% Text title : shivasahasranAmastotra from devIbhAgavata % File name : shivasahasranAmastotradevIbhAgavata.itx % Category : sahasranAma, shiva % Location : doc\_shiva % Transliterated by : DPD % Proofread by : DPD, Nithesh Bharadwaj Sivakumar % Description/comments : bhagIrathakRitam shrImahAdevIbhAgavata upapurANe % Latest update : March 31, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shiva Sahasranamastotram from देवीभागवत ..}## \itxtitle{.. श्रीशिवसहस्रनामस्तोत्रम् देवीभागवतान्तर्गतम् ..}##\endtitles ## भगीरथकृतं श्रीमहादेवीभागवत उपपुराणे भगीरथ उवाच\- OM नमस्ते पार्वतीनाथ देवदेव परात्पर । अच्युतानघ पञ्चास्य भीमास्य रुचिरानन ॥ 1॥ व्याघ्राजिनधरानन्त पारावारविवर्जित । पञ्चानन महासत्त्व महाज्ञानमय प्रभो ॥ 2॥ अजितामितदुर्धर्ष विश्वेश परमेश्वर । विश्वात्मन्विश्वभूतेश विश्वाश्रय जगत्पते ॥ 3॥ विश्वोपकारिन्विश्वैकधाम विश्वाश्रयाश्रय । विश्वाधार सदानन्द विश्वानन्द नमोऽस्तु ते ॥ 4॥ शर्व सर्वविदज्ञानविवर्जित सुरोत्तम । सुरवन्द्य सुरस्तुत्य सुरराज सुरोत्तम ॥ 5॥ सुरपूज्य सुरध्येय सुरेश्वर सुरान्तक । सुरारिमर्दक सुरश्रेष्ठ तेऽस्तु नमो नमः ॥ 6॥ त्वं शुद्धः शुद्धबोधश्च शुद्धात्मा जगतां पतिः । शम्भुः स्वयम्भूरत्युग्र उग्रकर्मोग्रलोचनः ॥ 7॥ उग्रप्रभावश्चात्युग्रमर्दकोऽत्युग्ररूपवान् । उग्रकण्ठः शिवः शान्तः सर्वशान्तिविधायकः ॥ 8॥ सर्वार्थदः शिवाधारः शिवायनिरमित्रजित् । शिवदः शिवकर्ता च शिवहन्ता शिवेश्वरः ॥ 9॥ शिशुः शैशवयुक्तस्च पिङ्गकेशो जटाधरः । गङ्गाधरकपर्दी च जटाजूटविराजितः ॥ 10॥ जटिलो जटिलाराध्यः सर्वदोन्मत्तमानसः । उन्मत्तकेश उन्मत्त उन्मत्तानामधीश्वरः ॥ 11॥ उन्मत्तलोचनो भीमस्त्रिनेत्रो भीमलोचनः । बहुनेत्रो द्विनेत्री च रक्तनेत्रः सुनेत्रकः ॥ 12॥ दीर्घनेत्रस्च पिङ्गाक्षः सुप्रभाख्यः सुलोचनः । सोमनेत्रोऽग्निनेत्राख्यः सूर्यनेत्रः सुवीर्यवान् ॥ 13॥ पद्माक्षः कमलाक्षश्च नीलोत्पलदलेक्षणः । सुलक्षणः शूलपाणिः कपाली कपिलेक्षणः ॥ 14॥ व्याघूर्णनयनो धूर्तो व्याघ्रचर्माम्बरावृतः । श्रीकण्ठो नीलकण्ठाख्यः शितिकण्ठः सुकण्ठकः ॥ 15॥ चन्द्रचूडश्चन्द्रधरश्चन्द्रमौलिः शशाङ्कभृत् । शशिकान्तः शशाङ्काभः शशाङ्काङ्कितमूर्धजः ॥ 16॥ शशाङ्कवदनो वीरो वरदो वरलोचनः । शरच्चन्द्रसमाभासः शरदिन्दुसमप्रभः ॥ 17॥ कोटिसूर्यप्रतीकाशश्चन्द्रास्यश्चन्द्रशेखरः । अष्टमूर्तिर्महामूतिर्भीममूर्तिर्भयानकः ॥ 18॥ भयदाता भयत्राता भयहर्ता भयोज्झितः । निर्भूतो भूतवन्द्यश्च भूतात्मा भूतभावनः ॥ 19॥ कौपीनवासा दुर्वासा विवासाः कामिनीपतिः । करालः कीर्तिदो वैद्यः किशोरः कामनाशनः ॥ 20॥ कीर्तिरूपः कुन्तधारी कालकूटकृताशनः । कालकूटः सुरूपी च कुलमन्त्रप्रदीपकः ॥ 21॥ कलाकाष्ठात्मकः काशीविहारी कुटिलाननः । महाकाननसंवासी कालीप्रतिविवर्धनः ॥ 22॥ कालीधरः कामचारि कुलकीर्तिविवर्धनः । कामाद्रिः कामुकवरः कार्मुकी काममोहितः ॥ 23 कटाक्षः कनकाभासः कनकोज्ज्वलगात्रकः । कामातुरः क्वणत्पादः कुटिलभ्रुकुटीधरः ॥ 24॥ कार्तिकेयपिता कोकनदभूषणभूषितः । खट्वाङ्गयोद्धा खड्गी च गिरीशो गगनेश्वरः ॥ 25 गणाध्यक्षः खेटकधृक् खर्वः खर्वतरः खगः । खगारूढः खगाराध्यः खेचरः खेचरेश्वरः ॥ 26॥ खेचरत्वप्रदः क्षोणीपतिः खेचरमर्दकः । गणेश्वरो गणपिता गरिष्ठो गणभूपतिः ॥ 27॥ गुरुर्गुरुतरो ज्ञेयो गङ्गापतिरमर्षणः । गीतप्रियो गीतरतः सुगोप्यो गोपवृन्दपः ॥ 28॥ गवारूढो जगद्भर्ता गोस्वामी गोस्वरूपकः । गोप्रदो गोधरो गृध्रो गरुत्मान् गोकृतासनः ॥ 29| गोपीशो गुरुतातश्च गुहावासी सुगोपितः । गजारूढो गजास्यश्च गजाजिनधरोऽग्रजः ॥ 30॥ ग्रहाध्यक्षो ग्रहगणो दुष्टग्रहविमर्दकः । मानरूपी गानरतः प्रचण्डो गानविह्वलः ॥ 31॥ गानमत्तो गुणी गुह्यो गुणग्रमाशयो गुणः । गूढबुद्धिर्गूढमूर्तिर्गूढपादविभूषितः ॥ 32॥ गोप्ता गोलोकवासी च गुणवान्गुणिनां वरः । हरो हरितवर्णाक्षो मृत्युर्मृत्युञ्जयो हरिः ॥ 33॥ हव्यभुग्हरिसम्पूज्यो हविर्हविर्भुजां वरः । अनादिरादिः सर्वाद्य आदितेयवरप्रदः ॥ 34॥ अनन्तविक्रमो लोको लोकानां पापहारकः । गीष्पतिः सद्गुणोपेतः सगुणो निर्गुणो गुणी ॥ 35॥ गुणप्रीतो गुणवरो गिरिजानायको गिरिः । गौरीभर्ता गुणाढयश्च गोश्रेष्ठासनसंस्थितः ॥ 36॥ पद्मासनः पद्मनेत्रः पद्मतुष्टः सुपद्मकः । पद्मवक्त्रः पद्मकरः पद्मारूढपदाम्बुजः ॥ 37॥ पद्मप्रियतमः पद्मालयः पद्मप्रकाशकः । पद्मकाननसंवासः पद्मकाननभञ्जकः ॥ 38॥ पद्मकाननसंवासी पद्मारण्यकृतालयः । प्रफुल्लवदनः फुल्लकमलाक्षः प्रफुल्लकृत् ॥ 39॥ फुल्लेन्दीवरसन्तुष्टः प्रफुल्लकमलासनः । फुल्लाम्भोजकरः फुल्लमानसः पापहारकः ॥ 40॥ पापापहारी पुण्यात्मा पुण्यकीर्तिः सुपुण्यवान् । पुण्यः पुण्यतमो धन्यः सुपूतात्मा परात्मकः ॥ 41॥ पुण्येशः पुण्यदः पुण्यनिरतः पुण्यभाजनः । परोपकारी पापिष्ठनाशकः पापहारकः ॥ 42॥ पुरातनः पूर्वहीनः परद्रोहविवर्जितः । पीवरः पीवरमुखः पीनकायः पुरान्तकः ॥ 43॥ पाशी पशुपतिः पाशहस्तः पाषाणवित्पतिः । पलात्मकः परो वेत्ता पाशबद्धविमोचकः ॥ 44॥ पशूनामधिपः पाशच्छेत्ता पाशविभेदकः । पाषाणधारी पाषाणशयानः पाशिपूजितः ॥ 45॥ पश्वारूढः पुष्पधनुः पुष्पवृन्दसुपूजितः । पुण्डरीकः पीतवासा पुण्डरीकाक्षवल्लभः ॥ 46॥ पानपात्रकरः पानमत्तः पानातिभूतकः । पोष्टा पोष्ट्ट्वरः पूतः परित्राताऽखिलेश्वरः ॥ 47॥ पुण्डरीकाक्षकर्ता च पुण्डरीकाक्षसेवितः । पल्लवस्थः प्रपीठस्थः पीठभूमिनिवासकः ॥ 48॥ पिता पितामहः पार्थप्रसन्नोऽभीष्टदायकः । पितॄणां प्रीतिकर्ता च प्रीतिदः प्रीतिभाजनः ॥ 49॥ प्रीत्यात्मकः प्रीतिवशी सुप्रीतः प्रीतिकारकः । प्रीतिहृत्प्रीतिरूपात्मन् प्रीतियुक्तस्त्वमेव हि ॥ 50॥ प्रणतार्तिहरः प्राणवल्लभः प्राणदायकः । प्राणी प्राणस्वरूपश्च प्राणग्राही मुनिर्दयः ॥ 51॥ प्राणनाथः प्रीतमनाः सर्वेषां प्रपितामहः । वृद्धः प्रवृद्धरूपश्च प्रेतः प्रणयिनां वरः ॥ 52॥ पराधीशः परं ज्योतिः परनेत्रः परात्मकः । पारुष्यरहितः पुत्री पुत्रदः पुत्ररक्षकः ॥ 53॥ पुत्रप्रियः पुत्रवश्यः पुत्रवत्परिपालकः । परित्राता परावासः परचेताः परेश्वरः ॥ 54॥ पतिः सर्वस्य सम्पाल्यः पवमानः परोऽन्तकः । पुरहा पुरुहूतश्च त्रिपुरारिः पुरान्तकः ॥ 55॥ पुरन्दरोऽतिसम्पूज्यः प्रधर्षो दुष्प्रधर्षणः । पटुः पटुतरः प्रौढः प्रपूज्यः पर्वतालयः ॥ 56॥ पुलिनस्थः पुलस्त्याख्यः पिङ्गचक्षुः प्रपन्नगः । अभीरुरसिताङ्गश्च चण्डरूपः सिताङ्गकः ॥ 57॥ सर्वविद्याविनोदश्च सर्वसौख्ययुतः सदा । सुखहर्ता सर्वसुखी सर्वलोकैकपावनः ॥ 58॥ सदावनः सारदश्च सुसिद्धः शुद्धरूपकः । सारः सारतरः सूर्यः सोमः सर्वप्रकाशकः ॥ 59॥ सोममण्डलधारी च समुद्र सिन्धुरूपवान् । सुरज्येष्ठः सुरश्रेष्ठः सुरासुरनिषेवितः ॥ 