ भ्रुकुटीकुटिलाय घोराय नमः । (कैलास , ७.५३) ३६३९. ॐ दुष्प्रेक्ष्याय नमः । (कैलास , ७.५३) ३६४०. ॐ दंष्ट्राकराळाय नमः । (कैलास , ७.५३) ३६४१. ॐ स्फुरिताधरपल्लवाय नमः । (कैलास , ७.५३) ३६४२. ॐ विद्रुमप्रख्याय नमः । (कैलास , ७.५४) ३६४३. ॐ नीलाळकविभूषिताय नमः । (कैलास , ७.५४) ३६४४. ॐ सद्विलासाय नमः । (कैलास , ७.५४) ३६४५. ॐ पूर्णचन्द्राभाय नमः । (कैलास , ७.५५) ३६४६. ॐ लोचनत्रितयोज्ज्वलाय नमः । (कैलास , ७.५५) ३६४७. ॐ चन्द्रलेखाधराय नमः । (कैलास , ७.५५) ३६४८. ॐ मन्दस्मितमनोहराय नमः । (कैलास , ७.५५) ३६४९. ॐ स्फटिकप्रख्याय नमः । (कैलास , ७.५६) ३६५०. ॐ इन्दुरेखासमुज्ज्वलाय नमः । (कैलास , ७.५६) ३६५१. ॐ अतीवसौम्याय नमः । (कैलास , ७.५६) ३६५२. ॐ उत्फुल्ललोचनत्रितयोज्ज्वलाय नमः । (कैलास , ७.५६) ३६५३. ॐ शूलपरशुवज्रखड्गानलोज्ज्वलाय नमः । (कैलास , ७.५७) ३६५४. ॐ पिनाकनाराचघण्टापाशाङ्कुशोज्ज्वलाय नमः । (कैलास , ७.५८) ३६५५. ॐ पञ्चाध्वव्यापिने नमः । (कैलास , ७.६०) ३६५६. ॐ कलापञ्चकविग्रहाय नमः । (कैलास , ७.६०) ३६५७. ॐ ईशानमुकुटाय नमः । (कैलास , ७.६०) ३६५८. ॐ पुरुषाख्याय नमः । (कैलास , ७.६०) ३६५९. ॐ अघोरहृदयाय नमः । (कैलास , ७.६१) ३६६०. ॐ वामगुह्याय नमः । (कैलास , ७.६१) ३६६१. ॐ सद्योजाताय नमः । (कैलास , ७.६१) ३६६२. ॐ अष्टविंशत्कलामयाय नमः । (कैलास , ७.६१) ३६६३. ॐ मातृकामयाय नमः । (कैलास , ७.६२) ३६६४. ॐ पञ्चब्रह्ममयाय नमः । (कैलास , ७.६२) ३६६५. ॐ ओङ्काराख्याय नमः । (कैलास , ७.६२) ३६६६. ॐ हंसन्यासमयाय नमः । (कैलास , ७.६२) ३६६७. ॐ पञ्चाक्षरमयाय नमः । (कैलास , ७.६३) ३६६८. ॐ षडक्षरमयाय नमः । (कैलास , ७.६३) ३६६९. ॐ अङ्गषट्कमयाय नमः । (कैलास , ७.६३) ३६७०. ॐ जातिषट्कसमन्विताय नमः । (कैलास , ७.६३) ३६७१. ॐ शिखण्डीशाय नमः । (कैलास , ८.७) ३६७२. ॐ सर्वदा सादरं प्रेक्षमाणाभ्यां देवीदेवाभ्यां नमः । (कैलास , ८.२८) ३६७३. ॐ शिवाय महेश्वराय रुद्राय विष्णवे पितामहाय संसारवैद्याय सर्वज्ञाय परमात्मने नमः । (कैलास , ९.१) ३६७४. ॐ वेदैकवेद्याय नमः । (कैलास , ९.१०) ३६७५. ॐ याथात्म्याद्वेदान्ते प्रतिष्ठिताय नमः । (कैलास , ९.१०) ३६७६. ॐ मायाविमोचकाय नमः । (कैलास , ९.१३) ३६७७. ॐ सोमार्धशेखराय नमः । (कैलास , ९.५२) ३६७८. ॐ सगणाधिपाय नमः । (कैलास , १०.१०) ३६७९. ॐ कालभैरवनाथाय नमः । (कैलास , १०.११) ३६८०. ॐ चण्डेशाय नमः । (कैलास , १०.१४) ३६८१. ॐ चन्द्रकान्तसमप्रभाय नमः । (कैलास , १०.२०) ३६८२. ॐ कालहस्तीशाय नमः । (कैलास , १०.२०) ३६८३. ॐ पश्चिमाभिमुखाय नमः । (कैलास , १०.२१) ३६८४. ॐ पञ्चशिरसे नमः । (कैलास , १०.२०) ३६८५. ॐ परमाद्भुताय नमः । (कैलास , १०.२१) ३६८६. ॐ सकृद्दर्शनमात्रेण सर्वाघक्षयकारिणे नमः । (कैलास , १०.२१) ३६८७. ॐ भुक्तिमुक्तिदाय नमः । (कैलास , १०.२२) ३६८८. ॐ त्रिगुणेश्वराय नमः । (कैलास , १०.२२) ३६८९. ॐ साक्षात्परमेश्वरवाचकाय प्रणवाय नमः । (कैलास , ११.४७) ३६९०. ॐ वाच्याय पशूनां पाशमोचकाय नमः । (कैलास , ११.४७) ३६९१. ॐ सर्वरूपधराय नमः । (कैलास , ११.५१) ३६९२. ॐ सर्वजन्तूनां पाशच्छेदकराय नमः । (कैलास , ११.५४) ३६९३. ॐ साष्टत्रिंशत्कलावरलक्षिताय नमः । (कैलास , ११.५४) ३६९४. ॐ प्रणववपुषे नमः । (कैलास , ११.५४) ३६९५. ॐ शश्वत्पार्श्वे उमासमेताय मुनिप्रवरान्विताय नमः । (कैलास , ११.५५) ३६९६. ॐ मुमुक्षुभिर्ध्येयाय नमः । (कैलास , १२.११) ३६९७. ॐ आकाशमध्यगाय नमः । (कैलास , १२.११) ३६९८. ॐ प्रकाशात्मने नमः । (कैलास , १२.११) ३६९९. ॐ भासरूपाय नमः । (कैलास , १२.११) ३७००. ॐ चिन्मयाय नमः । (कैलास , १२.११) ३७०१. ॐ सर्वदेवानामादिदेवाय नमः । (कैलास , १२.१४) ३७०२. ॐ ज्ञानक्रियास्वभावाय नमः । (कैलास , १२.१४) ३७०३. ॐ साक्षात्सदाशिवाय नमः । (कैलास , १२.१५) ३७०४. ॐ पञ्चमन्त्रतनवे नमः । (कैलास , १२.१५) ३७०५. ॐ त्रिपञ्चनयनाय नमः । (कैलास , १२.१६) ३७०६. ॐ ईशानमुकुटोपेताय नमः । (कैलास , १२.१७) ३७०७. ॐ पुरुषास्याय नमः । (कैलास , १२.१७) ३७०८. ॐ अघोरहृदयाय नमः । (कैलास , १२.१७) ३७०९. ॐ वामदेवगुह्यप्रदेशवते नमः । (कैलास , १२.१७) ३७१०. ॐ सद्यपादाय तन्मूर्तये नमः । (कैलास , १२.१८) ३७११. ॐ साक्षात्सकळनिष्कळाय नमः । (कैलास , १२.१८) ३७१२. ॐ सर्वज्ञत्वादिषट्शक्तिषडङ्गीकृतविग्रहाय नमः । (कैलास , १२.१८) ३७१३. ॐ शब्दादिशक्तिस्फुरितहृत्पङ्कजविराजिताय नमः । (कैलास , १२.१९) ३७१४. ॐ वामभागे स्वशक्त्या मनोमन्या विभूषिताय नमः । (कैलास , १२.१९) ३७१५. ॐ वेदमार्गप्रदर्शिने नमः । (कैलास , १२.२४) ३७१६. ॐ शिवज्योतिषे नमः । (कैलास , १३.३७) ३७१७. ॐ लोकत्रयव्यापिने नमः । (कैलास , १३.४०) ३७१८. ॐ प्रणवाय सर्ववेदाद्याय शिववाचकाय मन्त्रादिराजराजाय महाबीजाय परस्मै मन्त्राय नमः । (कैलास , १३.६०) ३७१९. ॐ एकाक्षराय नमः । (कैलास , १३.६३) ३७२०. ॐ आकाशाधिपतये नमः । (कैलास , १५.२) ३७२१. ॐ वायोरधिपतये नमः । (कैलास , १५.३) ३७२२. ॐ महाशक्तियुताय वामाय सकलाय क्रियाधिकाय नमः । (कैलास , १५.४) ३७२३. ॐ अनुग्रहमयाय नमः । (कैलास , १५.७) ३७२४. ॐ परब्रह्मात्मकाय नमः । (कैलास , १५.८) ३७२५. ॐ निर्विकल्पाय नमः । (कैलास , १५.८) ३७२६. ॐ शक्तियुताय नमः । (कैलास , १५.५०) ३७२७. ॐ अखिलाय नमः । (कैलास , १५.५१) ३७२८. ॐ शक्तिमते नमः । (कैलास , १५.५१) ३७२९. ॐ परमानन्दविग्रहाय नमः । (कैलास , १६.२) ३७३०. ॐ भावाभावानां भासानां भासनात्मकाय नमः । (कैलास , १६.८२) ३७३१. ॐ ब्रह्मविष्णुरुद्रमहेश्वरसदाशिवेभ्यो नमः । (कैलास , १७.२१) ३७३२. ॐ रागादिदोषरहिताय नमः । (कैलास , १७.३९) ३७३३. ॐ अद्वैतज्ञानप्रियाय नमः । (कैलास , १७.३९) ३७३४. ॐ शक्त्यात्मने नमः । (कैलास , १९.१) ३७३५. ॐ अकाराय सर्ववर्णाग्र्याय प्रकाशाय नमः । (कैलास , १९.२) ३७३६. ॐ हकाराय व्योमरूपाय शक्त्यात्मने नमः । (कैलास , १९.२) ३७३७. ॐ शम्भुनाथाय हिरण्यबाहवे नमः । (कैलास , १९.१५) ३७३८. ॐ हिरण्यश्मश्रुवते नमः । (कैलास , १९.१७) ३७३९. ॐ हिरण्यकेशवते नमः । (कैलास , १९.१७) ३७४०. ॐ सर्वत्रहिरण्मयाय नमः । (कैलास , १९.१७) ३७४१. ॐ सर्वोत्कृष्टाय नमः । (कैलास , १९.२०) ३७४२. ॐ पूर्णानन्दमयाय नमः । (कैलास , १९.२२) ३७४३. ॐ सर्वभूतस्थिताय नमः । (कैलास , १९.२३) ३७४४. ॐ सर्वस्य प्राणाय नमः । (कैलास , १९.२३) ३७४५. ॐ सर्वात्मकाय नमः । (कैलास , १९.३१) ३७४६. ॐ सर्वैश्वर्यपतये नमः । (कैलास , २०.२१) ३७४७. ॐ ज्ञानदात्रे नमः । (कैलास , २०.२९) ३७४८. ॐ त्रिभुवनस्य पालकाय नमः । (कैलास , २०.२९) ३७४९. ॐ सर्वनायकाय नमः । (कैलास , २१.२२) ३७५०. ॐ मृगटङ्कत्रिशूलाग्र्यवरदानविभूषिताय नमः । (कैलास , २१.