शिवसहस्रनामावलिः

शिवसहस्रनामावलिः

ॐ ॐकारनिलयात्मस्थाय नमः । ॐ ॐकारार्थैकवाचकाय नमः । ॐ ॐकारेशाकृतये नमः । ॐ ओमितिशब्दकृतस्तुतये नमः । ॐ ॐकारकुण्डनिलयलिङ्गपूजनपापहृते नमः । ॐ नमिताशेषदेवादये नमः । ॐ नदीपुलितसंस्थिताय नमः । ॐ नन्दिवाद्यप्रियाय नमः । ॐ नित्याय नमः । ॐ नामपारायणप्रियाय नमः । ॐ महेन्द्रनिलयाय नमः । ॐ मानिने नमः । ॐ मानसान्तरपापभिदे नमः । ॐ मयस्कराय नमः । ॐ महायोगिने नमः । ॐ मायाचक्रप्रवर्तकाय नमः । ॐ शिवाय नमः । ॐ शिवतराय नमः । ॐ शीताय नमः । ॐ शीतांशुकृतभूषणाय नमः । ॐ धनुःशरकराय नमः । ॐ ध्यात्रे नमः । ॐ धर्माधर्मपरायणाय नमः । ॐ आत्मने नमः । ॐ आतार्याय नमः । ॐ आलाद्याय नमः । ॐ अनङ्गशरखण्डनाय नमः । ॐ ईशानाय नमः । ॐ ईड्याय नमः । ॐ ईध्र्याय (ईध्रियाय , वीध्र्याय) नमः । ॐ इभमस्तकसंस्तुताय नमः । ॐ उमासंश्लिष्टवामाङ्गाय नमः । ॐ उशीनरनृपार्चिताय ॥ १९॥ नमः । ॐ उदुम्बरफलप्रीताय नमः । ॐ उमादिसुरपूजिताय नमः । ॐ ऋजीषीकृतभूचक्राय नमः । ॐ रिपुप्रमथनोर्जिताय नमः । ॐ लिङ्गार्चकजनप्रीताय नमः । ॐ लिङ्गिने नमः । ॐ लिङ्गसमप्रियाय नमः । ॐ लिपिप्रियाय नमः । ॐ बिन्दुहीनाय नमः । ॐ लीलाकृतजगत्त्रयाय नमः । ॐ ऐन्द्रीदिक्पतिसंयुक्ताय नमः । ॐ ऐश्वर्यादिफलप्रदाय नमः । ॐ औत्तानपादपूज्याङ्घ्रये नमः । ॐ औमादिसुरपूजिताय ॥ २२॥ नमः । ॐ कल्याणाचलकोदण्डाय नमः । ॐ कामितार्थफलप्रदाय नमः । ॐ कस्तूरीतिलकप्रीताय नमः । ॐ कर्पूराभकलेवराय नमः । ॐ करन्धमसुतप्रीताय नमः । ॐ कल्पादिपरिवर्जिताय नमः । ॐ कल्पितानेकभूतादये नमः । ॐ कलिकल्मषनाशनाय नमः । ॐ कमलाभलसन्नेत्राय नमः । ॐ कमलापतिपूजिताय नमः । ॐ खगोल्कादित्यवरदाय नमः । ॐ खञ्जरीटवरप्रदाय नमः । ॐ खर्जुरवनमध्यस्थाय नमः । ॐ खण्डिताखण्डलीकराय नमः । ॐ खगाय नमः । ॐ खङ्गहराय नमः । ॐ खण्डाय नमः । ॐ खगगाय नमः । ॐ खाकृतये नमः । ॐ खसाय नमः । ॐ खण्डपर्शवे नमः । ॐ खण्डघनाय नमः । ॐ खण्डितारातिमण्डलाय नमः । ॐ गन्धर्वगणसुप्रीताय नमः । ॐ गन्धधृषे नमः । ॐ गर्वनाशकाय नमः । ॐ गङ्गाधराय नमः । ॐ गोगणेशाय नमः । ॐ गणेशवरपुत्रकाय नमः । ॐ गतिदाय नमः । ॐ गदघ्ने नमः । ॐ गन्धिने नमः । ॐ गन्धमाल्यवरार्चिताय नमः । ॐ गगनस्थाय नमः । ॐ गणपतये नमः । ॐ गगनाभोगभूषणाय नमः । ॐ घण्टाकर्णप्रियाय नमः । ॐ घण्टिने नमः । ॐ घटजस्तुतिसुप्रियाय नमः । ॐ घोटकप्रियपुत्राय नमः । ॐ घर्मकालाय नमः । ॐ घनाकृतये नमः । ॐ घनवाहाय नमः । ॐ घृताध्यक्षाय नमः । ॐ घनघोषाय नमः । ॐ घटेश्वराय नमः । ॐ घटानादकरप्रीताय नमः । ॐ घटीभूतमहागिरये नमः । ॐ चन्द्रचूडाय नमः । ॐ चन्द्रकराय नमः । ॐ चन्दनार्द्राय नमः । ॐ चतुष्पथाय नमः । ॐ चमसोद्भेदमध्यस्थाय नमः ॥ १००॥ ॐ चण्डकोपाय नमः । ॐ चतुर्मुखाय नमः । ॐ चक्षुःश्रोत्रमहाहाराय नमः । ॐ चण्डिकेशवरप्रदाय नमः । ॐ चेतोजन्महराय नमः । ॐ चण्डाय नमः । ॐ चातुर्होत्रप्रियाय नमः । ॐ चराय नमः । ॐ चतुर्मुखमुखस्तुत्याय नमः । ॐ चतुर्वेदाय नमः । ॐ चराचराय ॥ ३३॥ नमः । ॐ चण्डभानुकरान्तःस्थाय नमः । ॐ चतुर्मूर्तिवपुःस्थिताय नमः । ॐ छादितानेकलोकादये नमः । ॐ छन्दसाङ्गणमध्यगाय नमः । ॐ छत्रचामरशोभाढ्याय नमः । ॐ छन्दोगगतिदायकाय नमः । ॐ जङ्गमाजङ्गमाकाराय नमः । ॐ जगन्नाथाय नमः । ॐ जगद्गताय नमः । ॐ जह्नुकन्याजटाय नमः । ॐ जप्याय नमः । ॐ जेत्रे नमः । ॐ जत्रवे नमः । ॐ जनार्तिघ्ने नमः । ॐ जम्भारातये नमः । ॐ जनप्रीताय नमः । ॐ जनकाय नमः । ॐ जनिकोविदाय नमः । ॐ जनार्दनार्दनाय नमः । ॐ जामिजात्यादिपरिवर्जिताय नमः । ॐ झणज्झणाङ्घ्रिजारावाय नमः । ॐ झङ्कारोज्झितदुष्क्रियाय नमः । ॐ टङ्कप्रियाय नमः । ॐ टङ्कृतिकाय नमः । ॐ टङ्कभेदिने नमः । ॐ टकारकाय नमः । ॐ टादिवर्णप्रियष्ठान्ताय नमः । ॐ ढक्कानादप्रियोरसाय नमः । ॐ डामरीतन्त्रमध्यस्थाय नमः । ॐ डमरुध्वनिशोभिताय नमः । ॐ ढक्काध्वनिकृतानल्पबधिरीकृतदिङ्मुखाय नमः । ॐ णकाराय नमः । ॐ णणुकोत्थादये नमः । ॐ णान्तकृते नमः । ॐ णतिमोचकाय नमः । ॐ तस्कराय नमः । ॐ ताम्रकाय नमः । ॐ तार्क्ष्याय नमः । ॐ तामसादिगुणोज्झिताय नमः । ॐ तरुमूलप्रियाय नमः । ॐ ताताय नमः । ॐ तमसान्नाशकाय नमः । ॐ तटाय नमः । ॐ थानासुरहराय नमः । ॐ स्थात्रे नमः । ॐ स्थाणवे नमः । ॐ स्थानप्रियाय नमः । ॐ स्थिराय नमः । ॐ दात्रे नमः । ॐ दानपतये नमः । ॐ दान्ताय नमः । ॐ दन्दशूकविभूषिताय नमः । ॐ दर्शनीयाय नमः । ॐ दीनदयाय नमः । ॐ दण्डितारातिमण्डलाय नमः । ॐ दक्षयज्ञहराय नमः । ॐ देवाय नमः । ॐ दानवारये नमः । ॐ दमाय नमः । ॐ दयाय नमः । ॐ दत्तात्रेयप्रियाय नमः । ॐ दण्डिने नमः । ॐ दाडिमीकुसुमप्रियाय नमः । ॐ धात्रे नमः । ॐ धनाधिपसखाय नमः । ॐ धनधान्यप्रदाय नमः । ॐ धनाय । नमः । ॐ धामप्रियाय नमः । ॐ अन्धसान्नाथाय नमः । ॐ धर्मवाहाय नमः । ॐ धनुर्धराय नमः । ॐ नमस्कारप्रियाय नमः । ॐ नाथाय नमः । ॐ नमिताशेषदुःखहृते नमः । ॐ नन्दिप्रियाय नमः । ॐ नर्मसखाय नमः । ॐ नर्मदातीरसंस्थिताय नमः । ॐ नन्दनाय नमः । ॐ नमसामीशाय नमः । ॐ नानारूपाय नमः । ॐ नदीगताय नमः । ॐ नामप्रीताय नमः । ॐ नामरूपगुणकर्मविवर्जिताय नमः । ॐ पत्तीनाम्पतये नमः । ॐ पार्याय नमः । ॐ परमात्मने नमः । ॐ परात्पराय नमः । ॐ पङ्कजासनपूज्याङ्घ्रये नमः । ॐ पद्मनाभवरप्रदाय नमः ॥ २००॥ ॐ पन्नगाधिपसद्धाराय नमः । ॐ पशूनाम्पतये नमः । ॐ पावकाय नमः । ॐ पापघ्ने नमः । ॐ पण्डिताय नमः । ॐ पान्थाय नमः । ॐ पादपोन्मथनाय नमः । ॐ पराय ॥ ४८॥ नमः । ॐ फणिने नमः । ॐ फणालसन्मौलये नमः । ॐ फणिकङ्कणसत्कराय नमः । ॐ फणितानेकवेदोक्त्तये नमः । ॐ फणिमाणिक्यभूषिताय नमः । ॐ बन्धमोचनकृते नमः । ॐ बन्धवे नमः । ॐ बन्धुरालकशोभिताय नमः । ॐ बलिने नमः । ॐ बलवताम्मुख्याय नमः । ॐ बलिपुत्रवरप्रदाय नमः । ॐ बाणासुरेन्द्रपूज्याङ्घ्रये नमः । ॐ बाणलिङ्गाय नमः । ॐ बहुपदाय नमः । ॐ बन्दीकृतागमाय नमः । ॐ बालपालकाय नमः । ॐ बहुशोभिताय नमः । ॐ भवादये नमः । ॐ भवघ्ने नमः । ॐ भव्याय नमः । ॐ भवाय नमः । ॐ भावपरायणाय नमः । ॐ भयहृते नमः । ॐ भवदाय नमः । ॐ भूताय नमः । ॐ भण्डासुरवरप्रदाय नमः । ॐ भगाक्षिमथनाय नमः । ॐ भर्गाय