शिवरामाष्टकम्

शिवरामाष्टकम्

श्रीगणेशाय नमः । शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हे प्रभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ १॥ कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते । शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ २॥ स्वजनरञ्जनमङ्गलमन्दिरं भजति ते पुरुषाः परमं पदम् । भवति तस्य सुखं परमाद्भुतं शिव हरे विजयं कुरु मे वरम् ॥ ३॥ जय युधिष्ठिरवल्लभ भूपते जय जयार्जित पुण्यपयोनिधे । जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ॥ ४॥ भवविमोचन माधव मापते सुकविमानसहंस शिवारते । जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ॥ ५॥ अवनिमण्डलमङ्गल मापते जलदसुन्दर राम रमापते । निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ॥ ६॥ पतितपावन नाममयी लता तव यशो विमलं परिगीयते । तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ॥ ७॥ अमरतापरदेव रमापते विजयस्तव नामघनोपमे । मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ॥ ८॥ हनुमतः प्रियतोषकर प्रभो सुरसरिदूधृतशेखर हे गुरो । मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ॥ ९॥ नरहरे रतिरञ्जनसुन्दरं पठति यः शिवरामकृतस्तवम् । विशति रामरमाचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ॥ १०॥ प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः । विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥ ११॥ इति श्रीरामानन्दविरचितं शिवरामस्तोत्रम् । Proofread by Nat Natarajan nat.natarajan at gmail.com, NA
% Text title            : shivarAmAShTakam
% File name             : shivarAmAShTakam.itx
% itxtitle              : shivarAmAShTakam
% engtitle              : shivarAmAShTakam
% Category              : shiva, raama, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Description-comments  : From Brihatstotraratnakara with 408 stotras
% Indexextra            : (Scan)
% Latest update         : June 10, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org