२३) ३७५१. ॐ चन्द्रशकलाय नमः । (कैलास , २१.२३) ३७५२. ॐ गङ्गोल्लासिजटाधराय नमः । (कैलास , २१.२३) ३७५३. ॐ अधिष्ठितविमानाग्र्याय नमः । (कैलास , २१.२४) ३७५४. ॐ रुद्रकन्यासमावृताय नमः । (कैलास , २१.२४) ३७५५. ॐ नृत्यगीतमृदङ्गादि वाद्यघोषमनोहराय नमः । (कैलास , २१.२५) ३७५६. ॐ दिव्याम्बरस्रगालेपभूषणैः भूषिताय नमः । (कैलास , २१.२५) ३७५७. ॐ सूर्यकोटिप्रतीकाशाय नमः । (कैलास , २१.२६) ३७५८. ॐ चन्द्रकोटिसुशीतलाय नमः । (कैलास , २१.२६) ३७५९. ॐ प्रळयानलसुप्रभाय नमः । (कैलास , २१.२८) ३७६०. ॐ परमाय ज्योतिषे नमः । (कैलास , २१.३५) ३७६१. ॐ संसारभेषजाय नमः । (कैलास , २१.६१) ३७६२. ॐ अपराधीनाय नमः । (कैलास , २१.६१) ३७६३. ॐ सर्वानुग्रहकर्त्रे नमः । (कैलास , २२.१५) ३७६४. ॐ सर्वकार्यकराय नमः । (कैलास , २२.१५) ३७६५. ॐ परानुग्रहतत्पराय नमः । (कैलास , २२.१५) ३७६६. ॐ सर्वस्मै अनुग्रहपराय नमः । (कैलास , २२.१६) ३७६७. ॐ दिव्यज्ञानप्रदाय नमः । (कैलास , २३.३८) ३७६८. ॐ मोक्षदाभ्यां शिवयोः मायानाशचरणाभ्यां नमः । (कैलास , २३.४०) ३७६९. ॐ देवदेवीभ्यां नमः । (कैलास , २३.४३) ३७७०. ॐ ब्रह्ममुक्तिदाय नमः । (कैलास , २३.४४) ३७७१. ॐ वेदगुह्याय नमः । (कैलास , २३.४४) ३७७२. ॐ सर्वस्वाय तारकाय नमः । (कैलास , २३.४४) ३७७३. ॐ श्रीविश्वेश्वरपादाभ्यां नमः । (कैलास , २३.४५) ३७७४. ॐ विश्वकर्मणे नमः । (वायवीय-१, १.३) ३७७५. ॐ आदिकर्त्रे नमः । (वायवीय-१, १.२७) ३७७६. ॐ कवये नमः । (वायवीय-१, १.२७) ३७७७. ॐ सर्वजगन्नाथाय नमः । (वायवीय-१, १.२८) ३७७८. ॐ अखिलजगत्सिसृक्षवे नमः । (वायवीय-१, १.२८) ३७७९. ॐ सर्वैर्मुमुक्षुभिर्ध्येयाय नमः । (वायवीय-१, ३.४) ३७८०. ॐ स्वयं हराय नमः । (वायवीय-१, ३.१२) ३७८१. ॐ क्षराय नमः । (वायवीय-१, ३.१२) ३७८२. ॐ अक्षरात्मने नमः । (वायवीय-१, ३.१२) ३७८३. ॐ विज्ञेयाय नमः । (वायवीय-१, ३.१५) ३७८४. ॐ स्वभावादेव निर्मलाय नमः । (वायवीय-१, ३.१६) ३७८५. ॐ स्वेच्छाधीनश्चराचराय नमः । (वायवीय-१, ३.१६) ३७८६. ॐ अप्राकृतवपुषे नमः । (वायवीय-१, ३.१७) ३७८७. ॐ श्रीमते नमः । (वायवीय-१, ३.१७) ३७८८. ॐ लक्ष्यलक्षणवर्जिताय नमः । (वायवीय-१, ३.१७) ३७८९. ॐ मुक्ताय नमः । (वायवीय-१, ३.१७) ३७९०. ॐ मोचकाय नमः । (वायवीय-१, ३.१७) ३७९१. ॐ अकालाय नमः । (वायवीय-१, ३.१७) ३७९२. ॐ कालचोदकाय नमः । (वायवीय-१, ३.१७) ३७९३. ॐ सर्वोपरिकृतावासाय नमः । (वायवीय-१, ३.१८) ३७९४. ॐ सर्वविदे नमः । (वायवीय-१, ३.१८) ३७९५. ॐ षड्विधाध्वमयाय नमः । (वायवीय-१, ३.१८) ३७९६. ॐ सर्वस्य जगतः पतये नमः । (वायवीय-१, ३.१८) ३७९७. ॐ उत्तरोत्तरभूतानामुत्तराय नमः । (वायवीय-१, ३.१९) ३७९८. ॐ निरुत्तराय नमः । (वायवीय-१, ३.१९) ३७९९. ॐ अनन्तानन्दसन्दोहमकरन्दमधुप्रीताय नमः । (वायवीय-१, ३.१९) ३८००. ॐ अखण्डजगदण्डानां पिण्डीकरणपण्डिताय नमः । (वायवीय-१, ३.२०) ३८०१. ॐ औदार्यवीर्यगाम्भीर्यमाधुर्यमकरालयाय नमः । (वायवीय-१, ३.२०) ३८०२. ॐ अतुलाय नमः । (वायवीय-१, ३.२१) ३८०३. ॐ सर्वभूतानां राजराजाय नमः । (वायवीय-१, ३.२१) ३८०४. ॐ सर्वनियोजकाय नमः । (वायवीय-१, ३.२३) ३८०५. ॐ भक्तैरन्तर्बहिश्चापि पूज्याय सम्भाष्याय नमः । (वायवीय-१, ३.२६) ३८०६. ॐ तत्परैर्भक्तैर्दृश्याय नमः । (वायवीय-१, ३.२८) ३८०७. ॐ देवीसमेताय नमः । (वायवीय-१, ३.५०) ३८०८. ॐ पिनाकधृचे नमः । (वायवीय-१, ३.५०) ३८०९. ॐ शरणागतानां शरण्याय नमः । (वायवीय-१, ४.१७) ३८१०. ॐ सर्वस्मादधिकाय नमः । (वायवीय-१, ४.१७) ३८११. ॐ पशूनां पाशानां च पतये नमः । (वायवीय-१, ५.१०) ३८१२. ॐ अपर्यन्तरमणीयगुणाश्रयाय नमः । (वायवीय-१, ६.२) ३८१३. ॐ पशुपाशविमोचनाय नमः । (वायवीय-१, ६.२) ३८१४. ॐ विश्वस्य निर्मात्रे नमः । (वायवीय-१, ६.२) ३८१५. ॐ ध्रुवाय नमः । (वायवीय-१, ६.१८) ३८१६. ॐ आदित्यवर्णाय नमः । (वायवीय-१, ६.१८) ३८१७. ॐ तमसः परस्तात् संस्थिताय नमः । (वायवीय-१, ६.१८) ३८१८. ॐ सर्वाननशिरोग्रीवाय नमः । (वायवीय-१, ६.२०) ३८१९. ॐ सर्वभूतगुहाशयाय नमः । (वायवीय-१, ६.२०) ३८२०. ॐ सर्वतः श्रुतिमते नमः । (वायवीय-१, ६.२१) ३८२१. ॐ सर्वमावृत्य तिष्ठते नमः । (वायवीय-१, ६.२१) ३८२२. ॐ सर्वेन्द्रियगुणाभासाय नमः । (वायवीय-१, ६.२२) ३८२३. ॐ सर्वेन्द्रियविवर्जिताय नमः । (वायवीय-१, ६.२२) ३८२४. ॐ सर्वस्य प्रभवे नमः । (वायवीय-१, ६.२२) ३८२५. ॐ सर्वस्य शरण्याय नमः । (वायवीय-१, ६.२२) ३८२६. ॐ सर्वस्य सुहृदे नमः । (वायवीय-१, ६.२२) ३८२७. ॐ अणोरणीयाय नमः । (वायवीय-१, ६.२४) ३८२८. ॐ महतो महीयसे नमः । (वायवीय-१, ६.२४) ३८२९. ॐ अजराय नमः । (वायवीय-१, ६.२६) ३८३०. ॐ कालाय गोप्त्रे नमः । (वायवीय-१, ६.३६) ३८३१. ॐ विश्वस्याधिपतये नमः । (वायवीय-१, ६.३६) ३८३२. ॐ विश्वाधिपतये नमः । (वायवीय-१, ६.३६) ३८३३. ॐ सर्वभूतेषु गूढाय नमः । (वायवीय-१, ६.३७) ३८३४. ॐ सर्वपापमोचकाय नमः । (वायवीय-१, ६.३७) ३८३५. ॐ भावग्राह्याय नमः । (वायवीय-१, ६.४८) ३८३६. ॐ अनीहाख्याय नमः । (वायवीय-१, ६.४८) ३८३७. ॐ भावाभावकराय नमः । (वायवीय-१, ६.४८) ३८३८. ॐ कलासर्गकराय नमः । (वायवीय-१, ६.४८) ३८३९. ॐ त्रिकालात् परस्मै नमः । (वायवीय-१, ६.५५) ३८४०. ॐ अकलाय नमः । (वायवीय-१, ६.५५) ३८४१. ॐ त्रिगुणाधीशाय नमः । (वायवीय-१, ६.५५) ३८४२. ॐ अभवाय नमः । (वायवीय-१, ६.५६) ३८४३. ॐ भावनीयाय नमः । (वायवीय-१, ६.५६) ३८४४. ॐ प्रजापतये नमः । (वायवीय-१, ६.५६) ३८४५. ॐ जगत्पूज्याय नमः । (वायवीय-१, ६.५६) ३८४६. ॐ धर्मावहाय नमः । (वायवीय-१, ६.५७) ३८४७. ॐ पापनुदाय नमः । (वायवीय-१, ६.५७) ३८४८. ॐ भोगेशाय नमः । (वायवीय-१, ६.५७) ३८४९. ॐ विश्वधाम्ने नमः । (वायवीय-१, ६.५७) ३८५०. ॐ ईश्वराणां परमाय नमः । (वायवीय-१, ६.५८) ३८५१. ॐ देवतानां परमाय दैवताय नमः । (वायवीय-१, ६.५८) ३८५२. ॐ पतीनां परमाय पतये नमः । (वायवीय-१, ६.५८) ३८५३. ॐ भुवनेश्वरेश्वराय नमः । (वायवीय-१, ६.५८) ३८५४. ॐ धर्माध्यक्षाय नमः । (वायवीय-१, ६.६३) ३८५५. ॐ सर्वभूताधिवासाय नमः । (वायवीय-१, ६.६४) ३८५६. ॐ विश्वविदे नमः । (वायवीय-१, ६.६७) ३८५७. ॐ स्वात्मयोनिज्ञाय नमः । (वायवीय-१, ६.६७) ३८५८. ॐ कालकृते नमः । (वायवीय-१, ६.६७) ३८५९. ॐ प्रधानाय नमः । (वायवीय-१, ६.६७) ३८६०. ॐ क्षेत्रज्ञपतये नमः । (वायवीय-१, ६.६७) ३८६१. ॐ गुणेशाय नमः । (वायवीय-१, ६.६७) ३८६२. ॐ पाशमोचकाय नमः । (वायवीय-१, ६.६७) ३८६३. ॐ निष्क्रियाय नमः । (वायवीय-१, ६.६९) ३८६४. ॐ निरवद्याय नमः । (वायवीय-१, ६.६९) ३८६५. ॐ प्रकृतेः पुंसश्च परस्तात् स्थिताय नमः । (वायवीय-१, ६.७६) ३८६६. ॐ सर्गकाले सर्वं कुरुते संहारकाले पुनराददते नमः । (वायवीय-१, ६.७६) ३८६७. ॐ विचित्ररूपाय नमः । (वायवीय-१, ७.२६) ३८६८. ॐ अलङ्घनीयकर्मकालस्वभावशक्तिमते नमः । (वायवीय-१, ८.३२) ३८६९. ॐ आज्ञाधीनसमस्ताय नमः । (वायवीय-१, ८.३२) ३८७०. ॐ सर्वशक्ताय नमः । (वायवीय-१, ९.११) ३८७१. ॐ अनादिनिधनाय नमः । (वायवीय-१, ९.११) ३८७२. ॐ महदैश्वर्यसंयुताय नमः । (वायवीय-१, ९.११) ३८७३. ॐ जगतः कर्त्रे पात्रे हर्त्रे नमः । (वायवीय-१, ९.१२) ३८७४. ॐ सर्वस्य पृथगनन्वयाय नमः । (वायवीय-१, ९.१२) ३८७५. ॐ सकललोकविलक्षणाय नमः । (वायवीय-१, ९.२४) ३८७६. ॐ गुणत्रयातीतश्चतुर्व्यूहाय नमः । (वायवीय-१, १०.९) ३८७७. ॐ सकलाय नमः । (वायवीय-१, १०.९) ३८७८. ॐ सकलाधाराय नमः । (वायवीय-१, १०.९) ३८७९. ॐ शक्तेरुत्पत्तिकारणाय नमः । (वायवीय-१, १०.९) ३८८०. ॐ सर्वस्मात् परस्मै नमः । (वायवीय-१, १०.११) ३८८१. ॐ प्राणेश्वराय नमः । (वायवीय-१, १२.२६) ३८८२. ॐ भास्कराय नमः । (वायवीय-१, १२.४१) ३८८३. ॐ रसायाम्बुमयात्मने नमः । (वायवीय-१, १२.४१) ३८८४. ॐ क्षितिरूपाय नन्दीसुरभये नमः । (वायवीय-१, १२.४१) ३८८५. ॐ नन्दीसुरभये नमः । (वायवीय-१, १२.४१) ३८८६. ॐ स्पर्शमयात्मने नमः । (वायवीय-१, १२.४२) ३८८७. ॐ पावकायातितेजसे नमः । (वायवीय-१, १२.४२) ३८८८. ॐ व्योमरूपाय नमः । (वायवीय-१, १२.४२) ३८८९. ॐ शब्दमात्राय नमः । (वायवीय-१, १२.४२) ३८९०. ॐ उग्रायोग्रस्वरूपाय नमः । (वायवीय-१, १२.४३) ३८९१. ॐ यजमानात्मने नमः । (वायवीय-१, १२.४३) ३८९२. ॐ अमृतमूर्तये नमः । (वायवीय-१, १२.४३) ३८९३. ॐ भूतभव्येशाय नमः । (वायवीय-१, १२.४५) ३८९४. ॐ ब्रह्मपुत्राय नमः । (वायवीय-१, १२.४५) ३८९५. ॐ त्रिपुरमर्दनाय नमः । (वायवीय-१, १२.४७) ३८९६. ॐ अचिन्त्यात्मने नमः । (वायवीय-१, १२.७६) ३८९७. ॐ सर्वभूतप्रणेताय नमः । (वायवीय-१, १२.७६) ३८९८. ॐ देवश्रेष्ठाय नमः । (वायवीय-१, १३.१) ३८९९. ॐ विरूपाक्षाय नमः । (वायवीय-१, १३.१) ३९००. ॐ शूलधराय नमः । (वायवीय-१, १३.१) ३९०१. ॐ कालात्मने नमः । (वायवीय-१, १३.१) ३९०२. ॐ ब्रह्मणा विष्णुना च नमस्कृताय नमः । (वायवीय-१, १३.४) ३९०३. ॐ लोकसङ्कोचकाय नमः । (वायवीय-१, १३.४) ३९०४. ॐ ब्रह्मविष्ण्वोः योगक्षेमकराय नमः । (वायवीय-१, १३.५) ३९०५. ॐ विश्वजगद्गुरवे नमः । (वायवीय-१, १३.२३) ३९०६. ॐ त्रिदशनायकाय नमः । (वायवीय-१, १३.२८) ३९०७. ॐ भगनेत्रहर्त्रे नमः । (वायवीय-१, १३.३४) ३९०८. ॐ तमसा कालरुद्राख्याय नमः । (वायवीय-१, १३.४०) ३९०९. ॐ निर्गुणत्वे महेश्वराय नमः । (वायवीय-१, १३.४०) ३९१०. ॐ रुद्रगणाधिपाय नमः । (वायवीय-१, १४.३) ३९११. ॐ धात्रे नमः । (वायवीय-१, १४.५) ३९१२. ॐ भूतसङ्कोचकाय नमः । (वायवीय-१, १४.५) ३९१३. ॐ सहस्रादित्यसङ्काशाय नमः । (वायवीय-१, १४.८) ३९१४. ॐ चन्द्रावयवभूषणाय नमः । (वायवीय-१, १४.८) ३९१५. ॐ भुजङ्गहारकेयूरवलयाय नमः । (वायवीय-१, १४.८) ३९१६. ॐ मुञ्जमेखलाय नमः । (वायवीय-१, १४.८) ३९१७. ॐ जलन्धरविरिञ्चेन्द्रकपालशकलोज्ज्वलाय नमः । (वायवीय-१, १४.९) ३९१८. ॐ गङ्गातुङ्गतरङ्गार्द्रपिङ्गलाननमूर्धजाय नमः । (वायवीय-१, १४.९) ३९१९. ॐ भग्नदंष्ट्राङ्कुराक्रान्तप्रान्तकान्तधराधराय नमः । (वायवीय-१, १४.१०) ३९२०. ॐ सव्यश्रवणपार्श्वान्तमण्डलीकृतकुण्डलाय नमः । (वायवीय-१, १४.१०) ३९२१. ॐ महावृषभनिर्याणाय नमः । (वायवीय-१, १४.११) ३९२२. ॐ महाजलदनिस्वनाय नमः । (वायवीय-१, १४.११) ३९२३. ॐ महानलसमप्रख्याय नमः । (वायवीय-१, १४.११) ३९२४. ॐ महाबलपराक्रमाय नमः । (वायवीय-१, १४.११) ३९२५. ॐ घोरमहारूपाय नमः । (वायवीय-१, १४.१२) ३९२६. ॐ विश्वभूतेश्वराय नमः । (वायवीय-१, १४.२०) ३९२७. ॐ परमया शक्त्या युताय नमः । (वायवीय-१, १५.७) ३९२८. ॐ तमसः परस्मै नमः । (वायवीय-१, १५.१०) ३९२९. ॐ अकृतात्मभिरदृश्याय नमः । (वायवीय-१, १५.१०) ३९३०. ॐ सर्वलोकविधात्रे नमः । (वायवीय-१, १५.११) ३९३१. ॐ सर्वलोकेश्वरेश्वराय नमः । (वायवीय-१, १५.११) ३९३२. ॐ सर्वलोकविधायिन्या शक्त्या परमया युताय नमः । (वायवीय-१, १५.११) ३९३३. ॐ अप्रतर्क्याय नमः । (वायवीय-१, १५.१२) ३९३४. ॐ अनाभासाय नमः । (वायवीय-१, १५.१२) ३९३५. ॐ अमेयाय नमः । (वायवीय-१, १५.१२) ३९३६. ॐ अचलाय नमः । (वायवीय-१, १५.१२) ३९३७. ॐ अनन्तमहिमास्पदाय नमः । (वायवीय-१, १५.१२) ३९३८. ॐ सर्वसदसद्व्यक्तिवर्जिताय नमः । (वायवीय-१, १५.१३) ३९३९. ॐ सर्वोपमाननिर्मुक्ताय नमः । (वायवीय-१, १५.१३) ३९४०. ॐ सर्वगुणश्रेष्ठाय नमः । (वायवीय-१, १५.१६) ३९४१. ॐ सर्वसुराधिपाय नमः । (वायवीय-१, १५.१६) ३९४२. ॐ अमोघमहामायाय नमः । (वायवीय-१, १५.१८) ३९४३. ॐ अमोघमनोरथाय नमः । (वायवीय-१, १५.१८) ३९४४. ॐ अमोघमहालीलाय नमः । (वायवीय-१, १५.१८) ३९४५. ॐ अमोघमहाबलाय नमः । (वायवीय-१, १५.१८) ३९४६. ॐ शाश्वतिकैश्वर्याय नमः । (वायवीय-१, १५.२०) ३९४७. ॐ शाश्वतिकालयाय नमः । (वायवीय-१, १५.२०) ३९४८. ॐ शाश्वतिकाकाराय नमः । (वायवीय-१, १५.२०) ३९४९. ॐ शाश्वतिकानुगाय नमः । (वायवीय-१, १५.२०) ३९५०. ॐ अवलोकनायात्तजगत्कारणबृंहणाय नमः । (वायवीय-१, १५.२२) ३९५१. ॐ उपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिकाय नमः । (वायवीय-१, १५.२२) ३९५२. ॐ नानैकविन्यस्तविश्वतत्त्वसमुच्चयाय नमः । (वायवीय-१, १५.२४) ३९५३. ॐ असुरशिरोनिष्ठश्रेष्ठानुगकदम्बकाय नमः । (वायवीय-१, १५.२४) ३९५४. ॐ प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भणाय नमः । (वायवीय-१, १५.२६) ३९५५. ॐ विश्वबहिर्भूतनिरस्तपरवैभवाय नमः । (वायवीय-१, १५.२६) ३९५६. ॐ अतिघोरसंसारमहारोगभिषग्वराय नमः । (वायवीय-१, १५.२८) ३९५७. ॐ अनादिमलाज्ञानतमःपाटलचन्द्रिकायै नमः । (वायवीय-१, १५.२८) ३९५८. ॐ प्रथमसर्वज्ञाय नमः । (वायवीय-१, १५.३०) ३९५९. ॐ सर्वप्रबोधिकाय नमः । (वायवीय-१, १५.३०) ३९६०. ॐ प्रचुरदिव्याङ्गाय नमः । (वायवीय-१, १५.३०) ३९६१. ॐ प्रार्थितदायिने नमः । (वायवीय-१, १५.३०) ३९६२. ॐ रुद्राय रुद्राण्यै च नमः । (वायवीय-१, १५.३२) ३९६३. ॐ सकलभुवनभूतभावनाभ्यां नमः । (वायवीय-१, १५.३५) ३९६४. ॐ जननविनाशविहीनविग्रहाभ्यां नमः । (वायवीय-१, १५.३५) ३९६५. ॐ नरवरयुवतीवपुर्धराभ्यां नमः । (वायवीय-१, १५.३५) ३९६६. ॐ देववराय नमः । (वायवीय-१, १६.६) ३९६७. ॐ देवदेववराय अमः (वायवीय-१, १६.२२) ३९६८. ॐ श्रीकण्ठनाथाय नमः । (वायवीय-१, १७.५२) ३९६९. ॐ अजाताय नमः । (वायवीय-१, १८.४६) ३९७०. ॐ साक्षाल्लोकमहेश्वराय नमः । (वायवीय-१, १८.४६) ३९७१. ॐ पूज्याय पशुभर्त्रे नमः । (वायवीय-१, १९.१२) ३९७२. ॐ ब्रह्मविष्णुमहेशानां स्रष्ट्रे नमः । (वायवीय-१, १९.१५) ३९७३. ॐ प्रकृतीनां पुरुषस्य च परस्मै नमः । (वायवीय-१, १९.१६) ३९७४. ॐ योगविद्भिरृषिभिस्तत्वदर्शिभिः चिन्त्याय नमः । (वायवीय-१, १९.१६) ३९७५. ॐ स्रष्ट्रे संहर्त्रे भर्त्रे नमः । (वायवीय-१, १९.१८) ३९७६. ॐ सहस्रवदनाय नमः । (वायवीय-१, १९.