% Text title : Skandaproktah Shivarahasyabhashah % File name : shivarahasyAbhAShaHskandaproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 11 - जैगीषव्यस्कन्दसंवादे द्वादशांशसण्ख्याकथनम् । 4-64॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skandaproktam Shivarahasyabhashah ..}## \itxtitle{.. skandaproktaM shivarahasyAbhAShaH ..}##\endtitles ## \- shivarahasye जैगीषव्यस्कन्दसंवादे \- नमस्कृत्वाप्रमेयाय महादेवाय शम्भवे । देवीं गजाननं देवं शैवाचार्यानकल्मषान् ॥ 4॥ माहेशांशः प्रथमतो नाम्नासौ मुनिसत्तम । जेगीपव्य प्रसादन्ते महेशस्य समागमः ॥ 5॥ गणानान्देवसंङ्घाना मुनीनाञ्च समागमः । मया प्रसादितो देवस्स्तोत्रवर्यण सत्तम ॥ 6॥ कैलासवर्णनञ्चैव विचित्रं श्रीमहेशितुः । देव्या महेशसंवादः कौतुकेन नगोत्तमे ॥ 7॥ चरित्रं शिवयोस्तत्र विचित्रं भूधरोत्तमे । कैलासेश्वरपूजा च महेशेन प्रकल्पनम् ॥ 8॥ द्वारप्राकाररचना गणानां स्थानकल्पनम् । मम देव्याश्च विप्रेन्द्र गणेशस्य महात्मनः ॥ 9॥ सहस्रलिङ्गाध्यायञ्च कैलासस्य तपः क्रिया । तत्प्रसादनमीशेन तन्मौलौवसतिस्तथा ॥ 10॥ कैलासस्याभिषेकश्च शम्भुना कल्पितोनगैः । जिज्ञासा चैवदेवानान्देव्यःप्रादुर्भवात्सुराः ॥ 11॥ ज्ञानार्थकथनञ्चैव चात्मलिङ्गस्य पूजनम् । माहेशेऽस्मिन्महेशेनकथाःप्रोक्ताश्शिवेन हि ॥ 12॥ दिक्संख्यया मुनिश्रेष्ठ कथितोऽयं सहस्रतः । द्वितीयांशोभवोनास्नातस्मिन्प्रोक्तंहरेणहि ॥ 13॥ देव्याश्चैव तपश्चर्या मणिद्वीपागमस्तथा । कल्पवाटीरम्यनीपवनद्वीपोपवणेनम् ॥ 14॥ चिन्तामणिमहासौधवर्णनं श्रीपुरस्यच । तस्मात्कैलासगमनं कामेशस्य वपुर्धरः ॥ 15॥ कामेशया च देव्याच तत्र नित्यमवस्थितिः । हिमाचलागमश्चैव देव्यास्तत्र गतिर्मुने ॥ 16॥ दूर्वाससोमहिम्नश्च कथनं तत्तपःक्रिया । द्वितीये भवसञ्ज्ञेऽत्र कथितं शङ्करेणहि ॥ 17॥ सहस्रत्रितयेनैव श्लोकसार्धेन शङ्करः । (श्लोकसार्धेन साहस्रत्रितयेनैव शङ्करः) | हरस्त्रितीयो देवेन कथितोंशो मुनीश्वराः ॥ 18॥ तस्मिन्मुनिप्रार्थनया व्यासेनपरिकीर्तनम् । गायत्रयाश्च तपश्चर्या देव्यागमनमुत्तमम् ॥ 19॥ गणानाम्प्रेषणश्चैच तीर्थेशमहिमा तथा । श्रीशैलमहिमा चापि मानसार्चनकल्पनम् ॥ 20॥ जनकस्य च संवादो याज्ञवल्क्येन शङ्करः । पद्मावत्या रत्ननिधेस्संवादः परमाद्भुतः ॥ 21॥ तस्पोत्तरार्धेचांशस्य पूजारत्ननिधेस्तथा । शिवस्य देवदेवस्य महादेवस्य शूलिनः ॥ 22॥ यमलोकस्य वृत्तान्तो देशनं शिवयोस्तथा । संवादो भस्मरुद्राक्षधारणे महिमापि च ॥ 