60॥ सर्वधर्मविनिर्मुक्तः सर्वलोकनमस्कृतः । सर्वाचारयुतः सौरः शाक्तः परमवैष्णवः ॥ 61॥ सर्वधर्मविधानज्ञः सर्वाचारपरायणः । सर्वरोगप्रशमनः सर्वरोगापहारकः ॥ 62॥ प्रकृष्टात्मा महात्मा च सर्वधर्मप्रदर्शकः । सर्वसम्पद्युतः सर्वसम्पद्दानसमेक्षणः ॥ 63॥ सहास्यवदनो हास्ययुक्तः प्रहसिताननः । साक्षी समक्षवक्ता च सर्वदर्शी समस्तवित् ॥ 64॥ सकलज्ञः समर्थज्ञः सुमनाः शैवपूजितः । शोकप्रशमनः शोकहन्ताऽशोच्यः शुभान्वितः ॥ 65॥ शैलज्ञः शैलजानाथः शैलनाथः शनैश्चरः । शशाङ्कसदृशज्योतिः शशाङ्कार्धविराजितः ॥ 66॥ साधुप्रियः साधुतमः साध्वीपतिरलौकिकः । शून्यरूपः शून्यदेहः शून्यस्थः शून्यभावनः ॥ 67॥ शून्यगामी श्मशानस्थः श्मशानाधिपतिः सुवाक् । शतसूर्यप्रभः सूर्यः सूर्यदीप्तः सुरारिहा । शुभान्वितः शुभतनुः शुभबुद्धिः शुभात्मकः ॥ 68॥ शुभान्विततनुः शुक्लतनुः शुक्लप्रभान्वितः । सुशौक्लः शुक्लदशनः शुक्लाभः शुक्लमाल्यधृत् ॥ 69॥ शुक्लपुष्पप्रियः शुक्लवसनः शुक्लकेतनः । शेषालङ्करणः शेषरहितः शेषवेष्टितः ॥ 70॥ शेषारूढः शेषशायी शेषाङ्गदविराजितः । सतीप्रियः साशङ्कश्च समदर्शी समाधिमान् ॥ 71॥ सत्सङ्गी सत्प्रियः सङ्गी निःसङ्गी सङ्गवर्जितः । सहिष्णुः शाश्वतैश्वर्यः सामगानरतः सदा ॥ 72॥ सामवेत्ता साम्यतरः श्यामापतिरशेषभुक् । तारिणीपतिराताम्रनयनस्त्वरिताप्रियः ॥ 73॥ तारात्मकस्त्वग्वसनस्तरुणीरमणो रतः । तृप्तिरूपस्तृप्तिकर्ता तारकारिनिषेवितः ॥ 74॥ वायुकेशो भैरवेशो भवानीशो भवान्तकः । भवबन्धुर्भवहरो भवबन्धनमोचकः ॥ 75॥ अभिभूतोऽभिभूतात्मा सर्वभूतप्रमोहकः । भुवनेशो भूतपूज्यो भोगमोक्षफलप्रदः ॥ 76॥ दयालुर्दीननाथश्च दुःसहो दैत्यमर्दकः । दक्षकन्यापतिर्दुःखनाशको धनधान्यदः ॥ 77॥ दयावान् दैवतश्रेष्ठो देवगन्धर्वसेवितः । नानायुधधरो नानापुष्पगुच्छविराजितः ॥ 78॥ नानासुखप्रदो नानामूर्तिधारी च नर्तकः । नित्यविज्ञानसंयुक्तो नित्यरूपोऽनिलोऽनलः ॥ 79॥ लब्धवर्णो लघुतरो लघुत्वपरिवर्जितः । लोलाक्षो लोकसम्पूज्यो लावण्य परिसंयुतः ॥ 80॥ नपुरीन्याससंस्थश्च नागेशो नगपूजितः । नारायणो नारदश्च नानाभरणभूषितः ॥ 81॥ नगभूतो नग्नदेशो नग्नः सानन्दमानसः । नमस्यो नतनाभिश्च नम्रमूर्धाभिवन्दितः ॥ 82॥ नन्दिकेशो नन्दिपूज्यो नानानीरजमध्यगः । नवीनबिल्वपत्रौघतुष्टो नवघनद्युतिः ॥ 83॥ नन्दः सानन्द आनन्दमयश्चानन्दविह्वलः । नालसंस्थः शोभनस्थः सुस्थः सुस्थमतिस्तथा ॥ 84॥ स्वल्पासनो भीमरुचिर्भुवनान्तकराम्बुदः । आसन्नः सिकतालीनो वृषासीनो वृषासनः ॥ 85॥ वैरस्यरहितो वार्यो व्रती व्रतपरायणः । ब्राह्म्यो विद्यामयो विद्याभ्यासी विद्यापतिस्तथा ॥ 86॥ घण्टाकारो घोटकस्थो घोररावो घनस्वनः । घूर्णचक्षुरघूर्णात्मा घोरहासो गभीरधीः ॥ 87॥ चण्डीपतिश्चण्डमूर्तिश्चण्डो मुण्डी प्रचण्डवाक् । चितासंस्थश्चितावासश्चितिर्दण्डकरः सदा ॥ 88॥ चिताभस्माभिसंलिप्तश्चितानृत्यपरायणः । चिताप्रमोदी चित्साक्षी चिन्तामणिरचिन्तकः ॥ 89॥ चतुर्वेदमयश्चक्षुश्चतुराननपूजितः । चीरवासाश्चकोराक्षश्चलन्मूर्तिश्चलेक्षणः ॥ 90॥ चलत्कुण्डलभूषाढयश्चलद्भूषणभूषितः । चलन्नेत्रश्चलत्पादश्चलन्नूपुरराजितः ॥ 91॥ स्थावरः स्थिरमूर्तिश्च स्थावरेशः स्थिरासनः । स्थापकः स्थैर्यनिरतः स्थूलरूपी स्थलालयः ॥ 92॥ स्थैर्यातिगः स्थितिपरः स्थाणुरूपी स्थलाधिपः । ऐहिको मदनार्तश्च महीमण्डलपूजितः ॥ 93॥ महीप्रियो मत्तरवो मीनकेतुविमर्दकः । मीनरूपो मनिसंस्थो मृगहस्तो मृगासनः ॥ 94॥ मार्गस्थो मेखलायुक्तो मैथिलीश्वरपूजितः । मिथ्याहीनो मङ्गलदो माङ्गल्यो मकरासनः ॥ 95॥ मत्स्यप्रियो मथुरगीर्मधुपानपरायणः । मृदुवाक्यपरः सौरप्रियो मोदान्वितस्तथा ॥ 96॥ मुण्डालिर्भूषणो दण्डी उद्दण्डो ज्वललोचनः । असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ 97॥ श्रीपतिः श्रीसुसेव्यश्च श्रीधरः श्रीनिकेतनः । श्रीमतां श्रीस्वरूपश्च श्रीमान्श्रीनिलयस्तथा ॥ 98॥ श्रमादिक्लेशरहितः श्रीनिवासः श्रियान्वितः । श्रद्धालुः श्राद्धदेवश्च श्राद्धो मधुरवाक् तथा ॥ 99॥ प्रलयाग्न्यर्कसङ्काशः प्रमत्तनयनोज्ज्वलः । असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ 100॥ विश्वभूतमयो वैश्वानरनेत्रोऽधिमोहकृत् । लोकत्राणपरोऽपारगुणः पारविवर्जितः ॥ 101॥ अग्निजिह्वो द्विजास्यश्च विश्वास्यः सर्वभूतधृक् । खेचरः खेचराधीशः सर्वगः सार्वलौकिकः ॥ 102॥ सेनानीजनकः क्षुब्धाब्धिर्वारिक्षोभविनाशकः । कपालविलसद्धस्तः कमण्डलुभृदर्चितः ॥ 103॥ केवलात्मस्वरूपश्च केवलज्ञानरूपकः । व्योमालयनिवासी च बृहद्व्योमस्वरूपकः ॥ 