२५) ३९७७. ॐ सहस्रकमलेक्षणाय नमः । (वायवीय-१, १९.२५) ३९७८. ॐ सहस्रमुद्गरधराय नमः । (वायवीय-१, १९.२५) ३९७९. ॐ सहस्रशरपाणिकाय नमः । (वायवीय-१, १९.२५) ३९८०. ॐ शूलटङ्कगदाहस्ताय नमः । (वायवीय-१, १९.२६) ३९८१. ॐ दीप्तकार्मुकधारिणे नमः । (वायवीय-१, १९.२६) ३९८२. ॐ चक्रवज्रधराय नमः । (वायवीय-१, १९.२६) ३९८३. ॐ कुलिशोद्द्योतितकराय नमः । (वायवीय-१, १९.२७) ३९८४. ॐ तटिज्ज्वलितमूर्धजाय नमः । (वायवीय-१, १९.२७) ३९८५. ॐ कराळदंष्ट्रौ बिभ्रते महावक्त्राय नमः । (वायवीय-१, १९.२७) ३९८६. ॐ विद्युज्जिह्वाय नमः । (वायवीय-१, १९.२८) ३९८७. ॐ प्रलम्बोष्ठाय नमः । (वायवीय-१, १९.२८) ३९८८. ॐ मेघसागरनिःस्वनाय नमः । (वायवीय-१, १९.२८) ३९८९. ॐ वैयाघ्रचर्मवाससे नमः । (वायवीय-१, १९.२८) ३९९०. ॐ महद्रुधिरनिस्रवाय नमः । (वायवीय-१, १९.२८) ३९९१. ॐ गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलाय नमः । (वायवीय-१, १९.२९) ३९९२. ॐ वरामरशिरोमालावलीकलितशेखराय नमः । (वायवीय-१, १९.२९) ३९९३. ॐ रत्ननूपुरकेयूरमहाकनकभूषिताय नमः । (वायवीय-१, १९.३०) ३९९४. ॐ रत्नसञ्जयसन्दीप्तताराहारावृतोरसे नमः । (वायवीय-१, १९.३०) ३९९५. ॐ महाशरभशार्दूलसिंहैः सदृशविक्रमाय नमः । (वायवीय-१, १९.३१) ३९९६. ॐ प्रशस्तमत्तमातङ्गसमानगमनालसाय नमः । (वायवीय-१, १९.३१) ३९९७. ॐ शङ्खचामरकुन्देन्दुमृणालसदृशप्रभाय नमः । (वायवीय-१, १९.३२) ३९९८. ॐ सतुषारं अद्रीन्द्रमिव साक्षात्ज्जङ्गमतां गताय नमः । (वायवीय-१, १९.३२) ३९९९. ॐ ज्वालामालापरिक्षिप्तदीप्तमौक्तिकभूषणाय नमः । (वायवीय-१, १९.३३) ४०००. ॐ युगान्ते पावकमिव तेजसा दीव्यते नमः । (वायवीय-१, १९.३३) ४००१. ॐ कालाग्निसन्निभाय नमः । (वायवीय-१, १९.३६) ४००२. ॐ त्रिपुरहर्त्रे नमः । (वायवीय-१, १९.३८) ४००३. ॐ देव्याः मन्युप्रमार्जकाय नमः । (वायवीय-१, १९.४९) ४००४. ॐ अम्बिकासमेताय नमः । (वायवीय-१, १९.६५) ४००५. ॐ भद्राय नमः । (वायवीय-१, २२.५) ४००६. ॐ भद्राङ्गाय नमः । (वायवीय-१, २२.५) ४००७. ॐ बाणसहस्रमुचे नमः । (वायवीय-१, २२.१३) ४००८. ॐ रुद्रपराक्रमाय नमः । (वायवीय-१, २२.१९) ४००९. ॐ शर्वचमूपतये नमः । (वायवीय-१, २२.२९) ४०१०. ॐ अद्रीन्द्रजा नुताय नमः । (वायवीय-१, २३.४) ४०११. ॐ रुद्राणां पतये नमः । (वायवीय-१, २३.८) ४०१२. ॐ कालाग्निरुद्ररूपाय नमः । (वायवीय-१, २३.९) ४०१३. ॐ कालकामाङ्गहारिणे नमः । (वायवीय-१, २३.९) ४०१४. ॐ दक्षस्य शिरोहन्त्रे नमः । (वायवीय-१, २३.९) ४०१५. ॐ अन्तरिक्षे स्थिताय भगवते नमः । (वायवीय-१, २३.१३) ४०१६. ॐ सर्वलोकमहेश्वराय नमः । (वायवीय-१, २३.१३) ४०१७. ॐ अखिललोककर्त्रे पात्रे हर्त्रे नमः । (वायवीय-१, २३.२०) ४०१८. ॐ कविष्णुरुद्राख्यरूपभेदैः रजस्तमःसत्वधृतात्ममूर्तये नमः । (वायवीय-१, २३.२०) ४०१९. ॐ सर्वमूर्तये नमः । (वायवीय-१, २३.२१) ४०२०. ॐ विश्वभावनाय नमः । (, ) ४०२१. ॐ भक्तहेतोः गृहीताकृति सौख्यदाय नमः । (वायवीय-१, २३.२१) ४०२२. ॐ सर्वगर्वापहारिणे नमः । (वायवीय-१, २३.२८) ४०२३. ॐ सर्वतेजोविलासकाय नमः । (वायवीय-१, २३.२८) ४०२४. ॐ सर्वविद्यादिगूढाय नमः । (वायवीय-१, २३.२८) ४०२५. ॐ गिरीश्वराय नमः । (वायवीय-१, २३.२९) ४०२६. ॐ प्रणतार्तिविभञ्जनाय नमः । (वायवीय-१, २३.३१) ४०२७. ॐ कर्त्रे हर्त्रे भर्त्रे जगतां प्रभवे नमः । (वायवीय-१, २३.४०) ४०२८. ॐ गिरिजाधिपाय नमः । (वायवीय-१, २३.४४) ४०२९. ॐ मखपालाय नमः । (वायवीय-१, २३.४६) ४०३०. ॐ मखाधीशाय नमः । (वायवीय-१, २३.४६) ४०३१. ॐ मखविध्वंसकारकाय नमः । (वायवीय-१, २३.४६) ४०३२. ॐ भक्तप्राणप्रपोषकाय नमः । (वायवीय-१, २३.४७) ४०३३. ॐ परेशानाय नमः । (वायवीय-१, २३.४७) ४०३४. ॐ दुष्टदण्डप्रदाय नमः । (वायवीय-१, २३.४७) ४०३५. ॐ दुष्टानां गर्वहर्त्रे नमः । (वायवीय-१, २३.४८) ४०३६. ॐ शिवसक्तचेतसां सतां रक्षकाय नमः । (वायवीय-१, २३.४८) ४०३७. ॐ ब्रह्माद्यैरमरैः स्तुताय नमः । (वायवीय-१, २३.५०) ४०३८. ॐ करुणोदधये नमः । (वायवीय-१, २३.५०) ४०३९. ॐ शमितसर्वभयाय नमः । (वायवीय-१, २३.५२) ४०४०. ॐ परमकारुणिकाय नमः । (वायवीय-१, २३.५२) ४०४१. ॐ स्वात्मारामाय नमः । (वायवीय-१, २४.३५) ४०४२. ॐ जगत्प्रभवे नमः । (वायवीय-१, २४.३५) ४०४३. ॐ जगतः पित्रे मात्रे अधिपाय नमः । (वायवीय-१, २४.४२) ४०४४. ॐ कामदाहाय नमः । (वायवीय-१, २४.४४) ४०४५. ॐ जगतां भर्त्रे नमः । (वायवीय-१, २५.२७) ४०४६. ॐ सर्वजगत्भर्त्रे नमः । (वायवीय-१, २६.२०) ४०४७. ॐ सर्वेषां जगतां धात्रे कर्त्रे पात्रे विनाशकृते नमः । (वायवीय-१, २६.२९) ४०४८. ॐ अग्निशिरोनिष्ठाय नमः । (वायवीय-१, २७.१३) ४०४९. ॐ अर्थामृताय परस्मै नमः । (वायवीय-१, २७.१६) ४०५०. ॐ वेद्याय नमः । (वायवीय-१, २७.१७) ४०५१. ॐ अर्धेन्दुभूषणाय नमः । (वायवीय-१, २७.३४) ४०५२. ॐ शशाङ्कभूषणाय नमः । (वायवीय-१, २७.३७) ४०५३. ॐ शक्तिधराय नमः । (वायवीय-१, २८.१२) ४०५४. ॐ सर्वोपकारकाय नमः । (वायवीय-१, ३१.५३) ४०५५. ॐ संसाररोगभिषजे आज्ञापकाय नमः । (वायवीय-१, ३१.८१) ४०५६. ॐ मोक्षप्रदाय नमः । (वायवीय-१, ३२.२) ४०५७. ॐ अशेषकल्याणगुणैकधनाय नमः । (वायवीय-१, ३२.३०) ४०५८. ॐ मायाविक्षोभकाय नमः । (वायवीय-१, ३२.३५) ४०५९. ॐ स्थूलाय नमः । (वायवीय-१, ३२.३५) ४०६०. ॐ श्वेतपङ्कजे समासीनाय नमः । (वायवीय-१, ३२.५०) ४०६१. ॐ मधुराकृतये नमः । (वायवीय-१, ३२.५१) ४०६२. ॐ पूजनीयाय लिङ्गमूर्तये नमः । (वायवीय-१, ३३.२७) ४०६३. ॐ वरदायिने नमः । (वायवीय-१, ३४.४१) ४०६४. ॐ शक्ररूपिणे नमः । (वायवीय-१, ३५.७) ४०६५. ॐ शक्ररूपधराय नमः । (वायवीय-१, ३५.१२) ४०६६. ॐ सर्वदेवेश्वरेश्वराय ब्रह्मविष्णुमहेशानां जनकाय नमः । (वायवीय-१, ३५.२२) ४०६७. ॐ ब्रह्मविष्ण्वादिदेवानां स्रष्ट्रे नमः । (वायवीय-१, ३५.२५) ४०६८. ॐ गुणपराद्विभवे नमः । (वायवीय-१, ३५.२५) ४०६९. ॐ गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपिसंवृताय देव्या सार्धं वृषोपरि संस्थिताय नमः । (वायवीय-१, ३५.३७) ४०७०. ॐ पित्रे महादेवाय मात्रे जगदम्बिकायै नमः । (वायवीय-१, ३५.४५) ४०७१. ॐ सर्वेषां वरप्रदाय नमः । (वायवीय-१, ३५.५९) ४०७२. ॐ समस्तसंसारचक्रभ्रमणहेतवे नमः । (वायवीय-२, १.१) ४०७३. ॐ गौरीकुचतटद्वन्द्वकुङ्कुमाङ्कितवक्षसे नमः । (वायवीय-२, १.१) ४०७४. ॐ वरार्थमाविर्भूताय सुभगाकृतये नमः । (वायवीय-२, १.२३) ४०७५. ॐ चन्द्रभूषणाय नमः । (वायवीय-२, २.३८) ४०७६. ॐ अमितकर्मणे नमः । (वायवीय-२, २.४५) ४०७७. ॐ वरवेषधृचे नमः । (वायवीय-२, २.४७) ४०७८. ॐ ब्रह्मणे विष्णवे रुद्राय महेशानाय सदाशिवाय नमः । (वायवीय-२, ३.३) ४०७९. ॐ ईशानाय पुरुषाय अघोराय वामाय सद्यायेति पञ्चमूर्तिभ्यो नमः । (वायवीय-२, ३.