23॥ गङ्गाया नर्मदायाश्च वरप्राप्त्युपवर्णनम् । माहेश्वरव्रतश्चैव वर्णनं श्रीमहेशितुः ॥ 24॥ शैवार्चनादिकथनं शिवढुण्ढिचरित्रकम् । त्रयस्त्रिंशत्सहस्रेण सङ्ख्यया प्रोक्त एवहि ॥ 25॥ चतुर्थश्शिवसञ्ज्ञोहि चांशस्साक्षाच्छिवोदितः । बृहज्जाबालधर्मादिकिथनं दशकस्य हि ॥ 26॥ भस्मस्द्राक्षमहिमा शिवलिङ्गार्चनस्य च । महिमा शिवभक्तानां शैवानां भोजनेऽपिच ॥ 27॥ शिवक्षेत्रनिवासस्य कथनं बिल्वपूजनात् । पूजाप्रभावकथनं तस्मिन्नंशे प्रकीर्तितम् ॥ 28॥ चतुस्सहस्रतस्सङ्ख्या देवदेवोदिता शुभा । भर्गोनान्ना पञ्चमांशः कथितोऽत्रशिवेनहि ॥ 29॥ ज्योतिर्लिङ्गद्वादशानां महिमा तत्र कीर्तितः । वामदेवोपदेशश्च श्रुतिसिद्धान्त कीतेनम् ॥ 30॥ गङ्गासागरमाहात्म्यं प्रभासे पुष्करस्यच । हरिद्वारप्रभावश्च बिल्वमूलार्चनस्य च ॥ 31॥ सहस्रनामकथनन्देवदेवस्य शूलिनः । महिमा देवदेवेन कथितोऽस्ति विशेषतः ॥ 32॥ शिवायैषट्सहस्रोऽन्र कथितो मुनिसत्तम । शङ्करांशस्ततष्षष्ठो दिक्सङ्ख्या क्रमसङ्ख्यया ॥ 33॥ कथितश्श्रीमहेशेन तस्मिन्रुद्रोपवर्णनम् । शिवलिङ्गार्चनस्यापि भस्सरुद्राक्षधारिणाम् ॥ 34॥ महिमा शाम्भवानाञ्च कथितो विस्तरेणहि । निदाघऋभुसंवादष्षष्ठांशो ज्ञानविस्तर ॥ 35॥ उग्रो नाम्ना सप्तमोऽत्र कथितश्शंकरेण हि । देवस्य देव्या संवादो नामसाहस्रकीर्तनम् ॥ 36॥ अविमुक्तप्रशंसा च शतर्चनतपःक्रिया । नाम्नामष्टोत्तराख्यानं महिन्नमथवेहरेः ॥ 37॥ पुष्पदन्तमहिम्नाख्यकथनं तत्र सत्तम । काटकोटरजाख्यानं क्षेत्राणां महिमा तथा ॥ 38॥ श्रीशैलस्यारुणाद्रेश्च तथावृद्धाचलस्यच । श्रीभीमद्दक्षिणकैलासमाहात्म्यपि विस्तरात् ॥ 39॥ पुण्डरीकपुरस्यापि काञ्चयाश्श्रीमहिमाद्भुतः । कुम्भघोणप्रशंसाचतथामध्यार्जुनस्य च ॥ 40॥ चतुर्दशसहस्रेण कथितोऽत्रशिवेनहि । भीमोऽष्टमोमहांशोऽत्रकथितोविस्तरेणहि ॥ 41॥ दिङ्नागसङ्ख्यया चैव सहस्रेण मुनीश्वर । पाताललोकलिङ्गानां महिमाकथनम्मुने ॥ 42॥ श्रीहाटकेशमहिमा शेषस्यातत्रतपःक्रिया । प्रसादश्च महेशेन तस्य भूभारधारणे ॥ 43॥ सदाशिवोंशो नवमस्तस्मिञ्छम्भोःकथानम् । शिवेनोक्तं महादेव्यै नामसाहस्रमुत्तमम् ॥ 44॥ कलौ शैवसमाचारप्रमाणेन विमुक्तिदम् । ईश्वरांशोऽत्र दशमो दशधर्मानुकीर्तनम् ॥ 45॥ बिल्वार्चनं रुद्रजपः पञ्चाक्षरमहोदयः । शिवलिङ्गार्चनस्यापि भस्सरुद्राक्षकीर्तनम् ॥ 46॥ शाम्भवानां शिवक्षेत्रेशैवभक्तार्चनन्तथा । शिवनाम्नस्स्मृतेश्चापि दशमे महिमातु यः ॥ 47॥ तस्मिन्प्रकीर्तितोविप्रशङ्करस्याख्यसङ्ख्यया । एकादशो महादेवः प्रोक्तोंशश्शम्भुनातदा ॥ 