% Text title : शिवसहस्रनामस्तोत्रम् शिवरहस्यान्तर्गतम् नवमांशे अध्याय 2 % File name : shivasahasranAmastotramshivarahasya9p2.itx % Category : sahasranAma, shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Description-comments : shrIshivarahasyam | navamAMshaH | adhyAyaH 2| 1-142 || % Source : Shivarahasya Navamanshe Chapter 2 % Latest update : May 19, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shiva Sahasranama Stotra from Shivarahasya 9.2 ..}## \itxtitle{.. श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे अध्याय 2 ..}##\endtitles ## श्रीगणेशाय नमः ॥ ॥ अथ नवमांशे द्वितीयोऽध्यायः ॥ स्कन्द उवाच \- शेषाशेषमुखोद्गीतां नामसारावलीमिमाम् । हाटकेशोरुकटकभूतेनकहीन(न्द्र)केण तु ॥ 1॥ सहस्रनाम यत्प्रोक्तं तत्ते वक्ष्याम्यहं शृणु । धन्यं मान्यं महामन्युप्रीतिदायकमुत्तमम् ॥ 2॥ नान्येषु दापनीयं ते न देयं वेदमीदृशम् । पञ्चास्य हृदयाशास्यमनुशास्यामि ते हृदि ॥ 3॥ ऋषिरस्यादिशेषो वै देवो देवोमहेश्वरः । सर्वत्र विनियोगोऽस्य कर्मस्वपि सदा द्विज । ध्यानं तस्यानुवक्ष्यामि त्वमेकाग्रमनाः शृणु ॥ 4॥ स्कन्दः उवाच \- ध्यायेदिन्दुकलाधरं गिरिधनु सोमाग्निफालोज्ज्वलं वैकुण्ठोरुविपाठबाणसुकरं देवं रथेऽधिष्ठितम् । वेदाश्वं विधिसारथिं गिरिजया चित्तेऽनुसन्दध्महे नानाकारकलाविलासजगदान्ददिसम्पूर्तये ॥ एवं ध्यात्वा महादेवं नाम्ना साहस्रमुत्तमम् । प्रजपेन्नियतो मन्त्री भस्मरुद्राक्षभूषणः ॥ 1॥ लिङ्गमभ्यर्चयन्वापि बिल्वकोमलपल्लवैः । पङ्कजैरुत्पलैर्वापि प्रसादाय महेशितुः ॥ 2॥ अष्टम्यां वा चतुर्दश्यां पर्वस्वपि विशेषतः । यं यं कामं सदाचित्ते भावयेत्तं तमाप्नुयात् ॥ 3॥ अथ सहस्रनाम स्तोत्रम् । OM गङ्गाधरोऽन्धकरिपुः पिनाकी प्रमथाधिपन् । भव ईशान आतार्योऽनेकधन्यो महेश्वरः ॥ 1॥ महादेवः पशुपतिः स्थाणुः सर्वज्ञ ईश्वरः । विश्वाधिकः शिवः शान्तो विश्वात्मा गगनान्तरः ॥ 2॥ परावरोऽम्बिकानाथः शरदिन्दुकलाधरः । गणेशतातो देवेशो भववैद्यः पितामहः ॥ 3॥ तरणस्तारकस्ताम्रो प्रपञ्चरहितो हरः । विनायकस्तुतपदः क्ष्मारथो नन्दिवाहनः ॥ 4॥ गजान्तको धनुर्धारी वीरघोषः स्तुतिप्रियः । प्रजासहो रणोच्चण्डताण्डवो मन्मथान्तकः ॥ 5॥ शिपिविष्टः शाश्वतात्मा मेघवाहो दुरासदः । आनन्दपूर्णा वर्षात्मा रुद्रः संहारकारकः ॥ 