५) ४०८०. ॐ क्षेत्रज्ञाधिष्ठिताय प्रकृतेः भोक्त्रे ईशानाय नमः । (वायवीय-२, ३.६) ४०८१. ॐ अव्यक्ताधिष्ठिताय स्थाणवे तत्पुरुषाय नमः । (वायवीय-२, ३.७) ४०८२. ॐ पिनाकिने धर्माद्यष्टाङ्गसंयुक्ताय बुद्धितत्त्वाधिष्ठिताय अघोराख्याय नमः । (वायवीय-२, ३.८) ४०८३. ॐ महादेवस्य वेधसः अहङ्कृतेरधिष्ठिताय वामदेवाय नमः । (वायवीय-२, ३.९) ४०८४. ॐ अमितवचसः शम्भोः मनसः समधिष्ठिताय सद्योजाताह्वयाय नमः । (वायवीय-२, ३.१०) ४०८५. ॐ शर्वाय भवाय रुद्राय उग्राय भीमाय पशुपतये ईशानाय महादेवाय इत्यष्टमूर्तिभ्यो नमः । (वायवीय-२, ३.१७) ४०८६. ॐ भूम्यम्भोऽग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराधिष्ठितेभ्योऽष्टमूर्तिभ्यो नमः । (वायवीय-२, ३.१९) ४०८७. ॐ अष्टमूर्त्यात्मने नमः । (वायवीय-२, ३.३३) ४०८८. ॐ विश्वेश्वराभ्यां नमः । (वायवीय-२, ४.५) ४०८९. ॐ अखिलेशाय नमः । (वायवीय-२, ४.१४) ४०९०. ॐ सदाशिवाय मनोन्मन्यै च नमः । (वायवीय-२, ४.३९) ४०९१. ॐ महेश्वराय मायायै च नमः । (वायवीय-२, ४.३९) ४०९२. ॐ परमेशानाय पुरुषाय प्रकृत्यै परमेश्वर्यै च नमः । (वायवीय-२, ४.४०) ४०९३. ॐ रुद्राय महेश्वराय रुद्राण्यै रुद्रवल्लभायै च नमः । (वायवीय-२, ४.४०) ४०९४. ॐ मन्मथारातये शैलेन्द्रकन्यकायै च नमः । (वायवीय-२, ४.४२) ४०९५. ॐ महादेवाय शर्वार्धदेहिन्यै च नमः । (वायवीय-२, ४.४३) ४०९६. ॐ त्र्यम्बकाय शिवप्रियायै गिरिकन्यकायै च नमः । (वायवीय-२, ४.४३) ४०९७. ॐ ईशाय नगनन्दिन्यै च नमः । (वायवीय-२, ४.४४) ४०९८. ॐ रुद्राय भूधरात्मजायै च नमः । (वायवीय-२, ४.४४) ४०९९. ॐ बालेन्दुशेखराय शिवमनोहरायै च नमः । (वायवीय-२, ४.४५) ४१००. ॐ यज्ञशिरोहर्त्रे हिमगिरीन्द्रजायै नमः । (वायवीय-२, ४.४५) ४१०१. ॐ चन्द्रार्धशेखराय रुद्रवल्लभायै च नमः । (वायवीय-२, ४.४६) ४१०२. ॐ परमेशानाय परमेश्वर्यै च नमः । (वायवीय-२, ४.४६) ४१०३. ॐ अनन्तवलयाय अनन्तायै च नमः । (वायवीय-२, ४.४७) ४१०४. ॐ कालारये कालान्तकप्रियायै च नमः । (वायवीय-२, ४.४७) ४१०५. ॐ पुरुषाख्याय शिवप्रियायै च नमः । (वायवीय-२, ४.४८) ४१०६. ॐ महादेवाय परमेश्वर्यै च नमः । (वायवीय-२, ४.४८) ४१०७. ॐ भवाय भवान्यै च नमः । (वायवीय-२, ४.४९) ४१०८. ॐ भगाक्षिहर्त्रे त्रिनयनप्रियायै च नमः । (वायवीय-२, ४.४९) ४१०९. ॐ रुद्राय शर्ववल्लभायै च नमः । (वायवीय-२, ४.५०) ४११०. ॐ गङ्गाधराय उमायै च नमः । (वायवीय-२, ४.५०) ४१११. ॐ शशभृन्मौलये पिनाकिनः कान्तायै च नमः । (वायवीय-२, ४.५१) ४११२. ॐ त्रिपुरध्वंसिने शिवप्रियायै च नमः । (वायवीय-२, ४.५१) ४११३. ॐ क्रतुध्वंसिने विभोः दयितायै च नमः । (वायवीय-२, ४.५२) ४११४. ॐ त्रिनेत्राय उमायै च नमः । (वायवीय-२, ४.५२) ४११५. ॐ कालहर्त्रे देवमात्रे च नमः । (वायवीय-२, ४.५३) ४११६. ॐ मन्मथारये महेश्वर्यै च नमः । (वायवीय-२, ४.५३) ४११७. ॐ शङ्कराय सर्वपुरुषाय महेश्वर्यै सर्वस्त्रियै च नमः । (वायवीय-२, ४.५४) ४११८. ॐ भगवते ईशाय परमेश्वर्यै च नमः । (वायवीय-२, ४.५५) ४११९. ॐ श्रोत्रे शूलवरायुधाय सर्वश्राव्यायै उमारूपायै च नमः । (वायवीय-२, ४.५५) ४१२०. ॐ प्रष्ट्रे बालचन्द्रावतंसकाय सर्वप्रष्टव्यायै शङ्करवल्लभायै च नमः । (वायवीय-२, ४.५६) ४१२१. ॐ द्रष्ट्रे विश्वेश्वराय देवाय शशिखण्डशिखामणये सर्वद्रष्टव्यायै भववल्लभायै च नमः । (वायवीय-२, ४.५७) ४१२२. ॐ रसयिताय शिवाय सर्वरसजाताय महादेव्यै च नमः । (वायवीय-२, ४.५८) ४१२३. ॐ सर्वप्रेयाय गराशनाय सर्वप्रेयजातायै गिरिजायै च नमः । (वायवीय-२, ४.५८) ४१२४. ॐ मन्त्रे विश्वात्मने महेश्वराय सर्वमन्तव्यायै देव्यै महेश्वर्यै च नमः । (वायवीय-२, ४.५९) ४१२५. ॐ बोद्ध्रे भगवते मुग्धेन्दुशेखराय सर्वबोद्धव्यवस्तुरूपायै भववल्लभायै च नमः । (वायवीय-२, ४.६०) ४१२६. ॐ सर्वेषां प्राणिनां प्राणाय भगवते प्रभवे सर्वेषां प्राणस्थित्यै अम्बुरूपिण्यै अम्बिकायै च नमः । (वायवीय-२, ४.६१) ४१२७. ॐ क्षेत्रज्ञाय भगवते अन्तकान्तकाय सर्वक्षेत्ररूपिण्यै त्रिपुरान्तकवल्लभायै च नमः । (वायवीय-२, ४.६२) ४१२८. ॐ अह्ने देवाय शूलायुधाय निशायै शूलपाणिप्रियायै च नमः । (वायवीय-२, ४.६३) ४१२९. ॐ आकाशायै शङ्कराय पृथ्व्यै शङ्करप्रियायै च नमः । (वायवीय-२, ४.६३) ४१३०. ॐ समुद्राय भगवते ईशाय वेलायै शैलेन्द्रकन्यकायै च नमः । (वायवीय-२, ४.६४) ४१३१. ॐ वृक्षाय वृषध्वजाय लतायै विश्वेश्वरप्रियायै च नमः । (वायवीय-२, ४.६४) ४१३२. ॐ अखिलपुल्लिङ्गधृचे भगवते पुरशासनाय अखिलस्त्रीलिङ्गरूपिण्यै देव्यै देवमनोरमायै च नमः । (वायवीय-२, ४.६५) ४१३३. ॐ अखिलार्थस्वरूपाय मुग्धेन्दुशेखराय अशेषशब्दजालरूपिण्यै शर्वस्य वल्लभायै च नमः । (वायवीय-२, ४.६६) ४१३४. ॐ सर्वशक्ताय महेश्वराय सर्वपदार्थस्य शक्त्यै विश्वेश्वर्यै च नमः । (वायवीय-२, ४.६७) ४१३५. ॐ सर्वाकारात्मकाभ्यां सर्वश्रेयोविधायाभ्यां सर्वदा पूजनीयाभ्यां नमस्कार्याभ्यां चिन्तनीयाभ्यां परमेशाभ्यां नमः । (वायवीय-२, ४.७१) ४१३६. ॐ अनन्यानां ईश्वरार्पितचेतसां अन्तर्गताभ्यां अन्येषां बुद्ध्यनारुढाभ्यां नमः । (वायवीय-२, ४.७४) ४१३७. ॐ संसाराशीविषालीढमृतसञ्जीवनौषधाभ्यां शिवाभ्यां नमः । (वायवीय-२, ४.७९) ४१३८. ॐ प्रधानपुरुषाव्यक्तकालात्मने नमः । (वायवीय-२, ५.१८) ४१३९. ॐ विराड्ढिरण्यगर्भात्मने नमः । (वायवीय-२, ५.२२) ४१४०. ॐ लोकानां हेतवे नमः । (वायवीय-२, ५.२२) ४१४१. ॐ विश्वात्मकाय नमः । (वायवीय-२, ५.२२) ४१४२. ॐ ब्रह्मयोनये नमः । (वायवीय-२, ५.३७) ४१४३. ॐ स्वशक्तिभिः सर्वमेवेदमधिष्ठाय स्थिताय नमः । (वायवीय-२, ६.१०) ४१४४. ॐ अप्रच्युताय नमः । (वायवीय-२, ६.१०) ४१४५. ॐ स्वतो भावस्थिताय नमः । (वायवीय-२, ६.१०) ४१४६. ॐ सत्पराय नमः । (वायवीय-२, ६.१२) ४१४७. ॐ हिरण्यबाहवे नमः । (वायवीय-२, ६.१२) ४१४८. ॐ हिरण्यपतये नमः । (वायवीय-२, ६.१२) ४१४९. ॐ वृषवाहनाय नमः । (वायवीय-२, ६.१३) ४१५०. ॐ हिरण्यकेशाय नमः । (वायवीय-२, ६.१४) ४१५१. ॐ पद्माक्षाय नमः । (वायवीय-२, ६.१४) ४१५२. ॐ अरुणाय नमः । (वायवीय-२, ६.१४) ४१५३. ॐ ताम्राय नमः । (वायवीय-२, ६.१४) ४१५४. ॐ हिरण्मयाय नमः । (वायवीय-२, ६.१५) ४१५५. ॐ नीलग्रीवाय नमः । (वायवीय-२, ६.१५) ४१५६. ॐ अन्तकान्तकाय नमः । (वायवीय-२, ६.१६) ४१५७. ॐ चेतनाचेतोन्मुक्ताय नमः । (वायवीय-२, ६.१६) ४१५८. ॐ प्रपञ्चात् परात्पराय नमः । (वायवीय-२, ६.१६) ४१५९. ॐ सर्वेषां सर्वेशाय नमः । (वायवीय-२, ६.१९) ४१६०. ॐ कालावच्छेदवर्जिताय नमः । (वायवीय-२, ६.१९) ४१६१. ॐ गुरूणां गुरवे नमः । (वायवीय-२, ६.१९) ४१६२. ॐ अप्रतिमज्ञानाय नमः । (वायवीय-२, ६.२०) ४१६३. ॐ अत्यन्तनिर्मितवपुषे नमः । (वायवीय-२, ६.२०) ४१६४. ॐ परमात्मनः वाचकाय प्रणवाय नमः । (वायवीय-२, ६.