48॥ मन्नेत्रक्रमसङ्ख्ययातश्शिवपूजाक्रमात्मकः । अभिषेचनिकानाञ्च फलं पुष्पेषुकीर्तनम् ॥ 49॥ भक्तीनान्दशकानाञ्च कीर्तनं पूजने तथा । मुनिसङ्ख्यया ग्रन्थतश्च ईशो नाम्नात्र द्वादशः ॥ 50॥ शिवनाम्नां सहस्रस्य कीर्तनं तत्र कीर्तितम् । प्रसादर्शंकरस्यापि ममैवानुग्रहात्मकः ॥ 51॥ शिवरत्नाकरकथामाहात्म्यं मुनितोषणम् । एतदध्यायसाहस्रैः कीर्तितं श्रीशिवेन हि ॥ 52॥ देव्यै देवेन कथितं रहस्यं शिवसम्मतम् । सदाशिवसमो देवो नास्ति लोकत्रयेष्वपि ॥ 53॥ तथा शिवरहस्येन तुल्यमन्यन्नविद्यते । शैवसारमहारत्नरकोशोऽयं मुनिसत्तम ॥ 55॥ पुण्योऽयं पावनश्चायं भक्तिसारकथाश्रयः । संसारायासधर्माणां कथनेन विवर्जितम् ॥ 56॥ वर्णाश्रमविचारादिकथाश्रमविवर्जितः । अत्याश्रमोक्तधर्माणामाकरोऽयं महामुने ॥ 57॥ नानाकथासुधाश्शैवाः परमानन्दनिर्भराः । देव्यै देवेन कथिताश्शतसाहस्रतोऽधिकाः ॥ 58॥ भक्तैश्श्राव्योऽयमतुलश्चेतिहासवरोत्तमः । शैवसारकथारत्नं सर्वस्वोऽयं मुनीश्वराः ॥ 59॥ स्कन्दे गजानने गौर्यां यथाप्रीतिर्महेशितु । तथा शिवरहस्येऽपि गोप्यं गोप्यमिदं शुभम् ॥ 60॥ नदेयं नैव वक्तव्यमादौ तेभ्यस्त्वया मुने । शप मत्पदयोर्विप्र नचेन्मूर्धाद्य ते पतेत् ॥ 61॥ वेदान्तसारसर्वस्वं शिवभक्तिप्रकाशकम् । देयं भक्ताय विप्राय पुत्रायात्यन्तरागिणे ॥ 62॥ वक्तव्यमनहंकारचित्तायात्मगुणाय च । शैवाय शम्भोरुत्कर्षभक्तियुक्ताय ते मुने ॥ 63॥ संवत्सरोषितायत्वं भक्तायान्तेनिवासिने । त्रिणेत्रचिन्तापात्राय नान्यस्मै सत्यमुच्यते ॥ 64॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये स्कन्दप्रोक्तं शिवरहस्याभाषः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 11 \- जैगीषव्यस्कन्दसंवादे द्वादशांशसङ्ख्याकथनम् । 4\-64॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 11 - जैगीषव्यस्कन्दसंवादे द्वादशांशसन्ख्याकथनम् . 4-64.. Notes: Skanda ##skanda ## details to Jaigīṣavya ##jaigIShavya ## about the contents of the Text of the Śiva-Rahasyam ##shivarahasyam ## that comprises of Twelve Sections - Dvādaśāṁśa ##dvAdashAMsha ## that are named sequentially as Māheśaḥ ##माहेशः##, Bhavaḥ ##भवः##, Haraḥ ##हरः##, Śivaḥ ##शिवः##, Bhargaḥ ##भर्गः##, Śaṅkaraḥ ##शङ्करः##, Ugraḥ ##उग्रः##, Bhīmaḥ ##भीमः##, Sadāśivaḥ ##सदाशिवः##, Īśvara ##ईश्वर##, Mahādevaḥ ##महादेवः ## and Īśaḥ ##IshaH##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}