104॥ अम्भोजनयनोऽम्भोधिशयानः पुरुषातिगः । निरालम्बोऽवलम्बश्च सम्भोगानन्दरूपकः ॥ 105॥ योगनिद्रामयो लोकप्रमोहापहरात्मकः । बृहद्वक्त्रो बृहन्नेत्रो बृहद्वाहुर्बृहद्वलः ॥ 106॥ बृहत्सर्पाङ्गदो दुष्टबृहद्वालविमर्दकः । बृहद्भुजबलोन्मत्तो बृहत्तुण्डो बृहद्वपुः ॥ 107॥ बृहदैश्वर्ययुक्तस्च बृहदैश्वर्यदः स्वयम्। बृहत्सम्भोगसनुष्टो बृहदानन्ददायकः ॥ 108॥ बृहज्जटाजूटधरो बृहन्माली बृहद्धनुः । इन्द्रियाधिष्ठितः सर्वलोकेन्द्रियविमोहकृत् ॥ 109॥ सर्वेन्द्रियप्रवृत्तिकृत् सर्वेन्द्रियनिवृत्तिकृत्। प्रवृत्तिनायकः सर्वविपत्तिपरिनाशकः ॥ 110॥ प्रवृत्तिमार्गनेता त्वं स्वतन्त्रेच्छामयः स्वयम् । सत्प्रवृत्तिरतो नित्यं दयानन्दशिवाधरः ॥ 111॥ क्षितिरूपस्तोयरूपी विश्वतृप्तिकरस्तथा । तर्पस्तर्पणसम्प्रीतस्तर्पकस्तर्पणात्मकः ॥ 112॥ तृप्तिकारणभूतश्च सर्वतृप्तिप्रसाधकः । अभेदो भेदकोऽच्छिद्यच्छेदकोऽच्छेद्य एव हि ॥ 113॥ अच्छिन्नधन्वाऽच्छिन्नेषुरच्छिन्नध्वजवाहनः । अदृष्टः समधृष्टास्त्रः समधृष्टो बलोन्नतः ॥ 114॥ चित्रयोधी चित्रकर्मा विश्वसङ्कर्षकः स्वयम् । भक्तानामीप्सितकरः सर्वेप्सितफलप्रदः ॥ 115॥ वाञ्छिताभीष्टफलदोऽभिन्नज्ञानप्रवर्तकः । बोधनात्मा बोधनार्थातिगः सर्वप्रबोधकृत् ॥ 116॥ त्रिजटश्चैकजटिलश्चलज्जूटो भयानकः । जटाटीनो जटाजूटस्पृष्टावरवचः स्वयम् ॥ 117॥ षाण्मातुरस्य जनकः शक्तिः प्रहरतां वरः । अनर्घास्त्रप्रहारी चानर्घधन्वा महार्घ्यपात् ॥ 118॥ योनिमण्डलमध्यस्थो मुखयोनिरजृम्भणः । महाद्रिसदृशः श्वेतः श्वेतपुष्पस्रगन्वितः ॥ 119॥ मकरन्दप्रियो नित्यं मासर्तुहायनात्मकः । नानापुष्पप्रसूर्नानापुष्पैरर्चितगात्रकः ॥ 120॥ षडङ्गयोगनिरतः सदायोगार्द्रमानसः । सुरासुरनिषेव्याङ्घ्रिर्विलसत्पादपङ्कजः ॥ 121॥ सुप्रकाशितवक्त्राब्जः सितेतरगलोज्ज्वलः । वैनतेयसमारूढः शरदिन्दुसहस्रवत् ॥ 122॥ जाज्वल्यमानस्तेजोभिर्ज्वालपुञ्जो यमः स्वयम् । प्रज्वलद्विद्युदाभश्च साट्टहासभयङ्करः ॥ 123॥ प्रलयानलरूपी च प्रलयाग्निरुचिः स्वयम् । जगतामेकपुरुषो जगतां प्रलयात्मकः ॥ 124॥ प्रसीद त्वं जगन्नाथ जगद्योने नमोऽस्तु ते ॥ 125॥ श्रीमहादेव उवाच\- एवं नामसहस्रेण राज्ञा वै संस्तुतो हरः । प्रत्यक्षमगमत्तस्य सुप्रसन्नमुखाम्बुजः ॥ 