२३) ४१६५. ॐ सुवर्णवर्णाभरणाय नमः । (वायवीय-२, ८.३२) ४१६६. ॐ सपङ्कजाय नमः । (वायवीय-२, ८.३२) ४१६७. ॐ रुद्राय विष्णवे ब्रह्मणे सूर्यमूर्तये नमः । (वायवीय-२, ८.३४) ४१६८. ॐ आदित्यरूपिणे नमः । (वायवीय-२, ८.३७) ४१६९. ॐ मण्डलस्थाय नमः । (वायवीय-२, ८.३८) ४१७०. ॐ चन्द्रविभूषणाय नमः । (वायवीय-२, ८.४१) ४१७१. ॐ साक्षात् जगत्कर्त्रे नमः । (वायवीय-२, १०.५) ४१७२. ॐ नमःशिवाये षडक्षरे मन्त्रे सूक्ष्मे संस्थिताय नमः । (वायवीय-२, १२.९) ४१७३. ॐ पञ्चब्रह्मतनवे नमः । (वायवीय-२, १२.९) ४१७४. ॐ पुंसां संसारसागरात् परित्रात्रे नमः । (वायवीय-२, १२.१७) ४१७५. ॐ आदिमध्यान्तनिर्मुक्ताय नमः । (वायवीय-२, १२.१८) ४१७६. ॐ स्वभावविमलाय नमः । (वायवीय-२, १२.१८) ४१७७. ॐ शिवागमे ज्ञेयाय नमः । (वायवीय-२, १२.१८) ४१७८. ॐ सर्वत्र सुसम्पूर्णाय नमः । (वायवीय-२, १२.२१) ४१७९. ॐ पञ्चवक्त्रधराय नमः । (वायवीय-२, १३.२९) ४१८०. ॐ नभोमण्डलसङ्काशाय नमः । (वायवीय-२, १८.३३) ४१८१. ॐ नकुलीश्वराय नमः । (वायवीय-२, १९.१४) ४१८२. ॐ सर्वमनोहराय नमः । (वायवीय-२, २३.६) ४१८३. ॐ सर्वावयवशोभनाय नमः । (वायवीय-२, २३.६) ४१८४. ॐ सर्वातिशयसंयुक्ताय नमः । (वायवीय-२, २३.७) ४१८५. ॐ रक्तास्यपाणिचरणाय नमः । (वायवीय-२, २३.७) ४१८६. ॐ कुन्दचन्द्रस्मिताननाय नमः । (वायवीय-२, २३.७) ४१८७. ॐ फुल्लपद्मत्रिलोचनाय नमः । (वायवीय-२, २३.८) ४१८८. ॐ उदाराङ्गाय नमः । (वायवीय-२, २३.८) ४१८९. ॐ चारुचन्द्रकलाधराय नमः । (वायवीय-२, २३.८) ४१९०. ॐ मृगटङ्कधराय नमः । (वायवीय-२, २३.९) ४१९१. ॐ भुजङ्गहारवलयाय नमः । (वायवीय-२, २३.९) ४१९२. ॐ चारुनीलगळान्तराय नमः । (वायवीय-२, २३.९) ४१९३. ॐ सर्वोपमानरहिताय नमः । (वायवीय-२, २३.१०) ४१९४. ॐ सानुगाय सपरिच्छदाय नमः । (वायवीय-२, २३.१०) ४१९५. ॐ सदाशिवाख्याय नमः । (वायवीय-२, २३.१३) ४१९६. ॐ श्रीकण्ठाख्याय नमः । (वायवीय-२, २३.१३) ४१९७. ॐ सदसतः परस्मै नमः । (वायवीय-२, २३.१९) ४१९८. ॐ निश्चलाय नमः । (वायवीय-२, २४.३४) ४१९९. ॐ अन्तर्बहिःस्थिताय व्याप्याय नमः । (वायवीय-२, २४.३५) ४२००. ॐ अणोरणवे महत्तराय नमः । (वायवीय-२, २४.३५) ४२०१. ॐ भक्तानां अप्रयत्नेन दृश्याय नमः । (वायवीय-२, २४.३६) ४२०२. ॐ ब्रह्मेन्द्रविष्णुरुद्राद्यैः देवैरप्यगोचराय नमः । (वायवीय-२, २४.३६) ४२०३. ॐ विद्वद्भिरगोचरमिति श्रुताय नमः । (वायवीय-२, २४.३७) ४२०४. ॐ भवरोगिणां भेषजाय नमः । (वायवीय-२, २४.३७) ४२०५. ॐ परमात्मनः लिङ्गमूर्तये नमः । (वायवीय-२, २४.३९) ४२०६. ॐ अद्रीन्द्रजापतये नमः । (वायवीय-२, २८.२४) ४२०७. ॐ सर्वशक्तिमते नमः । (वायवीय-२, २९.६) ४२०८. ॐ अम्बासमेताय नमः । (वायवीय-२, २९.१९) ४२०९. ॐ रक्तपद्मदळप्रख्याय पादपाणितलाधराय नमः । (वायवीय-२, २९.२१) ४२१०. ॐ दिव्यायुधवरैर्युक्ताय नमः । (वायवीय-२, २९.२२) ४२११. ॐ सौम्याय बालार्कसदृशप्रभाय पूर्वमुखाय नमः । (वायवीय-२, २९.२३) ४२१२. ॐ कृतबालेन्दुशेखराय नमः । (वायवीय-२, २९.२३) ४२१३. ॐ नीलजीमूतसमानरुचिरप्रभाय दक्षिणमुखाय नमः । (वायवीय-२, २९.२४) ४२१४. ॐ भ्रुकुटीकुटिलाय रक्तवृत्तेक्षणत्रयाय नमः । (वायवीय-२, २९.२४) ४२१५. ॐ कराळदंष्ट्राय दुर्धर्षाय नमः । (वायवीय-२, २९.२५) ४२१६. ॐ विद्रुमप्रख्याय नीलाळकविभूषिताय उत्तरमुखाय नमः । (वायवीय-२, २९.२५) ४२१७. ॐ चन्द्राभरणशेखराय नमः । (वायवीय-२, २९.२६) ४२१८. ॐ पूर्णचन्द्राभाय लोचनत्रितयोज्ज्वलाय पश्चिममुखाय नमः । (वायवीय-२, २९.२६) ४२१९. ॐ स्फटिकप्रख्याय इन्दुरेखासमुज्ज्वलाय पञ्चममुखाय नमः । (वायवीय-२, २९.२७) ४२२०. ॐ अतीवसौम्याय उत्फुल्ललोचनत्रितयोज्ज्वलाय नमः । (वायवीय-२, २९.२८) ४२२१. ॐ दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलाय नमः । (वायवीय-२, २९.२८) ४२२२. ॐ सव्ये नागनाराचघण्टापाशाङ्कुशोज्ज्वलाय नमः । (वायवीय-२, २९.२९) ४२२३. ॐ मातृकामयाय ईशानाय पञ्चब्रह्ममयाय नमः । (वायवीय-२, २९.३३) ४२२४. ॐ ओङ्काराख्यमयाय हंसशक्त्या समन्विताय नमः । (वायवीय-२, २९.३३) ४२२५. ॐ इच्छाशक्त्या समारूढाङ्कमण्डलाय नमः । (वायवीय-२, २९.३४) ४२२६. ॐ ज्ञानाख्यया दक्षिणतः क्रियाख्यया वामतः समन्विताय नमः । (वायवीय-२, २९.३४) ४२२७. ॐ तत्त्वत्रयमयाय साक्षाद्विद्यामूर्तये नमः । (वायवीय-२, २९.३५) ४२२८. ॐ परमया शक्त्या सह मूर्तिमते नमः । (वायवीय-२, २९.३६) ४२२९. ॐ सदसद्व्यक्तिवर्जिताय नमः । (वायवीय-२, २९.३७) ४२३०. ॐ ब्रह्मभिश्च षडङ्गैश्च मातृकया सह शिवाय नमः । (वायवीय-२, २९.३८) ४२३१. ॐ प्रणवेन शक्त्या युक्ताय नमः । (वायवीय-२, २९.३८) ४२३२. ॐ केवलाय नमः । (वायवीय-२, २९.३९) ४२३३. ॐ एकनेत्राय नमः । (वायवीय-२, ३०.७) ४२३४. ॐ भवाय शर्वाय ईशानाय रुद्राय पशुपतये उग्राय भीमाय महादेवाय इति अष्टसुः क्रमशो दिक्षु पूज्यायाष्टमूर्तिभ्यो नमः । (वायवीय-२, ३०.११-१२) ४२३५. ॐ महादेवाय शिवाय रुद्राय शङ्कराय नीललोहिताय ईशानाय विजयाय भीमाय देवदेवाय भवोद्भवाय कपर्दीशाय इति शक्तिभिः सह सम्पुज्यायेकादशमूर्तिभ्यो नमः । (वायवीय-२, ३०.१३) ४२३६. ॐ कपालीशाय नमः । (वायवीय-२, ३०.१५) ४२३७. ॐ वृषेन्द्राय नमः । (वायवीय-२, ३०.१६) ४२३८. ॐ नन्दिने नमः । (वायवीय-२, ३०.१६) ४२३९. ॐ शास्त्रे नमः । (वायवीय-२, ३०.१७) ४२४०. ॐ भृङ्गीश्वराय नमः । (वायवीय-२, ३०.३९) ४२४१. ॐ जात्यञ्जनप्रख्याय कालाय नमः । (वायवीय-२, ३०.१९) ४२४२. ॐ स्फटिकोपमाय पुरुषाय नमः । (वायवीय-२, ३०.१९) ४२४३. ॐ शिवसंज्ञकाय नमः । (वायवीय-२, ३०.५३) ४२४४. ॐ संहारकाय नमः । (वायवीय-२, ३०.५४) ४२४५. ॐ सुखकृते नमः । (वायवीय-२, ३०.५४) ४२४६. ॐ विश्वपतये नमः । (वायवीय-२, ३०.५४) ४२४७. ॐ षड्विंशकाय नमः । (वायवीय-२, ३०.५५) ४२४८. ॐ महोक्षणे नमः । (वायवीय-२, ३०.६९) ४२४९. ॐ जगदेकनाथाय नमः । (वायवीय-२, ३१.२) ४२५०. ॐ प्रकृतिमनोहराय नमः । (वायवीय-२, ३१.२) ४२५१. ॐ नित्यचित्स्वभावाय नमः । (वायवीय-२, ३१.२) ४२५२. ॐ अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वाय नमः । (वायवीय-२, ३१.२) ४२५३. ॐ स्वभावनिर्मलाय नमः । (वायवीय-२, ३१.३) ४२५४. ॐ सुन्दरचेष्टिताय नमः । (वायवीय-२, ३१.३) ४२५५. ॐ स्वात्मतुल्यमहाशक्तये नमः । (वायवीय-२, ३१.३) ४२५६. ॐ शुद्धगुणार्णवाय नमः । (वायवीय-२, ३१.३) ४२५७. ॐ अनन्तकान्तिसम्पन्नाय नमः । (वायवीय-२, ३१.४) ४२५८. ॐ असदृशविग्रहाय नमः । (वायवीय-२, ३१.४) ४२५९. ॐ अतर्क्यमहिमाधाराय नमः । (वायवीय-२, ३१.४) ४२६०. ॐ अनाकुलमङ्गळाय नमः । (वायवीय-२, ३१.४) ४२६१. ॐ निराधाराय नमः । (वायवीय-२, ३१.५) ४२६२. ॐ निष्कारणोदयाय नमः । (वायवीय-२, ३१.५) ४२६३. ॐ निरन्तरपरानन्दाय नमः । (वायवीय-२, ३१.५) ४२६४. ॐ निर्वृतिकारणाय नमः । (वायवीय-२, ३१.