नमः । ॐ भवानीशाय नमः । ॐ भयङ्कराय नमः । ॐ भङ्गकाराय नमः । ॐ भावुकदाय नमः । ॐ भस्माभ्यक्त्ततनवे नमः । ॐ भटाय नमः । ॐ मयस्कराय नमः । ॐ महादेवाय नमः । ॐ मायाविने नमः । ॐ मानसान्तराय नमः । ॐ मायातीताय नमः । ॐ मन्मथारये नमः । ॐ मधुपाय नमः । ॐ मनोन्मनाय नमः । ॐ मध्यस्थाय नमः । ॐ मधुमांसात्मने नमः । ॐ मनोवाचामगोचराय नमः । ॐ मण्डिताय नमः । ॐ मण्डनाकाराय नमः । ॐ मतिदाय नमः । ॐ मानपालकाय नमः । ॐ मनस्विने नमः । ॐ मनुरूपाय नमः । ॐ मन्त्रमूर्तये नमः । ॐ महाहनवे नमः । ॐ यशस्कराय नमः । ॐ यन्त्ररूपाय नमः । ॐ यमिमानसपावनाय नमः । ॐ यमान्तकरणाय नमः । ॐ यामिने नमः । ॐ यजमानाय नमः । ॐ यदवे नमः । ॐ यमिने नमः । ॐ रमानाथार्चितपदाय नमः । ॐ रम्याय नमः । ॐ रतिविशारदाय नमः । ॐ रम्भाप्रीताय नमः । ॐ रसाय नमः । ॐ रात्रिचराय नमः । ॐ रावणपूजिताय नमः । ॐ रङ्गपादाय नमः । ॐ रन्तिदेवाय नमः । ॐ रविमण्डलमध्यगाय नमः । ॐ रथन्तरस्तुताय नमः । ॐ रक्त्तपानाय नमः । ॐ रथपतये नमः । ॐ रजाय नमः । ॐ रथात्मकाय नमः । ॐ लम्बतनवे नमः । ॐ लाङ्गलिने नमः । ॐ लोलगण्डकाय नमः । ॐ ललामसोमय नमः । ॐ लूतादये नमः । ॐ ललितापूजिताय नमः । ॐ लवाय नमः । ॐ वामनाय नमः । ॐ वायुरूपाय नमः । ॐ वराहमथनाय नमः । ॐ वटवे नमः । ॐ वाक्यजाताय नमः । ॐ वराय नमः । ॐ वार्याय नमः । ॐ वरुणेड्याय नमः । ॐ वराश्रयाय नमः ॥ ३००॥ ॐ वपुर्धराय नमः । ॐ वर्षवराय नमः । ॐ वरीयते नमः । ॐ वरदाय नमः । ॐ वराय नमः । ॐ वसुप्रदाय नमः । ॐ वसुपतये नमः । ॐ वन्दारुजनपालकाय नमः । ॐ शान्ताय नमः । ॐ शमपराय नमः । ॐ शास्त्रे नमः । ॐ शमनान्तकराय नमः । ॐ शठाय नमः । ॐ शङ्खहस्ताय नमः । ॐ शत्रुहन्त्रे नमः । ॐ शमिताखिलदुष्कृताय नमः । ॐ शरहस्ताय नमः । ॐ शतावर्ताय नमः । ॐ शतक्रतुवरप्रदाय नमः । ॐ शम्भवे नमः । ॐ शम्याकपुष्पार्च्याय नमः । ॐ शङ्कराय नमः । ॐ शतरुद्रगाय नमः । ॐ शम्याकराय नमः । ॐ शान्तमनसे नमः । ॐ शान्ताय नमः । ॐ शशिकलाधराय नमः । ॐ षडाननगुरवे नमः । ॐ षण्डाय नमः । ॐ षट्कर्मनिरताय नमः । ॐ षगवे नमः । ॐ षड्जादिरसिकाय नमः । ॐ षष्ठाय नमः । ॐ षष्ठीप्रीताय नमः । ॐ षडङ्गवते नमः । ॐ षडूर्मिरहिताय नमः । ॐ शष्प्याय नमः । ॐ षिद्गाय ?? (षिड्भ्याय) ?? नमः । ॐ षाड्गुण्यदायकाय नमः । ॐ सत्यप्रियाय नमः । ॐ सत्यधाम्ने नमः । ॐ संसाररहिताय नमः । ॐ समाय नमः । ॐ सखाय नमः । ॐ सन्धानकुशलाय नमः । ॐ सर्वसम्पत्प्रदायकाय नमः । ॐ सगराय नमः । ॐ सागरान्तस्थाय नमः । ॐ सत्राशाय नमः । ॐ सरणाय नमः । ॐ सहाय नमः । ॐ साम्बाय नमः । ॐ सनातनाय नमः । ॐ साधवे नमः । ॐ सारासारविशारदाय नमः । ॐ सामगानप्रियाय नमः । ॐ साराय नमः । ॐ सरस्वत्याय नमः । ॐ सुपूजिताय नमः । ॐ हतारातये नमः । ॐ हंसगतये नमः । ॐ हाहाहूहूस्तुतिप्रियाय नमः । ॐ हरिकेशाय नमः । ॐ हरिद्राङ्गाय नमः । ॐ हरिन्मणिसरोहठाय नमः । ॐ हरिपूज्याय नमः । ॐ हराय नमः । ॐ हार्याय नमः । ॐ हरिणाङ्कशिखण्डकाय नमः । ॐ हाहाकारादिरहिताय नमः । ॐ हनुनासाय नमः । ॐ हहुङ्कृताय नमः । ॐ लालाननाय नमः । ॐ लतासोमाय नमः । ॐ लक्षमीकान्तवरप्रदाय नमः । ॐ लम्बोदरगुरवे नमः । ॐ लभ्याय नमः । ॐ लवलीशाय नमः । ॐ लुलायगाय नमः । ॐ क्षयद्वीराय नमः । ॐ क्षमायुक्ताय नमः । ॐ क्षयादिरहिताय नमः । ॐ क्षमिने नमः । ॐ क्षत्रियान्तकराय नमः । ॐ क्षान्ताय नमः । ॐ क्षात्रधर्मप्रवर्तकाय नमः । ॐ क्षयिष्णुवर्धनाय नमः । ॐ क्षान्ताय नमः । ॐ क्षपानाथकलधराय नमः । ॐ क्षपादिपूजनप्रीताय नमः । ॐ क्षपणान्ताय नमः । ॐ क्षराक्षराय नमः । ॐ रुद्राय नमः । ॐ मन्यवे नमः । ॐ सुधन्वने नमः । ॐ बाहुमते नमः । ॐ परमेश्वराय नमः । ॐ स्विषवे नमः । ॐ स्विष्टकृदीशानाय नमः । ॐ शरव्याधारकाय नमः ॥ ४००॥ ॐ यूने नमः । ॐ अघोराय नमः । ॐ तनुमान्देवाय नमः । ॐ गिरीशाय नमः । ॐ पाकशासनाय नमः । ॐ गिरित्राय नमः । ॐ पुरुषाय नमः । ॐ प्राणाय नमः । ॐ पञ्चप्राणप्रवर्तकाय नमः । ॐ अध्यवोचाय नमः । ॐ महादेवाय नमः । ॐ अधिवक्त्रे नमः । ॐ महेश्वराय नमः । ॐ ईशानाय नमः । ॐ प्रथमाय नमः । ॐ देवाय नमः । ॐ भिषजाम्पतये नमः । ॐ ईश्वराय नमः । ॐ ताम्राय नमः । ॐ अरुणाय नमः । ॐ विश्वनाथाय नमः । ॐ बभ्रवे नमः । ॐ सुमङ्गलाय नमः । ॐ नीलग्रीवाय नमः । ॐ शिवाय नमः । ॐ हृष्टाय नमः । ॐ देवदेवाय नमः । ॐ विलोहिताय नमः । ॐ गोपवश्याय नमः । ॐ विश्वकर्त्रे नमः । ॐ उदहार्यजनेक्षिताय नमः । ॐ विश्वदृष्टाय नमः । ॐ सहस्राक्षाय नमः । ॐ मीढुष्ठाय नमः । ॐ भगवते नमः । ॐ हराय नमः । ॐ शतेषुधये नमः । ॐ कपर्दिने नमः । ॐ सोमाय नमः । ॐ मीढुष्टमाय नमः । ॐ भवाय नमः । ॐ अनातताय नमः । ॐ अतिधृष्णवे नमः । ॐ सत्वानां रक्षकाय नमः । ॐ प्रभवे नमः । ॐ विश्वेश्वराय नमः । ॐ महादेवाय नमः । ॐ त्र्यम्बकाय नमः । ॐ त्रिपुरान्तकाय नमः । ॐ त्रिकाग्निकालाय नमः । ॐ कालाग्निरुद्राय नमः । ॐ नीलाय नमः । ॐ अधिपाय नमः । ॐ अनिलाय नमः । ॐ सर्वेश्वराय नमः । ॐ सदाशम्भवे नमः । ॐ श्रीमते नमः । ॐ मृत्युञ्जयाय नमः । ॐ शिवाय नमः । ॐ स्वर्णबाहवे नमः । ॐ सैन्यपालाय (स्वर्णपालाय) नमः । ॐ दिशाधीशाय नमः । ॐ वनस्पतये नमः । ॐ हरिकेशाय नमः । ॐ पशुपतये नमः । ॐ उग्राय नमः । ॐ सस्पिञ्जराय नमः । ॐ अन्तकाय नमः । ॐ त्विषीमते नमः । ॐ मार्गपाय नमः । ॐ बभ्रवे नमः । ॐ विव्याधिने नमः । ॐ अन्नपालकाय नमः । ॐ पुष्टाय नमः । ॐ भवाधिपाय नमः । ॐ लोकनाथाय नमः । ॐ रुद्राततायिकाय नमः । ॐ क्षेत्रशाय नमः । ॐ सूतपाय नमः । ॐ अहन्त्याय नमः । ॐ वनपाय नमः । ॐ रोहिताय नमः । ॐ स्थपाय नमः । ॐ वृक्षेशाय नमः । ॐ मन्त्रजाय नमः । ॐ वाण्याय नमः । ॐ भुवन्त्याय नमः । ॐ वारिवस्कृताय नमः । ॐ ओषधीशाय नमः । ॐ महाघोषाय नमः । ॐ क्रन्दनाय नमः । ॐ पत्तिनायकाय नमः । ॐ कृत्स्नवीतिने नमः । ॐ धावमनाय नमः । ॐ सत्वनाम्पतये नमः । ॐ अव्ययाय नमः । ॐ सहमानाय नमः । ॐ निर्व्याधये नमः । ॐ अव्याधये नमः । ॐ ककुभवे नमः ॥ ५००॥ ॐ नटाय नमः । ॐ निषङ्गिने नमः । ॐ स्तेनपाय नमः । ॐ कक्ष्याय नमः । ॐ निचेरवे नमः । ॐ परिचारकाय नमः । ॐ आरण्यपाय नमः । ॐ सृकाविने नमः । ॐ जिघांसवे नमः । ॐ मुष्णपाय नमः । ॐ असिमते नमः । ॐ नक्तञ्चराय नमः । ॐ प्रकृन्ताय नमः । ॐ उष्णीषिणे नमः । ॐ गिरिसञ्चराय नमः । ॐ कुलुञ्चाय नमः । ॐ इषुमते नमः । ॐ धन्विने नमः । ॐ आतन्वते नमः । ॐ प्रतिधानवते नमः । ॐ आयच्छाय नमः । ॐ विसृजाय नमः । ॐ अप्यात्मने नमः । ॐ वेधनाय नमः । ॐ आसनाय नमः । ॐ पराय नमः । ॐ शयानाय नमः । ॐ स्वापकृते नमः । ॐ जाग्रदे नमः । ॐ स्थिताय नमः । ॐ धावनकारकाय नमः । ॐ सभापतये नमः । ॐ तुरङ्गेशाय नमः । ॐ उगणाय नमः । ॐ तृंहतये नमः । ॐ गुरवे नमः । ॐ विश्वस्मै नमः । ॐ व्राताय नमः । ॐ गणाय नमः । ॐ विश्वरूपाय नमः । ॐ वैरूप्यकारकाय नमः । ॐ महानणीयते नमः । ॐ रथपाय नमः । ॐ सेनान्ये नमः । ॐ क्षत्रसङ्ग्रहाय नमः । ॐ तक्ष्णे नमः । ॐ रथकाराय नमः । ॐ कुलालाय नमः । ॐ कर्मकारकाय नमः । ॐ पुञ्जिष्ठाय नमः । ॐ निषादाय नमः । ॐ इषुकृद्धन्वकारकाय नमः । ॐ मृगयवे नमः । ॐ श्वानपाय नमः । ॐ देवाय नमः । ॐ भवाय नमः । ॐ रुद्राय नमः । ॐ शर्वकाय नमः । ॐ पशुपाय नमः । ॐ नीलकण्ठाय नमः । ॐ शितिकण्ठाय नमः । ॐ कपर्दभृते नमः । ॐ व्युप्तकेशाय नमः । ॐ सहस्राक्षाय नमः । ॐ शतधन्वने नमः । ॐ गिरीश्वराय नमः । ॐ शिपिविष्टाय नमः । ॐ मीढुष्टाय नमः । ॐ इषुमते नमः । ॐ ह्रस्ववामनाय नमः । ॐ बहुवर्षवयाय नमः । ॐ वृद्धाय नमः । ॐ संवृद्ध्वने नमः । ॐ प्रथमाय नमः । ॐ अग्रियाय नमः । ॐ आशवे नमः । ॐ अजिराय नमः । ॐ शीघ्र्याय नमः । ॐ शीभ्याय नमः । ॐ ऊर्म्याय नमः । ॐ वस्वनाय नमः । ॐ स्रोताय नमः । ॐ द्वीप्याय नमः । ॐ ज्येष्ठाय नमः । ॐ कनिष्ठाय नमः । ॐ पूर्वजाय नमः । ॐ अपराय नमः । ॐ मध्याय नमः । ॐ अपगल्भाय नमः । . . . . (names are missing in source text) ॐ आशुषेणाय नमः । ॐ आशुरथाय नमः । ॐ शूराय नमः । ॐ भिन्दिवर्मधृषे नमः । ॐ वरूथिने नमः । ॐ बिल्मिने नमः । ॐ कवचिने नमः । ॐ श्रुतसेनाय नमः । ॐ दुन्दुभये नमः । ॐ धृष्णवे नमः । ॐ प्रहिताय नमः ॥ ६००॥ ॐ दूताय नमः । ॐ निषङ्गिणे नमः । ॐ तीक्ष्णसायकाय नमः । ॐ आयुधिने नमः । ॐ स्वायुधिने नमः । ॐ देवाय नमः । ॐ उपवीतिने नमः । ॐ सुधन्वधृषे नमः । ॐ स्रुत्याय नमः । ॐ पथ्याय नमः । ॐ काट्याय नमः । ॐ नीप्याय नमः । ॐ सूद्याय नमः । ॐ सरोद्भवाय नमः । ॐ नाद्याय नमः । ॐ वैशन्ताय नमः । ॐ कूप्याय नमः । ॐ अवट्याय नमः । ॐ वर्ष्याय नमः । ॐ मेघ्याय नमः । ॐ वैद्युताय नमः । ॐ ईध्र्याय (ईध्रियाय , वीध्र्याय) नमः । ॐ आतप्याय नमः । ॐ वातोत्थाय नमः । ॐ रश्मिजाय नमः । ॐ वास्तवाय नमः । ॐ अस्तुपाय नमः । ॐ सोमाय नमः । ॐ रुद्राय नमः । ॐ ताम्राय नमः । ॐ अरुणाय नमः । ॐ शङ्गाय नमः । ॐ ईश्वराय नमः । ॐ उग्राय नमः । ॐ भीमाय नमः । ॐ अग्रेवधाय नमः । ॐ दूरेवधाय नमः । ॐ हन्त्रे नमः । ॐ हनीयसे नमः । ॐ वृक्षाय नमः । ॐ हरिकेशाय नमः । ॐ प्रतर्दनाय नमः । ॐ ताराय नमः । ॐ शम्भवे नमः । ॐ मयोभुवे (मयोभवे) नमः । ॐ शङ्कराय नमः । ॐ मयस्कराय नमः । ॐ शिवाय नमः । ॐ शिवतराय नमः । ॐ तीर्थ्याय नमः । ॐ कूल्याय नमः । ॐ पार्याय नमः । ॐ वार्याय नमः । ॐ प्रतारणाय नमः । ॐ उत्तारणाय नमः । ॐ आलाद्याय नमः । ॐ आर्तायाय नमः । ॐ शष्प्यफेनजाय नमः । ॐ सिकत्याय नमः । ॐ प्रवाह्याय नमः । ॐ इरिण्याय नमः । ॐ प्रमथाय नमः । ॐ किंशिलाय नमः । ॐ क्षयणाय नमः । ॐ कूलगाय नमः । ॐ गोष्ठ्याय नमः । ॐ पुलत्स्याय नमः । ॐ गृह्याय ॥ १०२॥ नमः । ॐ तल्प्याय नमः । ॐ गेह्याय नमः । ॐ काट्याय नमः । ॐ गह्वरेष्ठाय नमः । ॐ हृदोद्भवाय नमः । ॐ निवेष्ट्याय नमः । ॐ पासुमध्यस्थाय नमः । ॐ रजस्याय नमः । ॐ हरितस्थिताय नमः । ॐ शुष्क्याय नमः । ॐ लोप्याय नमः । ॐ उलप्याय नमः । ॐ ऊर्म्याय नमः । ॐ सूर्म्याय नमः । ॐ पर्णजाय नमः । ॐ पर्णशद्याय नमः । ॐ अपगुरकाय नमः । ॐ अभिघ्नाय नमः । ॐ उत्खिद्याय नमः । ॐ कोविदाय नमः । ॐ अवाय (? ) नमः । ॐ किरिकाय नमः । ॐ ईशानाय नमः । ॐ देवादिहृदयान्तराय नमः । ॐ विक्षीणकाय नमः । ॐ विचिन्वत्क्याय नमः । ॐ आनिर्हाय नमः । ॐ आमिवत्ककाय नमः । ॐ द्रापये नमः । ॐ अन्धस्पतये (अन्धसस्पतये) नमः । ॐ दात्रे नमः । ॐ दरिद्राय नमः ॥ ७००॥ ॐ नीललोहिताय नमः । ॐ तवस्वस्यै ?? नमः । ॐ कपर्दीशाय नमः । ॐ क्षयद्वीराय नमः । ॐ गोहनाय नमः । ॐ पुरुषन्ताय नमः । ॐ गर्तगताय नमः । ॐ यूने नमः । ॐ मृगवराय नमः । ॐ उग्रकाय नमः । ॐ मृडाय नमः । ॐ जरिताय नमः । ॐ रुद्राय नमः । ॐ मीढ्याय नमः । ॐ देवपतये नमः । ॐ हरये नमः । ॐ मीढुष्टमाय नमः । ॐ शिवतमाय नमः । ॐ भगवते नमः । ॐ अर्णवान्तराय नमः । ॐ शिखिने नमः । ॐ कृत्तिवाससे नमः । ॐ पिनाकिने नमः । ॐ वृषभस्थिताय नमः । ॐ अग्नीषवे नमः । ॐ वर्षेषवे नमः । ॐ वातेषवे नमः । . . . . (names are missing in source text) ॐ पृथिवीस्थाय नमः । ॐ दिविष्ठाय नमः । ॐ अन्तरिक्षस्थिताय नमः । ॐ हराय नमः । ॐ अप्सुस्थिताय नमः । ॐ विश्वनेत्रे नमः । ॐ पथिस्थाय नमः । ॐ वृक्षमूलगाय नमः । ॐ भूताधिपाय नमः । ॐ प्रमथपाय नमः । . . . . (names are missing in source text) ॐ अवपलाय नमः । ॐ सहस्रास्याय नमः । ॐ सहस्रनयनश्रवसे नमः । ॐ ऋग्गणात्मने नमः । ॐ यजुर्मध्याय नमः । ॐ साममध्याय नमः । ॐ गणाधिपाय नमः । ॐ उर्म्याय नमः । ॐ शीर्षपरमाय नमः । ॐ शिखास्तुत्याय नमः । ॐ अपसूयकाय नमः । ॐ मैत्रायणाय नमः । ॐ मित्रगतये नमः । ॐ तण्डुप्रीतायाय नमः । ॐ रिटिप्रियाय नमः । ॐ उमाधवाय नमः । ॐ विश्वभर्त्रे नमः । ॐ विश्वहर्त्रे नमः । ॐ सनातनाय नमः । ॐ सोमाय नमः । ॐ रुद्राय नमः । ॐ मेघपतिवङ्कवे नमः । ॐ मरुताम्पित्रे नमः । (names are missing in source text) ॐ अरुषाय नमः । ॐ अध्वरेश्वराय नमः । ॐ जलाषभेषजाय नमः । ॐ भूरिदात्रे नमः । ॐ सुजनिम्ने नमः । ॐ सुराय नमः । ॐ संराजे नमः । ॐ पुराम्भिदे नमः । ॐ दुःखस्थाय नमः । ॐ सत्पतये नमः । ॐ पावनाय नमः । ॐ क्रतवे नमः । ॐ हिरण्यरेतसे नमः । ॐ दुर्धर्षाय नमः । ॐ विश्वाधिकाय नमः । ॐ उरुक्रमाय नमः । ॐ गुरुगाय नमः । ॐ अमितगुणाय नमः । ॐ महाभूताय नमः । ॐ त्रिविक्रमाय नमः । ॐ अमृताय नमः । ॐ अजराय नमः । ॐ अजय्याय नमः । ॐ रुद्राय नमः । ॐ अग्नये नमः । ॐ पुरुषाय नमः । ॐ विराजे नमः । ॐ तुषाराट्पूजितपदाय नमः । ॐ महाहर्षाय नमः । ॐ रसात्मकाय नमः । ॐ महर्षिबुद्धिदाय नमः । ॐ गोप्त्रे नमः । ॐ गुप्तमन्त्राय नमः । ॐ गतिप्रदाय नमः । ॐ गन्धर्वगानप्रीतात्मने नमः । ॐ गीतप्रीताय नमः । ॐ उरुशासनाय नमः । ॐ विद्वेषणहराय नमः । ॐ हार्याय नमः । ॐ हर्षक्रोधविवर्जिताय नमः ॥ ८००॥ ॐ भक्त्तप्रियाय नमः । ॐ भक्त्तिवश्याय नमः । ॐ भयहृते नमः । ॐ भूतसङ्घभिदे । नमः । ॐ भुवनेशाय नमः । ॐ भूधरात्मने नमः । ॐ विश्ववन्द्याय नमः । ॐ विशोषकाय नमः । ॐ ज्वरनाशाय नमः । ॐ रोगनाशाय नमः । ॐ मुञ्जिकेशाय नमः । ॐ वरप्रदाय नमः । ॐ पुण्डरीकमहाहाराय नमः । ॐ पुण्डरीकत्वगम्बराय नमः । ॐ आखण्डलमुखस्तुत्याय नमः । ॐ कुण्डलिने नमः । ॐ कुण्डलप्रियाय नमः । ॐ चण्डांशुमण्डलान्तस्थाय नमः । ॐ शशिखण्डशिखण्डकाय ॥ १२१॥ नमः । ॐ चण्डतनाण्डवसन्नाहाय नमः । ॐ चण्डकोपाय नमः । ॐ अखिलाण्डगाय नमः । ॐ चण्डिकापूजितपदाय नमः । ॐ मण्डनाकल्पकाण्डजाय नमः । ॐ रणशौण्डाय नमः । ॐ महादण्डाय नमः । ॐ तुहुण्डवरदायकाय नमः । ॐ कपालमालाभरणाय नमः । ॐ तारणाय नमः । ॐ शोकहारणाय नमः । ॐ विधारणाय नमः । ॐ शूलकराय नमः । ॐ धर्षणाय नमः । ॐ शत्रुमारणाय नमः । ॐ गङ्गाधराय नमः । ॐ गरधराय नमः । ॐ त्रिपुण्ड्रावलिभासुराय नमः । ॐ शम्बरारिहराय नमः । ॐ दक्षहराय नमः । ॐ अन्धकहराय नमः । ॐ हराय नमः । ॐ विश्वजिते नमः । ॐ गोजिते नमः । ॐ ईशानाय नमः । ॐ अश्वजिते नमः । ॐ धनजिते नमः । ॐ उर्वराजिते नमः । ॐ उद्वेजिते नमः । ॐ सर्वजिते नमः । ॐ सर्वहारकाय नमः । ॐ मन्दारनिलयाय नमः । ॐ नन्दाय नमः । ॐ कुन्दमालाधराय नमः । ॐ अम्बुदाय नमः । ॐ नन्दिप्रीताय नमः । ॐ मन्दहासाय नमः । ॐ सुरवृन्दनिषेविताय नमः । ॐ मुचुकुन्दार्चितपदाय नमः । ॐ द्वन्द्वहीनाय नमः । ॐ इन्दिरार्चिताय नमः । ॐ विश्वाधाराय नमः । ॐ विश्वनेत्रे नमः । ॐ वीतिहोत्राय नमः । ॐ विनीतकाय नमः । ॐ शङ्कराय नमः । ॐ शाश्वताय नमः । ॐ शास्त्रे नमः । ॐ सहमानाय नमः । ॐ सहस्रदाय नमः । ॐ भीमाय नमः । ॐ महेश्वराय नमः । ॐ नित्याय नमः । ॐ अम्बरान्तरनर्तनाय नमः । ॐ उग्राय नमः । ॐ भवहराय नमः । ॐ धौम्याय नमः । ॐ धीरोदात्ताय नमः । ॐ विराजिताय नमः । ॐ वञ्चकाय नमः । ॐ नियताय नमः । ॐ विष्णवे नमः । ॐ परिवञ्चकाय नमः । ॐ ईश्वराय नमः । ॐ उमावरप्रदाय नमः । ॐ मुण्डिने नमः । ॐ जटिलाय नमः । ॐ शुचिलक्षणाय नमः । ॐ चर्माम्बराय नमः । ॐ कान्तिकराय नमः । ॐ कङ्कालवरवेषधृषे नमः । ॐ मेखलिने नमः । ॐ अजिनिने नमः । ॐ दण्डिने नमः । ॐ कपालिने नमः । ॐ मेखलाधराय नमः । ॐ सद्योजाताय नमः । ॐ कालिपतये नमः । ॐ वरेण्याय नमः । ॐ वरदाय नमः । ॐ मुनये नमः ॥ ९००॥ ॐ वसाप्रियाय नमः । ॐ वामदेवाय नमः । ॐ तत्पूर्वाय नमः । ॐ वटमूलगाय नमः । ॐ उलूकरोम्णे नमः । ॐ घोरात्मने नमः । ॐ लास्यप्रीताय नमः । ॐ लघवे नमः । ॐ स्थिराय नमः । ॐ अणोरणीयते नमः । ॐ ईशानाय नमः । ॐ सुन्दरभ्रुवे नमः । ॐ सुताण्डवाय नमः । ॐ किरीटमालाभरणाय नमः । ॐ राजराजलसद्गतये नमः । ॐ हरिकेशाय नमः । ॐ मुञ्जिकेशाय नमः । ॐ व्योमकेशाय नमः । ॐ यशोधराय नमः । ॐ पातालवसनाय नमः । ॐ भर्त्रे नमः । ॐ शिपिविष्टाय नमः । ॐ कृपाकराय नमः । ॐ हिरण्यवर्णाय नमः । ॐ दिव्यात्मने नमः । ॐ वृषधर्मणे नमः । ॐ विरोचनाय नमः । ॐ दैत्येन्द्रवरदाय नमः । ॐ वैद्याय नमः । ॐ सुरवन्द्याय नमः । ॐ अघनाशकाय नमः । ॐ आनन्देशाय नमः । ॐ कुशावर्ताय नमः । ॐ नन्द्यावर्ताय नमः । ॐ मधुप्रियाय नमः । ॐ प्रसन्नात्मने नमः । ॐ विरूपाक्षाय नमः । ॐ वनानाम्पतये नमः । ॐ अव्ययाय नमः । ॐ मस्तकादाय नमः । ॐ वेदवेद्याय नमः । ॐ सर्वाय नमः । ॐ ब्रह्मौदनप्रियाय नमः । ॐ पिशङ्गितजटाजूटाय नमः । ॐ तडिल्लोकविलोचनाय नमः । ॐ गृहाधाराय नमः । ॐ ग्रामपालाय नमः । ॐ नरसिंहविनाशकाय नमः । ॐ मत्स्यघ्ने नमः । ॐ कूर्मापृष्ठास्थिधराय नमः । ॐ भूदारदारकाय नमः । ॐ विधीन्द्रपूजितपदाय नमः । ॐ पारदाय नमः । ॐ वारिधिस्थिताय नमः । ॐ महोदयाय नमः । ॐ महादेवाय नमः । ॐ महाबीजाय नमः । ॐ महाङ्गधृषे नमः । ॐ उलूकनागाभरणाय नमः । ॐ विधिकन्धरपातनाय नमः । ॐ आकाशकोशाय नमः । ॐ हार्दात्मने नमः । ॐ मायाविने नमः । ॐ प्रकृतेः पराय नमः । ॐ शुल्काय नमः । ॐ त्रिशुल्काय नमः । ॐ त्रिमधवे नमः । ॐ त्रिसुपर्णाय नमः । ॐ षडङ्गविदे नमः । ॐ ललनाजनपूज्याङ्घ्रये नमः । ॐ लङ्कावासाय नमः । ॐ अनिलाशनाय नमः । ॐ विश्वतश्चक्षुरीशानाय नमः । ॐ विश्वतोबाहवे नमः । ॐ ईश्वराय नमः । ॐ सर्वात्मने नमः । ॐ भावनागम्याय नमः । ॐ स्वतन्त्राय नमः । ॐ परमेश्वराय नमः । ॐ विश्वभक्षाय नमः । ॐ विद्रुमाक्षाय नमः । ॐ सर्वदेवशिरोमणये नमः । ॐ ब्रह्माय नमः । ॐ सत्याय नमः । ॐ आनन्दाय नमः । ॐ ज्ञानानन्दाय नमः । ॐ महाफलाय नमः ॥ ९८८॥ ॥ शिवरहस्यान्तर्गते भर्गाख्ये पञ्चमांशे शिवगौरीसंवादे शिवसहस्रनामावलिः समाप्ता ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ४०। १४-१४४॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 40. Derived from 14-144.. There are many missing segments of verses in the original manuscript. The nAmAvalI derived from them show missing names and are not counted. Proofread by Ruma Dewan
% Text title            : ShivasahasranAmAvali from Shivarahasya 5.40
% File name             : shivasahasranAmAvaliHshivarahasya.itx
% itxtitle              : shivasahasranAmAvaliH (shivarahasyAntargatA panchamAMshe adhyAyaH 40 OMkAranilayAtmasthAya OMkArArthaikavAchakAya)
% engtitle              : ShivasahasranAma Stotram from Shivarahasya Amsha 5.40
% Category              : sahasranAmAvalI, shiva, nAmAvalI, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, Ruma Dewan
% Description-comments  : || shrIshivarahasyam | bhargAkhye panchamAMshaH | adhyAyaH 40| 14-144 || derived
% Indexextra            : (Scan, stotram)
% Latest update         : July 1, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org