126॥ स तं विलोक्य त्रिदशैकनाथं पञ्चाननं श्वेतरुचिं प्रसन्नम् । वृषाधिरूढं भुजगाङ्गदैर्युतं ननर्त राजा धरणीभुजां वरः ॥ 127॥ प्रोवाच चेदं परमेश्वराद्य मे एतानि सर्वाणि सुखार्थकानि । तपश्च होमश्च मनुष्यजन्म यत्त्वां प्रपश्यामि दृशा परेशम् ॥ 128॥ मत्तो न धन्योस्ति महीतले वा स्वर्गे यतस्त्वं मम नेत्रगोचरः । सुरासुराणामपि दुर्लभेक्षणः परात्परः पूर्णमयो निरामयः ॥ 129॥ ततस्तमेवं प्रतिभाषमाणं प्राह प्रपनार्तिहरो महेश्वरः । किं ते मनोवाञ्छितमेव विद्यते वृणुष्व तत्पुत्र ददामि तुभ्यम् ॥ 130॥ सचाह पूर्वं कपिलस्य शापतः पातालरन्ध्रे मम पूर्ववंशजाः । भस्मीबभूवुः सगरस्य पुत्रा महाबला देवसमानविक्रमाः ॥ 131॥ तेषां तु निस्तारणकाम्यया ह्यहं गङ्गां धरण्यामभिनेतुमीहे । सा तु त्वदीया परमा हि शक्तिः विनाज्ञया ते न हि याति पृथ्वीम् ॥ 132॥ तदेतदिच्छामि समेत्य गङ्गा क्षितौ महावेगवती महानदी । प्रविश्य तस्मिन्विवरे महेश्वरी पुनातु सर्वान्सगरस्य पुत्रान् ॥ 133॥ इत्येवमाकर्ण्य वचः परेश्वरः प्रोवाच वाक्यं क्षितिपालपुङ्गवम् । मनोरथस्तेऽयमवेहि पूर्णो मम प्रसादादचिराद्भविष्यति ॥ 134॥ ये चापि मां भक्तित एव मर्त्याः स्तोत्रेण चानेन नृप स्तुवन्ति । तेषां तु पूर्णाः सकला मनोरथा ध्रुवं भविष्यन्ति मम प्रसादात् ॥ 135॥ श्रीमहादेव उवाच\- इत्येवं स वरं लब्ध्वा राजा हृष्टमनास्ततः । दण्डवत्प्रणिपत्याह धन्योऽहं त्वत्प्रसादतः ॥ 136॥ ततश्चान्तर्दधे देवः क्षणादेव महामते । राजा निर्वृत्तचेताः स बभूव मुनिसत्तम ॥ 137॥ राज्ञा कृतमिदं स्तोत्रं सहस्रनामसंज्ञकम् । यः पठेत्परया भक्त्या स कैवल्यमवाप्नुयात् ॥ 138॥ न चेह दुःखं कुत्रापि जायते तस्य नारद । जायते परमैश्वर्यं प्रसादाच्च महेशितुः ॥ 139॥ महापदि भये घोरे यः पठेत्स्तोत्रमुत्तमम् । शम्भोर्नामसहस्राख्यं सर्वमङ्गलवर्धनम् ॥ 140॥ महाभयहरं सर्वसुखसम्पत्तिदायकम् । स मुच्यते महादेवप्रसादेन महाभयात् ॥ 141॥ दुर्भिक्ष्ये लोकपीडायां देशोपद्रव एव वा । सम्पूज्य परमेशानं धूपदीपादिभिर्मुने ॥ 142॥ यः पठेत्परया भक्त्या स्तोत्रं नामसहस्रकम् । न तस्य देशे दुर्भिक्षं न च लोकादिपीडनम् ॥ 143॥ न चान्योपद्रवो वापि भवेदेतत्सुनिश्चितम् । पर्जन्योऽपि यथाकाले वृष्टिं तत्र करोति हि ॥ 144॥ यत्रेदं पठ्यते स्तोत्रं सर्वपापप्रणाशनम् । सर्वसस्ययुता पृथ्वी तस्मिन्देशे भवेद्ध्रुवम् ॥ 145॥ न दुष्टबुद्धिर्लोकानां तत्रस्थानां भवेदपि । नाकाले मरणं तत्र प्राणिनां जायते मुने ॥ 146॥ न हिंस्रास्तत्र हिंसन्ति देवदेवप्रसादतः । धन्या देशाः प्रजा धन्या यत्र देशे महेश्वरम् ॥ 147॥ सम्पूज्य पार्थिवं लिङ्गं पठेद्यत्रेदमुत्तमम् । चतुर्दश्यां तु कृष्णायां फाल्गुने मासि भक्तितः ॥ 148॥ यः पठेत्परमेशस्य नाम्नां दशशताख्यकम् । स्तोत्रमत्यन्तसुखदं न पुनर्जन्मभाग्भवेत् ॥ 149॥ वायुतुल्यबलो नूनं विहरेद्धरणीतले । धनेशतुल्यो धनवान्कन्दर्पसमरूपवान् ॥ 150॥ विहरेद्देवतातुल्यो निग्रहानुग्रहे क्षमः । गङ्गायां वा कुरुक्षेत्रे प्रयागे वा महेश्वरम् । परिपूज्य पठेद्यस्तु स कैवल्यमवाप्नुयात् ॥ 151॥ काश्यां यस्तु पठेदेतत्स्तोत्रं परममङ्गलम् । तस्य पुण्यं मुनिश्रेष्ठ किमहं कथयामि ते ॥ 152॥ एतत्स्तोत्रप्रसादेन स जीवन्नेव मानवः । साक्षान्महेशतामेति मुक्तिरन्ते करस्थिता ॥ 153॥ प्रत्यहं प्रपठेदेतद्बिल्वमूले नरोत्तमः । स सालोक्यमवाप्नोति देवदेवप्रसादतः ॥ 154॥ यो ह्येतत्पाठयेत्स्तोत्रं सर्वपापनिबर्हणम् । स मुच्यते महापापात्सत्यं सत्यं वदामि ते ॥ 155॥ न तस्य ग्रहपीडा स्यान्नापमृत्युभयं तथा । न तं द्विषन्ति राजानो न वा व्याधिभयं भवेत् ॥ 156॥ पठेदेतद्धृदि ध्यात्वा देवदेवं सनातनम् । सर्वदेवमयं पूर्णं रजताद्रिसमप्रभम् ॥ 157॥ प्रफुल्लपङ्कजास्यं च चारुरूपं वृषध्वजम्। जटाजूटज्वलत्कालकूटशोभितविग्रहम् ॥ 158॥ त्रिशूलं डमरु चैव दधानं दक्षवामयोः । द्वीपिचर्माम्बरधरं शान्तं त्रैलोक्यमोहनम् ॥ 159॥ एवं हृदि नरो भक्त्या विभाव्यैतत्पठेद्यदि । इह भुक्त्वा परं भोगं परत्र च महामते ॥ 160॥ शम्भोः स्वरूपतां याति किमन्यत्कथयामि ते ॥ 161॥ तत्रैव सद्भक्तियुतः पठेदिदं स्तोत्रं मम प्रीतिकरं परं मुने । मर्त्यो हि योऽन्यः खलु सोऽपि कृच्छ्रं जगत्पवित्रायत एव पापतः ॥ 162॥ ॥ श्रीमहाभागवते उपपुराणे भगीरथप्रोक्तं शिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by DPD, Nithesh Bharadwaj Sivakumar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}