५) ४२६५. ॐ अतिपरमैश्वर्याय नमः । (वायवीय-२, ३१.६) ४२६६. ॐ अतिकरुणास्पदाय नमः । (वायवीय-२, ३१.६) ४२६७. ॐ स्वतन्त्रसर्वस्वाय नमः । (वायवीय-२, ३१.६) ४२६८. ॐ असदृशवैभवाय नमः । (वायवीय-२, ३१.६) ४२६९. ॐ आवृतमहाविश्वस्मै नमः । (वायवीय-२, ३१.७) ४२७०. ॐ केनचितनावृताय नमः । (वायवीय-२, ३१.७) ४२७१. ॐ समस्तस्योत्तराय नमः । (वायवीय-२, ३१.७) ४२७२. ॐ अत्यन्तनिरुत्तराय नमः । (वायवीय-२, ३१.७) ४२७३. ॐ अद्भुताय नमः । (वायवीय-२, ३१.८) ४२७४. ॐ अक्षुद्राय नमः । (वायवीय-२, ३१.८) ४२७५. ॐ अक्षताय नमः । (वायवीय-२, ३१.८) ४२७६. ॐ अमायाय नमः । (वायवीय-२, ३१.८) ४२७७. ॐ महाभुजाय नमः । (वायवीय-२, ३१.९) ४२७८. ॐ महासाराय नमः । (वायवीय-२, ३१.९) ४२७९. ॐ महागुणाय नमः । (वायवीय-२, ३१.९) ४२८०. ॐ महाकथायै नमः । (वायवीय-२, ३१.९) ४२८१. ॐ महामायाय नमः । (वायवीय-२, ३१.९) ४२८२. ॐ महारसाय नमः । (वायवीय-२, ३१.९) ४२८३. ॐ महारथाय नमः । (वायवीय-२, ३१.९) ४२८४. ॐ परमहेतवे नमः । (वायवीय-२, ३१.१०) ४२८५. ॐ शिवतराय नमः । (वायवीय-२, ३१.१०) ४२८६. ॐ वर्णब्रह्मकलादेहाय नमः । (वायवीय-२, ३१.२१) ४२८७. ॐ सकळनिष्कळदेवाय नमः । (वायवीय-२, ३१.२१) ४२८८. ॐ शिवभक्तिसमारूढाय नमः । (वायवीय-२, ३१.२१) ४२८९. ॐ शान्त्यतीताय नमः । (वायवीय-२, ३१.२१) ४२९०. ॐ परस्परं तृप्ताभ्यां स्निग्धाभ्यां नित्यसत्कृताभ्यां शिवाभ्यां नमः । (वायवीय-२, ३१.२४) ४२९१. ॐ देवैः ब्रह्माद्यैस्त्रिदशैरपि सदा सत्कृताभ्यां नमः । (वायवीय-२, ३१.२४) ४२९२. ॐ सदा सर्वलोकपरित्राणं कर्तुमभ्युदिताभ्यां नमः । (वायवीय-२, ३१.२५) ४२९३. ॐ स्वांशभेदैरनेकशः स्वेच्छावतारं कुर्वद्भ्यां नमः । (वायवीय-२, ३१.२५) ४२९४. ॐ परमात्मनः मूर्धाभिमानिनीमूर्तये ईशानाख्याय नमः । (वायवीय-२, ३१.२७) ४२९५. ॐ शिवार्चनारताय परमाय ब्रह्मणे नमः । (वायवीय-२, ३१.२८) ४२९६. ॐ स्वमास्थिताय नमः । (वायवीय-२, ३१.२८) ४२९७. ॐ पञ्चाक्षरान्तिमाय बीजाय नमः । (वायवीय-२, ३१.२८) ४२९८. ॐ कलाभिः पञ्चभिर्युताय नमः । (वायवीय-२, ३१.२८) ४२९९. ॐ प्रथमावरणे पूर्वाय शक्त्या सह समर्चिताय नमः । (वायवीय-२, ३१.२९) ४३००. ॐ शिवस्यः परमेष्ठिनः पूर्ववक्त्राभिमानिने पुरुषाख्याय नमः । (वायवीय-२, ३१.३०) ४३०१. ॐ बालसूर्यप्रतीकाशाय नमः । (वायवीय-२, ३१.३०) ४३०२. ॐ शान्त्यात्मकाय नमः । (वायवीय-२, ३१.३१) ४३०३. ॐ मरुत्संस्थाय नमः । (वायवीय-२, ३१.३१) ४३०४. ॐ शम्भोः पादार्चने रताय नमः । (वायवीय-२, ३१.३१) ४३०५. ॐ प्रथमाय शिवबीजेषु कलासु चतुष्कलाय नमः । (वायवीय-२, ३१.३१) ४३०६. ॐ पूर्वभागे भक्त्या शक्त्या सह समर्चिताय नमः । (वायवीय-२, ३१.३२) ४३०७. ॐ देवस्य दक्षिणवक्त्राय घोरविग्रहाय अघोरायनमः । (वायवीय-२, ३१.३३) ४३०८. ॐ अञ्जनादिप्रतीकाशाय नमः । (वायवीय-२, ३१.३३) ४३०९. ॐ देवदेवपदार्चकाय नमः । (वायवीय-२, ३१.३३) ४३१०. ॐ विद्यापदसमारूढाय नमः । (वायवीय-२, ३१.३४) ४३११. ॐ वह्निमण्डलमध्यगाय नमः । (वायवीय-२, ३१.३४) ४३१२. ॐ द्वितीयाय शिवबीजेषु कलास्वष्टकलान्विताय नमः । (वायवीय-२, ३१.३४) ४३१३. ॐ शम्भोर्दक्षिणदिग्भागे शक्त्या सह समर्चिताय नमः । (वायवीय-२, ३१.३५) ४३१४. ॐ ईशस्य उत्तरवक्त्राय वामाख्याय नमः । (वायवीय-२, ३१.३६) ४३१५. ॐ कुङ्कुमक्षोदसङ्काशाय नमः । (वायवीय-२, ३१.३६) ४३१६. ॐ प्रतिष्ठायां प्रतिष्ठिताय नमः । (वायवीय-२, ३१.३६) ४३१७. ॐ वारिमण्डलमध्यस्थाय नमः । (वायवीय-२, ३१.३७) ४३१८. ॐ महादेवार्चने रताय नमः । (वायवीय-२, ३१.३७) ४३१९. ॐ तृतीयाय शिवबीजेषु त्रयोदशकलान्विताय नमः । (वायवीय-२, ३१.३७) ४३२०. ॐ देवस्योत्तरदिग्भागे शक्त्या सह समर्चिताय नमः । (वायवीय-२, ३१.३८) ४३२१. ॐ शिवस्य पश्चिमवक्त्राय सद्याख्याय नमः । (वायवीय-२, ३१.३९) ४३२२. ॐ शङ्खकुन्देन्दुधवळाय नमः । (वायवीय-२, ३१.३९) ४३२३. ॐ सौम्यलक्षणाय नमः । (वायवीय-२, ३१.३९) ४३२४. ॐ शिवपादार्चने रताय नमः । (वायवीय-२, ३१.३९) ४३२५. ॐ निवृत्तिपदनिष्ठाय नमः । (वायवीय-२, ३१.४०) ४३२६. ॐ पृथ्व्यां समवस्थिताय नमः । (वायवीय-२, ३१.४०) ४३२७. ॐ तुरीयाय शिवबीजेषु कलाभिश्चाष्टभिर्युताय नमः । (वायवीय-२, ३१.४०) ४३२८. ॐ देवस्य पश्चिमेभागे शक्त्या सह समर्चिताय नमः । (वायवीय-२, ३१.४१) ४३२९. ॐ शिवस्य च शिवायाश्च शिवभाविते सत्कृते हृन्मूर्तये नमः । (वायवीय-२, ३१.४२) ४३३०. ॐ शिवस्य च शिवायाश्च शिवाश्रिते सत्कृते शिखामूर्तये नमः । (वायवीय-२, ३१.४३) ४३३१. ॐ शिवस्य च शिवायाश्च शिवभाविते सत्कृते वर्मणे नमः । (वायवीय-२, ३१.४४) ४३३२. ॐ शिवस्य च शिवायाश्च शिवाश्रिते सत्कृते नेत्रमूर्तये नमः । (वायवीय-२, ३१.४५) ४३३३. ॐ शिवयोर्नित्यमर्चनतत्पराय अस्त्रमूर्तये नमः । (वायवीय-२, ३१.४६) ४३३४. ॐ वामाय ज्येष्ठाय रुद्राय कालाय विकरणाय बलाय विकरणाय बलप्रमथनाय परस्मै सर्वभूतस्य दमनाय अष्टशक्तिभ्यो नमः । (वायवीय-२, ३१.४७. ४८) ४३३५. ॐ एकनेत्रकाय नमः । (वायवीय-२, ३१.४९) ४३३६. ॐ एकरुद्राख्यमूर्तये नमः । (वायवीय-२, ३१.४९) ४३३७. ॐ शिखण्डकाय नमः । (वायवीय-२, ३१.४९) ४३३८. ॐ द्वितीयावरणे अर्चिताभ्योऽष्टशक्तिभ्यो नमः । (वायवीय-२, ३१.५०) ४३३९. ॐ भवाद्याष्टमूर्तिभ्यः शक्तिभ्यश्च नमः । (वायवीय-२, ३१.५१) ४३४०. ॐ महादेवादयाभ्य एकादशमूर्तिभ्यो नमः । (वायवीय-२, ३१.५१) ४३४१. ॐ शक्तिभिः सहितेभ्यस्त्रितीयावरणे स्थितेभ्यो सर्वेभ्यो नमः । (वायवीय-२, ३१.५२) ४३४२. ॐ शिवप्रियाय शिवासक्ताय सदा शिवयोरर्चकाय नमः । (वायवीय-२, ३१.६३) ४३४३. ॐ सर्वशास्त्रार्थतत्त्वज्ञाय विष्णोः परातनवे शास्त्रे नमः । (वायवीय-२, ३१.६४) ४३४४. ॐ महामोहात्मतनयाय शास्त्रे नमः । (वायवीय-२, ३१.६४) ४३४५. ॐ मधुमांसासवप्रियाय शास्त्रे नमः । (, ) ४३४६. ॐ हिमकुन्देन्दुसन्निभाय नमः । (वायवीय-२, ३१.८३) ४३४७. ॐ भद्रकाळीप्रियाय नमः । (वायवीय-२, ३१.८३) ४३४८. ॐ नित्यं मातॄणामभिरक्षिताय नमः । (वायवीय-२, ३१.८३) ४३४९. ॐ यज्ञस्य दुरात्मनः दक्षस्य च शिरोहर्त्रे नमः । (वायवीय-२, ३१.८४) ४३५०. ॐ उपेन्द्रेन्द्रयमादीनां देवानामङ्गतक्षकाय नमः । (वायवीय-२, ३१.८४) ४३५१. ॐ शिवस्यानुचराय नमः । (वायवीय-२, ३१.८५) ४३५२. ॐ शिवशासनपालकाय नमः । (वायवीय-२, ३१.८५) ४३५३. ॐ गुणसङ्कीर्णाय नमः । (वायवीय-२, ३१.९९) ४३५४. ॐ गुणकेवलाय नमः । (वायवीय-२, ३१.९९) ४३५५. ॐ अविकारात्मकाय नमः । (वायवीय-२, ३१.९९) ४३५६. ॐ सामान्यविक्रियाय नमः । (वायवीय-२, ३१.९९) ४३५७. ॐ असाधारणकर्मणे नमः । (वायवीय-२, ३१.१००) ४३५८. ॐ सृष्टिस्थितिलयक्रमात् त्रिधा चतुर्धा पञ्चधा च विभक्ताय नमः । (वायवीय-२, ३१.१००) ४३५९. ॐ शम्भोः चतुर्थावरणे अनुगैः सह पूजिताय नमः । (वायवीय-२, ३१.