श्रीशिवरहस्यान्तर्गतं शिवसहस्रनामस्तोत्रम्

श्रीशिवरहस्यान्तर्गतं शिवसहस्रनामस्तोत्रम्

(शिवरहस्यान्तर्गते भर्गाख्ये पञ्चमांशे शिवगौरीसंवादे चत्वारिंशोऽध्यायः ॥) देवी - श्रुतं सुदर्शनाख्यानं त्वत्तो विस्मापनं मम । प्रदोषे पापिना तेन दृष्टश्चान्यार्चितः शिवः ॥ १॥ शेषेण नामसाहस्रैस्त्वं स्तुतः कथमीश्वर । त्वन्नाम्नां श्रवणेच्छा मे भूयसी भवति प्रभो ॥ २॥ - - सूतः - तस्मिन्कैलासशिखरे सुखासीनं महेश्वरम् । प्रणम्य प्रार्थयामास सा देवी जगदम्बिका ॥ ३॥ तदा देव्या महादेवः प्रार्थितः सर्वकामदः । भवो भवानीमाहेत्थं सर्वपापप्रणाशकम् ॥ ४॥ फणीशो मुखसाहस्रैर्यानि नामानि चोक्तवान् । तानि वः सम्प्रवक्ष्यामि यथा मम गुरोः श्रुतम् ॥ ५॥ - - ईश्वरः - ऋषिः छन्दो दैवतं च तान्यहं क्रमशोऽम्बिके । सहस्रनाम्नां पुण्यं मे फणीन्द्रः कृतवानुमे ॥ ६॥ ऋषिस्तस्य हि शेषोऽयं छन्दोऽ‍नुष्टुप् प्रकीर्तितम् । देवतास्याहमीशानि सर्वत्र विनियोजनम् ॥ ७॥ ध्यानं ते कथयाम्यद्य श्रृणु त्वमगकन्यके । - - कैलासे सुहिरण्यविष्टरवरे देव्या समालिङ्गितं नन्द्याद्यैर्गणैः सदा परिवृतं वन्दे शिवं सुन्दरम् । भक्ताघौघनिकृन्तनैकपरशुं बिभ्राणमिन्दुप्रभं स्कन्दाद्यैर्गजवक्त्र(?) सेवितपदं ध्यायामि साम्बं सदा ॥ ८॥ - - एवं मामम्बिके ध्यात्वा नामानि प्रजपेत्ततः । हृत्पद्मसद्मसंस्थं मां सर्वाभीष्टार्थसिद्धये ॥ ९॥ पुण्यकालेषु सर्वेषु सोमवारे विशेषतः । बिल्वपत्रैः पङ्कजैश्च पुण्यनामानि शङ्करि ॥ १०॥ पूजयेन्नामसाहस्रैः सर्वार्थप्राप्तये शिवे । यो यं कामयते कामं तं तमाप्नोति शङ्करि ॥ ११॥ धनार्थी लभते वित्तं कन्यार्थी कन्यकां तथा । राज्यार्थी राज्यमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ १२॥ श‍ृणु देवि परं पुण्यं मातृकानामनुत्तमम् । सहस्रं प्रजपेन्नित्यं धर्मकामार्थमोक्षभाक् ॥ १३॥ - - ईश्वरः - (अथ सहस्रनामस्तोत्रम् ।) ॐ ॐकारनिलयात्मस्थः ॐकारार्थैकवाचकः । ॐकारेशाकृतिरोमितिशब्दकृतस्तुतिः ॥ १४॥ ॐकारकुण्डनिलयलिङ्गपूजनपापहृत् । नमिताशेषदेवादिर्नदीपुलितसंस्थितः ॥ १५॥ नन्दिवाद्यप्रियो नित्यो नामपारायणप्रियः । महेन्द्रनिलयो मानी मानसान्तरपापभित् ॥ १६॥ मयस्करो महायोगी मायाचक्रप्रवर्तकः । शिवः शिवतरः शीतः शीतांशुकृतभूषणः ॥ १७॥ धनुःशरकरो ध्याता धर्माधर्मपरायणः । आत्मा आतार्य आलाद्य अनङ्गशरखण्डनः ॥ १८॥ ईशान ईड्य ईध्रयश्च इभमस्तकसंस्तुतः । उमासंश्लिष्टवामाङ्ग उशीनरनृपार्चितः ॥ १९॥ उदुम्बरफलप्रीत उमादिसुरपूजितः । ऋजीषीकृतभूचक्रो रिपुप्रमथनोर्जितः ॥ २०॥ लिङ्गार्चकजनप्रीतो लिङ्गी लिङ्गसमप्रियः । लिपिप्रियो बिन्दुहीनो लीलाकृतजगत्त्रयः ॥ २१॥ ऐन्द्रीदिक्पतिसंयुक्त ऐश्वर्यादिफलप्रदः । औत्तानपादपूज्याङ्घ्रिरौमादिसुरपूजितः ॥ २२॥ कल्याणाचलकोदण्डः कामितार्थफलप्रदः । कस्तूरीतिलकप्रीतः कर्पूराभकलेवरः ॥ २३॥ करन्धमसुतप्रीतः कल्पादिपरिवर्जितः । कल्पितानेकभूतादिः कलिकल्मषनाशनः ॥ २४॥ कमलाभलसन्नेत्रः कमलापतिपूजितः । खगोल्कादित्यवरदः खञ्जरीटवरप्रदः ॥ २५॥ खर्जूरवनमध्यस्थः खण्डिताखण्डलीकरः । खगः खङ्गहरः खण्डः खगगः खाकृतिः खसः ॥ २६॥ खण्डपर्शुः खण्डघनः खण्डितारातिमण्डलः । गन्धर्वगणसुप्रीतो गन्धधृग्गर्वनाशकः ॥ २७॥ गङ्गाधरो गोगणेशो गणेशवरपुत्रकः । गतिदो गदहा गन्धी गन्धमाल्यवरार्चितः ॥ २८॥ गगनस्थो गणपतिर्गगनाभोगभूषणः । घण्टाकर्णप्रियो घण्टी घटजस्तुतिसुप्रियः ॥ २९॥ घोटकप्रियपुत्रश्च घर्मकालो घनाकृतिः । घनवाहो घृताध्यक्षो घनघोषो घटेश्वरः ॥ ३०॥ घटानादकरप्रीतो घटीभूतमहागिरिः । चन्द्रचूडश्चन्द्रकरश्चन्दनार्द्रश्चतुष्पथः ॥ ३१॥ चमसोद्भेदमध्यस्थश्चण्डकोपश्चतुर्मुखः । चक्षुःश्रोतमहाहारश्चण्डिकेशवरप्रदः ॥ ३२॥ चेतोजन्महरश्चण्डश्चातुर्होत्रप्रियश्चरः । चतुर्मुखमुखस्तुत्यश्चतुर्वेदश्चराचरः ॥ ३३॥ चण्डभानुकरान्तःस्थश्चतुर्मूर्तिवपुःस्थितः । छादितानेकलोकादिः छन्दसां गणमध्यगः ॥ ३४॥ छत्रचामरशोभाढ्यः छन्दोगगतिदायकः । जङ्गमाजङ्गमाकारो जगन्नाथो जगद्गतः ॥ ३५॥ जह्नुकन्याजटो जप्यो जेता जत्रुर्जनार्तिहा । जम्भारातिर्जनप्रीतो जनको जनिकोविदः ॥ ३६॥ जनार्दनार्दनो जामिजात्यादिपरिवर्जितः । झणज्झणाङ्घ्रिजारावो झङ्कारोज्झितदुष्क्रियः ॥ ३७॥ टङ्कप्रियष्टङ्कृतिकष्टङ्कभेदी टकारकः । टादिवर्णप्रियष्ठान्तो ढक्कानादप्रियोरसः ॥ ३८॥ डामरीतन्त्रमध्यस्थो डमरुध्वनिशोभितः । ढक्काध्वनिकृतानल्पबधिरीकृतदिङ्मुख ॥ ३९॥ णकारो णणुकोत्थादिर्णान्तकृण्णतिमोचकः । तस्करस्ताम्रकस्तार्क्ष्यस्तामसादिगुणोज्झितः ॥ ४०॥ तरुमूलप्रियस्तातस्तमसान्नाशकस्तटः । थानासुरहरः स्थाता स्थाणुः स्थानप्रियः स्थिरः ॥ ४१॥ दाता दानपतिर्दान्तो दन्दशूकविभूषितः । दर्शनीयो दीनदयो दण्डितारातिमण्डलः ॥ ४२॥ दक्षयज्ञहरो देवो दानवारिर्दमोदयः । दत्तात्रेयप्रियो दण्डी दाडिमीकुसुमप्रियः ॥ ४३॥ धाता धनाधिपसखो धनधान्यप्रदो धनम् । धामप्रियोऽ‍न्धसां नाथो धर्मवाहो धनुर्धरः ॥ ४४॥ नमस्कारप्रियो नाथो नमिताशेषदुःखहृत् । नन्दिप्रियो नर्मसखो नर्मदातीरसंस्थितः ॥ ४५॥ नन्दनो नमसामीशो नानारूपो नदीगतः । नामप्रीतो नामरूपगुणकर्मविवर्जितः ॥ ४६॥ पत्तीनां च पतिः पार्यः परमात्मा परात्परः । पङ्कजासनपूज्याङ्घ्रिः पद्मनाभवरप्रदः ॥ ४७॥ पन्नगाधिपसद्धारः पशूनाम्पतिर्पावकः । पापहा पण्डितः पान्थो पादपोन्मथनः परः ॥ ४८॥ फणीफणालसन्मौलिः फणिकङ्कणसत्करः । फणितानेकवेदोक्तिः फणिमाणिक्यभूषितः ॥ ४९॥ बन्धमोचनकृद्बन्धुर्बन्धुरालकशोभितः । बली बलवताम्मुख्यो बलिपुत्रवरप्रदः ॥ ५०॥ बाणासुरेन्द्रपूज्याङ्घ्रिर्बाणलिङ्गो बहुप्रदः । बन्दीकृतागमो बालपालको बहुशोभितः ॥ ५१॥ भवादिर्भवहा भव्यो भवो भावपरायणः । भवहृद्भवदो भूतो भण्डासुरवरप्रदः ॥ ५२॥ भगाक्षिमथनो भर्गो भवानीशो भयङ्करः । भङ्गकारो भावुकदो भस्माभ्यक्ततनुर्भटः ॥ ५३॥ मयस्करो महादेवो मायावी मानसान्तरः । मायातीतो मन्मथारिर्मधुपोऽथ मनोन्मनः ॥ ५४॥ मध्यस्थो मधुमांसात्मा मनोवाचामगोचरः । मण्डितो मण्डनाकारो मतिदो मानपालकः ॥ ५५॥ मनस्वी मनुरूपश्च मन्त्रमूर्तिर्महाहनुः । यशस्करो यन्त्ररूपो यमिमानसपावनः ॥ ५६॥ यमान्तकरणो यामी यजमानो यदुर्यमी । रमानाथार्चितपदो रम्यो रतिविशारदः ॥ ५७॥ रम्भाप्रीतो रसो रात्रिचरो रावणपूजितः । रङ्गपादो रन्तिदेवो रविमण्डलमध्यगः ॥ ५८॥ रथन्तरस्तुतो रक्तपानो रथपती रजः । रथात्मको लम्बतनुर्लाङ्गली लोलगण्डकः ॥ ५९॥ ललामसोमलूतादिर्ललितापूजितो लवः । वामनो वायुरूपश्च वराहमथनो वटुः ॥ ६०॥ वाक्यजातो वरो वार्यो वरुणेड्यो वराश्रयः । वपुर्धरो वर्षवरो वरीयान्वरदो वरः ॥ ६१॥ वसुप्रदो वसुपतिर्वन्दारुजनपालकः । शान्तः शमपरः शास्ता शमनान्तकरः शठः ॥ ६२॥ शङ्खहस्तः शत्रुहन्ता शमिताखिलदुष्कृतः । शरहस्तः शतावर्तः शतक्रतुवरप्रदः ॥ ६३॥ शम्भुः शम्याकपुष्पार्च्यः शङ्करः शतरुद्रगः । शम्याकरः शान्तमनाः शान्तः शशिकलाधरः ॥ ६४॥ षडाननगुरुः षण्डः षट्कर्मनिरतः षगुः । षड्जादिरसिकः षष्ठः षष्ठीप्रीतः षडङ्गवान् ॥ ६५॥ षडूर्मिरहितः शष्प्यः षिद्गः षाड्गुण्यदायकः । (षिड्भ्यः) सत्यप्रियः सत्यधामा संसाररहितः समः ॥ ६६॥ सखा सन्धानकुशलः सर्वसम्पत्प्रदायकः । सगरः सागरान्तास्थः सत्राशः सरणः सहः ॥ ६७॥ साम्बः सनातनः साधुः सारासारविशारदः । सामगानप्रियः सारः सरस्वत्या सुपूजितः ॥ ६८॥ हतारातिर्हंसगतिर्हाहाहूहूस्तुतिप्रियः । हरिकेशो हरिद्राङ्गो हरिन्मणिसरोहठः ॥ ६९॥ हरिपूज्यो हरो हार्यो हरिणाङ्कशिखण्डकः । हाहाकारादिरहितो हनुनासो हहुङ्कृतः ॥ ७०॥ लालाननो लतासोमो लक्ष्मीकान्तवरप्रदः । लम्बोदरगुरुर्लभ्यो लवलीशो लुलायगः ॥ ७१॥ क्षयद्वीरः क्षमायुक्तः क्षयादिरहितः क्षमी । क्षत्रियान्तकरः क्षान्तः क्षात्रधर्मप्रवर्तकः ॥ ७२॥ क्षयिष्णुवर्धनः क्षान्तः क्षपानाथकलाधरः । क्षपादिपूजनप्रीतः क्षपणान्तः क्षराक्षरः ॥ ७३॥ रुद्रो मन्युः सुधन्वा च बाहुमान्परमेश्वरः । स्विषुः स्विष्टकृदीशानः शरव्याधारको युवा ॥ ७४॥ अघोरस्तनुमान्देवो गिरीशः पाकशासनः । गिरित्रः पुरुषः प्राणः पञ्चप्राणप्रवर्तकः ॥ ७५॥ अध्यवोचो महादेव अधिवक्ता महेश्वरः । ईशानः प्रथमो देवो भिषजाम्पतिरीश्वरः ॥ ७६॥ ताम्रोऽरुणो विश्वनाथो बभ्रुश्चैव सुमङ्गलः । नीलग्रीवः शिवो हृष्टो देवदेवो विलोहितः ॥ ७७॥ गोपवश्यो विश्वकर्ता उदहार्यजनेक्षितः । विश्वदृष्टः सहस्राक्षो मीढुष्ठो भगवान्हरः ॥ ७८॥ शतेषुधिः कपर्दी च सोमो मीढुष्टमो भवः । अनाततश्चातिधृष्णुः सत्वानां रक्षकः प्रभुः ॥ ७९॥ विश्वेश्वरो महादेवस्त्र्यम्बकस्त्रिपुरान्तकः । त्रिकाग्निकालः कालाग्निरुद्रो नीलोऽधिपोऽनिलः ॥ ८०॥ सर्वेश्वरः सदा शम्भुः श्रीमान्मृत्युञ्जयः शिवः । स्वर्णबाहुः सैन्यपालो दिशाधीशो वनस्पतिः ॥ ८१॥ (स्वर्णपालः) हरिकेशः पशुपतिरुग्रः सस्पिञ्जरोऽन्तकः । त्विषीमान्मार्गपो बभ्रुर्विव्याधी चान्नपालकः ॥ ८२॥ पुष्टो भवाधिपो लोकनाथो रुद्राततायिकः । क्षेत्रेशः सूतपोऽहन्त्यो वनपो रोहितः स्थपः ॥ ८३॥ वृक्षेशो मन्त्रजो वाण्यो भुवन्त्यो वारिवस्कृतः । ओषधीशो महाघोषः क्रन्दनः पत्तिनायकः ॥ ८४॥ कृत्स्नवीती धावमानः सत्वनाम्पतिरव्ययः । सहमानोऽथ निर्व्याधिरव्याधिः ककुभो नटः ॥ ८५॥ निषङ्गी स्तेनपः कक्ष्यो निचेरुः परिचारकः । आरण्यपः सृकावी च जिघांसुर्मुष्णपोऽसिमान् ॥ ८६॥ नक्तञ्चरः प्रकृन्तश्च उष्णीषी गिरिसञ्चरः । कुलुञ्च इषुमान्धन्वी आतन्वान्प्रतिधानवान् ॥ ८७॥ आयच्छो विसृजोऽप्यात्मा वेधनो(?)आसनः परः । शयानः स्वापकृत्जाग्रत्स्थितो धावनकारकः ॥ ८८॥ सभापतिस्तुरङ्गेश उगणस्तृंहतिर्गुरुः । विश्वो व्रातो गणो विश्वरूपो वैरूप्यकारकः ॥ ८९॥ महानणीयान्रथपः सेनानीः क्षत्रसङ्ग्रहः । तक्षा च रथकारश्च कुलालः कर्मकारकः ॥ ९०॥ पुञ्जिष्ठश्च निषादश्च इषुकृद्धन्वकारकः । मृगयुः श्वानपो(?)देवो भवो रुद्रोऽथ शर्वकः ॥ ९१॥ पशुपो नीलकण्ठश्च शितिकण्ठः कपर्दभृत् । व्युत्पकेशः सहस्राक्षः शतधन्वा गिरीश्वरः ॥ ९२॥ शिपिविष्टोऽथ मीढुष्ट इषुमान्ह्रस्ववामनः । बहुवर्षवया वृद्धः संवृद्ध्वा प्रथमोऽग्रियः ॥ ९३॥ आशुश्चैवाजिरः शीघ्र्यः शीभ्य ऊर्म्योऽथ वस्वनः । स्रोतो द्वीप्यस्तथा ज्येष्ठः कनिष्ठः पूर्वजोऽपरः ॥ ९४॥ मध्यश्चाथापगल्भश्च ........ । आशुषेणश्चाशुरथः शूरो वै भिन्दिवर्मधृक् ॥ ९५॥ वरूथी बिल्मी कवची श्रुतसेनोऽथ दुन्दुभिः । धृष्णुश्च प्रहितो दूतो निषङ्गी तीक्ष्णसायकः ॥ ९६॥ आयुधी स्वायुधी देव उपवीती सुधन्वधृक् । स्रुत्यः पथ्यस्तथा काट्यो नीप्यः सूद्यः सरोद्भवः ॥ ९७॥ नाद्यवैशन्तकूप्याश्चावट्यो वर्ष्यो मेघ्योऽत्य वैद्युतः । ईध्र्य आतप्य वातोत्थो रश्मिजो वास्तवोऽस्तुपः ॥ ९८॥ सोमो रुद्रस्तथा ताम्र अरुणः शङ्ग ईश्वरः । उग्रो भीमस्तथैवाग्रेवधो दूरेवधस्तथा ॥ ९९॥ हन्ता हनीयान्वृक्षश्च हरिकेशः प्रतर्दनः । तारः शम्भुर्मयोभूश्च शङ्करश्च मयस्करः ॥ १००॥ शिवः शिवतरस्तीर्थ्यः कूल्यः पार्यो वार्यः प्रतारणः । उत्तारणस्तथालाद्य आतार्यः शष्प्यफेनजः ॥ १०१॥ सिकत्यश्च प्रवाह्यश्च इरिण्यः प्रमथः किंशिलः । क्षयणः कूलगो गोष्ठ्यः पुलस्त्यो गृह्य एव च ॥ १०२॥ तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठो हृदोद्भवः । निवेष्ट्यः पासुमध्यस्थो रजस्यो हरितस्थितः ॥ १०३॥ शुष्कयो लोप्यस्तथोलप्य ऊर्म्यः सूर्म्यश्च पर्णजः । पर्णशद्योऽपगुरकः अभिघ्नोत्खिद्यकोविदः ॥ १०४॥ अवः (?) किरिक ईशानो देवादिहृदयान्तरः । विक्षीणको विचिन्वत्क्यः आनिर्ह आमिवत्ककः ॥ १०५॥ द्रापिरन्धस्पतिर्दाता दरिद्रन्नीललोहितः । तवस्वांश्च कपर्दीशः क्षयद्वीरोऽथ गोहनः ॥ १०६॥ पुरुषन्तो गर्तगतो युवा मृगवरोग्रकः । मृडश्च जरिता रुद्रो मीढ्यो देवपतिर्हरिः ॥ १०७॥ मीढुष्टमः शिवतमो भगवानर्णवान्तरः । शिखी च कृत्तिवासाश्च पिनाकी वृषभस्थितः ॥ १०८॥ अग्नीषुश्च वर्षेषुर्वातेषुश्च ........ । पृथिवीस्थो दिविष्ठश्च अन्तरिक्षस्थितो हरः ॥ १०९॥ अप्सुस्थितो विश्वनेता पथिस्थो वृक्षमूलगः । भूताधिपः प्रमथप ........ ॥ ११०॥ अवपलः सहस्रास्यः सहस्रनयनश्रवाः । ॠग्गणात्मा यजुर्मध्यः साममध्यो गणाधिपः ॥ १११॥ उर्म्यर्वशीर्षपरमः शिखास्तुत्योऽपसूयकः । मैत्रायणो मित्रगतिस्तण्डुप्रीतो रिटिप्रियः ॥ ११२॥ उमाधवो विश्वभर्ता विश्वहर्ता सनातनः । सोमो रुद्रो मेघपतिवङ्कुर्वै मरुताम्पिता ॥ ११३॥ ........ अरुषो अध्वरेश्वरः । जलाषभेषजो भूरिदाता सुजनिमा सुरः ॥ ११४॥ संराट्पुराम्भिद्दुःखस्थः सत्पतिः पावनः क्रतुः । हिरण्यरेता दुर्धर्षो विश्वाधिक उरुक्रमः ॥ ११५॥ गुरुगायोऽमितगुणो महाभूतस्त्रिविक्रमः । अमृतो अजरो‍ऽजय्यो रुद्रोऽग्निः पुरुषो विराट् ॥ ११६॥ तुषाराट्पूजितपदो महाहर्षो रसात्मकः । महर्षिबुद्धिदो गोप्ता गुप्तमन्त्रो गतिप्रदः ॥ ११७॥ गन्धर्वगानप्रीतात्मा गीतप्रीतोरुशासनः । विद्वेषणहरो हार्यो हर्षक्रोधविवर्जितः ॥ ११८॥ भक्तप्रियो भक्तिवश्यो भयहृद्भूतसङ्घभित् । भुवनेशो भूधरात्मा विश्ववन्द्यो विशोषकः ॥ ११९॥ ज्वरनाशो रोगनाशो मुञ्जिकेशो वरप्रदः । पुण्डरीकमहाहारः पुण्डरीकत्वगम्बरः ॥ १२०॥ आखण्डलमुखस्तुत्यः कुण्डली कुण्डलप्रियः । चण्डांशुमण्डलान्तस्थः शशिखण्डशिखण्डकः ॥ १२१॥ चण्डताण्डवसन्नाहश्चण्डकोपोऽखिलाण्डगः । चण्डिकापूजितपदो मण्डनाकल्पकाण्डजः ॥ १२२॥ रणशौण्डो महादण्डस्तुहुण्डवरदायकः । कपालमालाभरणस्तारणः शोकहारणः ॥ १२३॥ विधारणः शूलकरो धर्षणः शत्रुमारणः । गङ्गाधरो गरधरस्त्रिपुण्ड्रावलिभासुरः ॥ १२४॥ शम्बरारिहरो दक्षहरोऽन्धकहरो हरः । विश्वजिद्गोजिदीशानो अश्वजिद्धनजित्तथा ॥ १२५॥ उर्वराजिदुद्वजिच्च सर्वजित्सर्वहारकः । मन्दारनिलयो नन्दः कुन्दमालाधरोऽम्बुदः ॥ १२६॥ नन्दिप्रीतो मन्दहासः सुरवृन्दनिषेवितः । मुचुकुन्दार्चितपदो द्वन्द्वहीनेन्दिरार्चितः ॥ १२७॥ विश्वाधारो विश्वनेता वीतिहोत्रो विनीतकः । शङ्करः शाश्वतः शास्ता सहमानः सहस्रदः ॥ १२८॥ भीमो महेश्वरो नित्य अम्बरान्तरनर्तनः । उग्रो भवहरो धौम्यो धीरोदात्तो विराजितः ॥ १२९॥ वञ्चको नियतो विष्णुः परिवञ्चक ईश्वरः । उमावरप्रदो मुण्डी जटिलः शुचिलक्षणः ॥ १३०॥ चर्माम्बरः कान्तिकरः कङ्कालवरवेषधृक् । मेखली अजिनी दण्डी कपाली मेखलाधरः ॥ १३१॥ सद्योजातः कालिपतिर्वरेण्यो वरदो मुनिः । वसाप्रियो वामदेवस्तत्पूर्वो वटमूलगः ॥ १३२॥ उलूकरोमा घोरात्मा लास्यप्रीतो लघुः स्थिरः । अणोरणीयानीशानः सुन्दरभ्रः सुताण्डवः ॥ १३३॥ किरीटमालाभरणो राजराजलसद्गतिः । हरिकेशो मुञ्जिकेशो व्योमकेशो यशोधरः ॥ १३४॥ पातालवसनो भर्ता शिपिविष्टः कृपाकरः । हिरण्यवर्णो दिव्यात्मा वृषधर्मा विरोचनः ॥ १३५॥ दैत्येन्द्रवरदो वैद्यः सुरवन्द्योऽघनाशकः । आनन्देशः कुशावर्तो नन्द्यावर्तो मधुप्रियः ॥ १३६॥ प्रसन्नात्मा विरूपाक्षो वनानां पतिरव्ययः । मस्तकादो वेदवेद्यः सर्वो ब्रह्मौदनप्रियः ॥ १३७॥ पिशङ्गितजटाजूटस्तडिल्लोकविलोचनः । गृहाधारो ग्रामपालो नरसिंहविनाशकः ॥ १३८॥ मत्स्यहा कूर्मपृष्ठास्थिधरो भूदारदारकः । विधीन्द्रपूजितपदः पारदो वारिधिस्थितः ॥ १३९॥ महोदयो महादेवो महाबीजो महाङ्गधृक् । उलूकनागाभरणो विधिकन्धरपातनः ॥ १४०॥ आकाशकोशो हार्दात्मा मायावी प्रकृतेः परः । शुक्लस्त्रिशुक्लस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ १४१॥ ललनाजनपूज्याङ्घ्रिर्लङ्कावासोऽनिलाशनः । विश्वतश्चक्षुरीशानो विश्वतोबाहुरीश्वरः ॥ १४२॥ सर्वात्मा भावनागम्यः स्वतन्त्रः परमेश्वरः । विश्वभक्षो विदुमाक्षः सर्वदेवशिरोमणि ॥ १४३॥ ब्रह्म सत्यं तथानन्दो ज्ञानानन्दमहाफलः । ईश्वरः - अष्टोत्तरं महादेवि शेषाशेषमुखोद्गतम् । इत्येतन्नामसाहस्रं रहस्यं कथितं मया ॥ १४४॥ पवित्रमिदमायुष्यं पठतां श‍ृण्वतां सदा । यस्त्वेतन्नामसाहस्त्रैः बिल्वैः पङ्कजकुड्मलैः ॥ १४५॥ पूजयेत्सर्वकालेषु शिवरात्रौ महेश्वरि । तस्य मुक्तिं ददामीशे सत्यं सत्यं न संशयः ॥ १४६॥ मम प्रियकरं ह्येतत्फणिना फणितं शुभम् । पठेत्सर्वाल्‍ँलभेतैव कामानायुऽयमेव च ॥ १४७॥ नामसाहस्रपाठी स यमलोकं न पश्यति । कल्याणीं च लभेद्गौरि गतिं नाम्नां च वैभवात् ॥ १४८॥ नाख्येयं गोप्यमेतद्धि नाभक्ताय कदाचन । न प्रकाश्यमिदं देवि मातृकारुद्रसंहितम् ॥ १४९॥ भक्तेषु लभते नित्यं भक्तिं मत्पादयोर्दृढाम् । दत्वाऽभक्तेषु पापात्मा रौरवं नरकं व्रजेत् ॥ १५०॥ - - सूतः - इति शिववचनं निशम्य गौरी प्रणयाच्च प्रणता शिवाङ्घ्रिपद्मे । सुरवरतरुसुन्दरोरुपुष्पैरभिपूज्य प्रमथाधिपं तुतोष ॥ १५१॥ तुष्टाव कष्टहरमिष्टदमष्टदेहं नष्टाघसङ्घदुरदृष्टहरं प्रकृष्टम् । उत्कृष्टवाक्यसुरवृन्दगणेष्टदानलोलं विनष्टतमसं शिपिविष्टमीशम् ॥ १५२॥ - - ॥ इति शिवरहस्यान्तर्गते भर्गाख्ये पञ्चमांशे शिवगौरीसंवादे शिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ४०। १-१५२॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 40. 1-152.. Notes: Shiva narrates to Devi, the 1008 names recited by Adishesha eulogizing Him (Shiva). The composition includes several names that are part of Sri Rudram. The sahasranAmastotram starts from verse 14 ending at 144.1. The source text has missing names at some places. Encoded by DPD Proofread by DPD, Ruma Dewan
% Text title            : Shivasahasranamastotram from Shivarahasya 5.40
% File name             : shivasahasranAmastotramshivarahasya.itx
% itxtitle              : shivasahasranAmastotram (shivarahasyAntargatam panchamAMshe adhyAyaH 40 OMkAranilayAtmasthaH OMkArArthaikavAchakaH)
% engtitle              : ShivasahasranAma Stotram from Shivarahasya Amsha 5.40
% Category              : sahasranAma, shiva, stotra, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, Ruma Dewan
% Description-comments  : || shrIshivarahasyam | bhargAkhye panchamAMshaH | adhyAyaH 40| 1-152 ||
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : July 1, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org