१०१) ४३६०. ॐ ब्रह्मणे देवदेवस्य मूर्तये भूमण्डलाधिपाय नमः । (वायवीय-२, ३१.१०९) ४३६१. ॐ बुद्धितत्त्वे प्रतिष्ठिताय चतुष्षष्टिगुणैश्वर्याय नमः । (वायवीय-२, ३१.१०९) ४३६२. ॐ वाह्नेयमण्डलाधीशाय नमः । (वायवीय-२, ३१.११९) ४३६३. ॐ पौरुषैश्वर्यवते नमः । (वायवीय-२, ३१.११९) ४३६४. ॐ शिवाभिमानसम्पन्नाय नमः । (वायवीय-२, ३१.११९) ४३६५. ॐ त्रिगुणात्मकाय नमः । (वायवीय-२, ३१.११९) ४३६६. ॐ असाधारणकर्मणे नमः । (वायवीय-२, ३१.१२१) ४३६७. ॐ ब्रह्मणः शिरश्छेत्रे नमः । (वायवीय-२, ३१.१२१) ४३६८. ॐ ब्रह्मणः जनकाय तस्य तत्सुताय नमः । (वायवीय-२, ३१.१२१) ४३६९. ॐ विष्णोरपि नियामकाय जनकाय तनयाय नमः । (वायवीय-२, ३१.१२२) ४३७०. ॐ ब्रह्मविष्ण्वोः बोधकाय नमः । (वायवीय-२, ३१.१२२) ४३७१. ॐ नित्यमनुग्रहकारकाय नमः । (वायवीय-२, ३१.१२२) ४३७२. ॐ अखण्डस्यान्तर्बहिर्वर्तिने नमः । (वायवीय-२, ३१.१२३) ४३७३. ॐ लोकद्वयाधिपाय नमः । (वायवीय-२, ३१.१२३) ४३७४. ॐ शिवप्रियाय शिवासक्ताय शिवपादार्चने रताय नमः । (वायवीय-२, ३१.१२३) ४३७५. ॐ विष्णोः महेशस्य शिवस्य परा तनवे नमः । (वायवीय-२, ३१.१२६) ४३७६. ॐ वारितत्त्वाधिपाय नमः । (वायवीय-२, ३१.१२६) ४३७७. ॐ व्यक्तपदसंस्थिताय नमः । (वायवीय-२, ३१.१२६) ४३७८. ॐ सत्वगुणबहुलाय नमः । (वायवीय-२, ३१.१२७) ४३७९. ॐ गुणकेवलाय नमः । (वायवीय-२, ३१.१२७) ४३८०. ॐ अविकाराभिमानिने नमः । (वायवीय-२, ३१.१२७) ४३८१. ॐ त्रिसाधारणविक्रियाय नमः । (वायवीय-२, ३१.१२७) ४३८२. ॐ आद्येन ब्रह्मणा सृष्टाय तस्य तु स्रष्ट्रे नमः । (वायवीय-२, ३१.१२८) ४३८३. ॐ अण्डस्यान्तर्बहिर्वर्तिने नमः । (वायवीय-२, ३१.१२८) ४३८४. ॐ असुरान्तकराय नमः । (वायवीय-२, ३१.१३०) ४३८५. ॐ चक्रिणे नमः । (वायवीय-२, ३१.१३०) ४३८६. ॐ शक्रानुजाय नमः । (वायवीय-२, ३१.१३०) ४३८७. ॐ पञ्चावरणरूपेण प्रपञ्चावृताय नमः । (वायवीय-२, ३१.१७८) ४३८८. ॐ लिङ्गवेद्यै महादेव्यै लिङ्गाय महेश्वराय च नमः । (वायवीय-२, ३४.१३) ४३८९. ॐ ज्वालामालासहस्राढ्यायाप्रमेयाय नमः । (वायवीय-२, ३४.३३) ४३९०. ॐ सनादाय नमः । (वायवीय-२, ३५.१) ४३९१. ॐ ब्रह्मणः प्रतिपादशब्दलक्षणाय नमः । (वायवीय-२, ३५.१) ४३९२. ॐ ओमित्येकाक्षराय नमः । (वायवीय-२, ३५.१) ४३९३. ॐ सर्वविद्येश्वराधीशाय नमः । (वायवीय-२, ३५.२५) ४३९४. ॐ सर्वमन्त्रतनवे नमः । (वायवीय-२, ३५.२६) ४३९५. ॐ शक्तित्रयसमन्विताय नमः । (वायवीय-२, ३५.२६) ४३९६. ॐ सकळनिष्कळाय नमः । (वायवीय-२, ३५.२६) ४३९७. ॐ परमाय कारणाय साक्षात् स्वयं निष्कारणाय नमः । (वायवीय-२, ३५.२९) ४३९८. ॐ कारणानां धात्रे ध्येयाय नमः । (वायवीय-२, ३५.२९) ४३९९. ॐ परमाकाशमध्यस्थाय नमः । (वायवीय-२, ३५.३०) ४४००. ॐ परमात्मोपरिस्थिताय नमः । (वायवीय-२, ३५.३०) ४४०१. ॐ सर्वैशर्येण सम्पन्नाय नमः । (वायवीय-२, ३५.३०) ४४०२. ॐ निरुत्तरतराय नमः । (वायवीय-२, ३५.५७) ४४०३. ॐ अस्य पशुपाशमयस्य प्रपञ्चस्य पतये नमः । (वायवीय-२, ३५.५७) ४४०४. ॐ अकुतोभयाय नमः । (वायवीय-२, ३५.५८) ४४०५. ॐ अवृद्धिक्षयाय नमः । (वायवीय-२, ३५.५८) ४४०६. ॐ बाह्याभ्यन्तरव्याप्ताय नमः । (वायवीय-२, ३५.५८) ४४०७. ॐ बाह्याभ्यन्तरवर्तिने नमः । (वायवीय-२, ३५.५८) ४४०८. ॐ निरस्तातिशयाय नमः । (वायवीय-२, ३५.५९) ४४०९. ॐ शश्वद्विश्वलोकविलक्षणाय नमः । (वायवीय-२, ३५.५९) ४४१०. ॐ अलक्षणाय नमः । (वायवीय-२, ३५.५९) ४४११. ॐ अवाङ्ग्मनसगोचराय नमः । (वायवीय-२, ३५.५९) ४४१२. ॐ प्रकाशैकरसाय सततोदिताय नमः । (वायवीय-२, ३५.६०) ४४१३. ॐ सततोदिताय नमः । (वायवीय-२, ३५.६०) ४४१४. ॐ सर्वकल्याणनिलयाय तादृशया शक्त्यान्विताय नमः । (वायवीय-२, ३५.६१) ४४१५. ॐ दीनानामार्तिनाशनाय नमः । (वायवीय-२, ३५.६९) ४४१६. ॐ दोषत्रयरहिताय नमः । (वायवीय-२, ३७.४९) ४४१७. ॐ एकस्मै स्थानाय नमः । (वायवीय-२, ३७.४९) ४४१८. ॐ परस्मै ध्येयाय अधिदेवेशाय परायै ध्येयायै शिवायै च नमः । (वायवीय-२, ३७.५४) ४४१९. ॐ सर्वभूतगताभ्यां शिवाभ्यां नमः । (वायवीय-२, ३७.५४) ४४२०. ॐ सर्वगाभ्यां शिवाभ्यां नमः । (वायवीय-२, ३७.५५) ४४२१. ॐ सर्वतोदिताभ्यां शिवाभ्यां नमः । (वायवीय-२, ३७.५५) ४४२२. ॐ सर्वज्ञाभ्यां शिवाभ्यां नमः । (वायवीय-२, ३७.५५) ४४२३. ॐ नानारूपविभेदतः सततं ध्येयाभ्यां नमः । (वायवीय-२, ३७.५५) ४४२४. ॐ अविमुक्तेश्वरलिङ्गाय नमः । (वायवीय-२, ४०.८) ४४२५. ॐ पुरशासनाय नमः । (वायवीय-२, ४१.३८) ४४२६. ॐ धर्मध्वजाय नमः । (वायवीय-२, ४१.४४) इति नामावल्याः सम्पूर्णा । नमश्शिवाय साम्बाय हरये परमात्मने । प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् । उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् । स ब्रह्मा स शिवस्सेन्द्रः सोऽक्षरः परमः स्वराट् । स एव विष्णुस्स प्राणः स कालोऽग्निस्स चन्द्रमाः । स एव सर्वं यत् भूतं यच्च भव्यं सनातनं । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्थाः विमुक्तये । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । सम्पश्यन् ब्रह्म परमं याति नान्येन हेतुना । (कैवल्योपनिषत् सप्तमतः दशमपर्यन्तं श्लोकानि) करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् । विदितमविदितं वा सर्वमेतत् क्षमस्व शिव शिव करुणाब्धे श्री महादेव शम्भो । शिवकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन् कृतज्ञता - श्री मोहन् चेट्टूर्, सम्पूज्य स्वामि शिवानन्द सरस्वति (सिद्धाश्रमं, आलत्तूर्, पालक्काट्), सम्पूज्य स्वरूपानन्द सरस्वति (शिवानन्दाश्रमं, पालक्काट्) Compiled by: Madathil Narendran, ``Nama Sivaya'', Near Siva Temple, Kallekulangara, Palakkad-678009, Kerala, India E-mail address: madathilnarendran at gmail.com. Phone No.(91) 9495035516. Shloka numbers differ from book to book. Those given herein are indicative.
% Text title            : Namavali constructed from Shivapurana
% File name             : shivapurANAdhiShThitAdevatAnAmAvaliH.itx
% itxtitle              : shivapurANAdhiShThitA devatAnAmAvaliH
% engtitle              : shivapurANAdhiShThitA devatAnAmAvaliH
% Category              : shiva, nAmAvalI, purana
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Constructed by Narendran Madathil madathilnarendran at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Narendran Madathil madathilnarendran at gmail.com
% Proofread by          : Narendran Madathil
% Translated by         : Narendran Madathil
% Indexextra            : (Excel)
% Latest update         : May 12, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org