6॥ भगनेत्रप्रमथनो नित्यजेताऽपराजितः । महाकारुणिकः श्वभ्रुः प्रसन्नास्यो मखान्तकः ॥ 7॥ घनाभकण्ठो गरभुक् बब्लुशो वीर्यवर्धनः । प्रकटस्तवनो मानी मनस्वी ज्ञानदायकः ॥ 8॥ कन्दर्पसर्पदर्पघ्नो विषादी नीललोहितः । कालान्तको युगावर्तः सङ्क्रन्दनसुनन्दनः ॥ 9॥ दीनपोषः पाशहन्ता शान्तात्मा क्रोधवर्धनः । कन्दर्पो विसलज्जन्द्रो लिङ्गाध्यक्षो गजान्तकः ॥ 10॥ वैकुण्डपूज्यो विश्वात्मा त्रिणेत्रो वृषभध्वजः । जह्नुजापतिरीशानः स्मशाननिलयो युवा ॥ 11॥ पार्वतीजानिरुह्याढ्यो नाद्यविद्यापरायणः । सामवेदप्रियो वैद्यो विद्याधिपतिरीश्वरः ॥ 12॥ कुमारजनको मारमारको वीरसत्तमः । लम्बलाश्वतरोद्गारिसुफणोत्कृष्टकुण्डलः ॥ 13॥ आनन्दवनवासोऽथ अविमुक्तमहेश्वरः । आङ्कारनिलयो धन्वी कदारेशोऽमितप्रभः ॥ 14॥ नर्मदालिङ्गनिलयो निष्पापजनवत्सलः । महाकैलासलिङ्गात्मा वीरभद्रप्रसादकृत् ॥ 15॥ कालाग्निरुद्रोऽनन्तात्मा भस्माङ्गो गोपतिप्रियः । वेदाश्वः कञ्जजाजानिनेत्रपूजितपादुकः ॥ 16॥ जलनधरवधोद्युक्तदिव्यचक्रप्रदायकः । वामनो विकटो मुण्डस्तुहुण्डकृतसंस्तुतिः ॥ 17॥ फणीश्वरमहाहारो रुद्राक्षकृतकङ्कणः । वीणापाणिर्गानरतो ढक्कावाद्यप्रियो वशी ॥ 18॥ विशालवक्षाः शैलेन्द्रजामाताऽमरसत्तमः । हृत्तमोनाशको बुद्धो जगत्कन्दार्दनो बली ॥ 19॥ पलाशपुष्पपूज्याङ्घ्रिः पलाशनवरप्रदः । सागरान्तर्गतो घोरः सद्योजातोऽम्बिकासखः ॥ 20॥ वामदेवः सामगीतः सोमः सोमकलाधरः । निःसीम महिमोदारो दू(दा)रिताखिलपातकः ॥ 21॥ तपनान्तर्गतो धाता धेनुपुत्रवरप्रदः । बाणहस्तप्रदो नेता नमुचेर्वीर्यवर्धनः ॥ 22॥ नागाजिनाङ्गो नागेशो नागेशवरभुषणः । अगेशशायी भूतेशो गणकोलाहलप्रियः ॥ 23॥ प्रसन्नास्योऽनेकबाहुः शूलधृक् कालतापनः कोलप्रमथनः कूर्ममहाखर्पटधारकः ॥ 24॥ मारसिह्माजिनधरो महालाङ्गलधृग्बली । ककुदुन्मथनो हेतुरहेतुः सर्वकारणः ॥ 25॥ कृशानुरेताः सोत्फुल्लभालनेत्रोऽमरारिहा । मृगबालधरो धन्वी शक्रबाहुविभञ्जकः ॥ 26॥ दक्षयज्ञप्रमथनः प्रमथाधिपतिः शिवः । शतावर्तो युगावर्तो मेघावर्तो दुरासदः ॥ 27॥ मनोजवो जातजनो वेदाधारः सनातनः । पाण्डरागोः(ङ्गो)गोऽजिनाङ्गः कर्मन्दिजनवत्सलः ॥ 28॥ चातुर्होत्रो वीरहोता शतरुद्रीयमध्यगः । भीमो रुद्र उदावर्तो विषमाक्षोऽरुणेश्वरः ॥ 29॥ यक्षराजनुतो नाथो नीतिशास्त्रप्रवर्तकः । कपालपाणिर्भगवान्वैयाघ्रत्वगलङ्कृतः ॥ 30॥ मोक्षसारोऽध्वराध्यक्ष ध्वजजीवो मरुत्सखः । आरुणोयस्त्वगध्यक्षो कामनारहितस्तरुः ॥ 31॥ बिल्वपूज्यो बिल्वनीशो हरिदश्वोऽपराजितः । बृहद्रथन्तरस्तुत्यो वामदेव्यस्तवप्रियः ॥ 32॥ अघोरतर रोचिष्णुर्गम्भीरो मन्युरीश्वरः । कलिप्रवर्तको योगी साङ्ख्यमायाविशारदः ॥ 33॥ विधारको धैर्यधुर्यः सोमधामान्तरस्थितः । शिपिविष्टो गह्वरेष्टो ज्येष्ठो देवः कनिष्ठकः ॥ 34॥ पिनाकहस्तोऽवरजो वर्षहरीश्वरः । कवची च निषङ्गी च रथघोषोऽमितप्रभः ॥ 35॥ कालञ्जरो दन्दशूको विदर्भेशो गणातिगः । गभस्तीशो मुनिश्रेष्ठो महर्षिः संशितव्रतः ॥ 36॥ कर्णिकारवनावासी करवीरसुमप्रियः । नीलोत्पलमहास्रग्वी करहाटपुरेश्वरः ॥ 37॥ शतर्चनः परानन्दो ब्राह्मणार्च्योपवीतवान् । बली बालप्रिया धर्मो हिरण्यपतिरप्पतिः ॥ 38॥ यमप्रमथनोष्णीषी चक्रहस्तः पुरान्तकः । वसुषेणोऽङ्गनादेहः कौलाचारप्रवर्तकः ॥ 39॥ तन्त्राध्यक्षो मन्त्रमयो गायत्रीमध्यकः शुचिः । वेदात्मा यज्ञसम्प्रीतो गरिष्ठः पारदः कली ॥ 40॥ ऋग्यजुःसामरूपात्मा सर्वात्मा क्रतुरीश्वरः । हिरण्यगर्भजनको हिरण्याक्षवरप्रदः ॥ 41॥ दमिताशेषपाषण्डो दण्डहस्तो दुरासदः । दूर्वार्चनप्रियकरो रन्तिदेवोऽमरेश्वरः ॥ 42॥ अमृतात्मा महादेवो हरः संहारकारकः । त्रिगुणो विखना वाग्मी त्वङ्मांसरुधिरांशकः ॥ 43॥ वत्सप्रियोऽथ सानुस्थो विष्णू रक्तप्रियो गुरुः । किरातवेषः शोणात्मा रत्नगर्भोऽरुणेक्षणः ॥ 44॥ सुरासवबलिप्रीतस्तत्पूर्षोऽगन्धदेहवान् । व्योमकेशः कोशहीनः कल्पनारहितोऽक्षमी ॥ 45॥ सहमानश्च विव्याधी स्फटिकोपलनिर्मलः । मृत्युञ्जयो दुराध्यक्षो भक्तिप्रीतो भयापहः ॥ 46॥ गन्धर्वगानसुप्रीतो विष्णुगर्भोऽमितद्युतिः । ब्रह्मस्तुतः सूर्यनेत्रो वीतिहोत्रोऽर्जुनान्तकः ॥ 47॥ गर्वापहारको वाग्मी कुम्भसम्भवपूजितः । मलयो विन्ध्यनिलया महेन्द्रो मेरुनायकः ॥ 48॥ पार्वतीनायकोऽजय्यो जङ्गमाजङ्गमाश्रयः । कुरुविन्दोऽरुणो धन्वी अस्थिभूषो निशाकरः ॥ 49॥ समुद्रमथनोद्भूतकालकूटविषादनः । सुरासुरेन्द्रवरदो दयामूर्तिः सहस्रपात् ॥ 50॥ कारणो वीरणः पुत्री जन्तुगर्भो गरादनः । श्रीशैलमूलनिलयः श्रीमदभ्रसभापतिः ॥ 51॥ दक्षिणमूर्तिरनघो जलन्धरनिपातनः । दक्षिणो यजमानात्मा दीक्षितो दैत्यनाशनः ॥ 52॥ कल्माषपादपूज्याङ्घ्रिरतिदो तुरगप्रियः । उमाधवो दीनदयो दाता दान्तो दयापरः ॥ 53॥ श्रीमद्दक्षिणकैलासनिवासो जनवत्सलः । दर्भरोमा बलोन्नेता तामसोऽन्नविवर्धनः ॥ 54॥ नमस्कारप्रियो नाथ आनन्दात्मा सनातनः । तमालनीलसुगलः कुतर्कविनिवारकः ॥ 55॥ कामरूपः प्रशान्तात्मा कारणानां च कारणः । तृणपाणिः कान्तिपरो मणिपाणिः कुलाचलः ॥ 56॥ कस्तूरीतिलकाक्रान्तफालो भस्मत्रिपुण्ड्रवान् । वारणाङ्गालङ्कृताङ्गो महापापनिवारणः ॥ 57॥ प्रकाशरूपो गुह्यात्मा बालरूपो बिलेशयः । भिक्षुप्रियो भक्ष्यभोक्ता भरद्वाजप्रियो वशी ॥ 58॥ कर्मण्यस्तारकोभूत कारणो यानहर्षदः । वृषगामी धर्मगोप्ता कामी कामाङ्ग नाशनः ॥ 59॥ कारुण्यो वाजरूपात्मा निर्धर्मो ग्रामणीः प्रभुः अरण्यः पशुहर्षश्च सौनिको मेघवाहनः ॥ 60॥ कुमारगुरुरानन्दो वामनो वाग्भवो युवा । स्वर्धुनीधन्यमौलिश्च तरुराजो महामनाः ॥ 61॥ कणाशनस्ताम्रघनो मयप्रीतोऽजरामरः । कौणपारिः भालनेत्रो वर्णश्रमपरायणः ॥ 62॥ पुराणवृन्दसम्प्रीत इतिहासविशारदः । समर्थो नमिताशेषदेवो द्योतकरः फणी ॥ 63॥ कर्षको लाङ्गलेशश्च मेरुधन्वा प्रजापतिः । उग्रः पशुपतिर्गोप्ता पवमानो विभावसुः ॥ 64॥ उदावसुर्वीतराग उर्वीशो वीरवर्धनः । ज्वालमालोऽजिताङ्गश्च वैद्युदग्निप्रवर्तकः ॥ 65॥ कमनीयाकृतिः पाता आषाढो(ढः)षण्ढवर्जितः । पुलिन्दरूपः पुण्यात्मा पुण्यपापफलप्रदः ॥ 66॥ गार्हपत्यो दक्षिणाग्निः सभ्यो वसथभृत्कविः । द्रुम आहवनीयश्च तस्करोऽथ मयस्करः ॥ 67॥ शाङ्करो वारिदोऽवार्यो वातचक्रप्रवर्तकः । कुलिशायुधहस्तश्च विकृतो जटिलः शिखी ॥ 68॥ सौराष्ट्रवासी देवेड्यः सह्यजातीरसंस्थितः । महाकायो वीतभयो गणगीतो विशारदः ॥ 69॥ तपस्वी तापसाचार्यो द्रुमहस्तोज्ज्वलत्प्रभुः । किन्दमो मङ्कणः प्रीतो जातुकर्णिस्तुतिप्रियः ॥ 70॥ वेनो वैन्यो विशाखश्चाऽकम्पनः सोमधारकः । उपायदो दारिताङ्गो नानागमविशारदः ॥ 71॥ काव्यालापैककुशलो मीमांसावल्लभो ध्रुवः । तालमूलनिकेन्तश्च बिल्वमूलप्रपूजितः ॥ 72॥ वेदाङ्गो गमनोऽगम्यो गव्यः प्रातः फलादनः । गङ्गातीरस्थितो लिङ्गी अलिङ्गो रूपसंश्रयः ॥ 73॥ श्रान्तिहा पुण्यनिलयः पललाशोऽर्कपूजितः । महेन्द्रविष्णुजनको ब्रह्मतातस्तुतोऽव्ययः ॥ 74॥ कर्दमेशो मतङ्गेशो विश्वेशो गन्धधारकः । विशालो विमलो जिष्णुर्जयशीलो जयप्रदः ॥ 75॥ दारिद्र्यमथनो मन्त्री शम्भुः शशिकलाधरः । शिंशुमारः शौनकेज्यः श्वानपः श्वेतजीवदः ॥ 76॥ मुनिबालप्रियोऽगोत्रो मिलिन्दो मन्त्रसंस्थितः । काशीशः कामिताङ्गश्च वल्लकीवादनप्रियः ॥ 77॥ हल्लीसलास्यनिपुणः सल्लीलो वल्लरीप्रियः । महापारदसंवीर्यो वह्निनेत्रो जटाधरः ॥ 78॥ आलापोऽनेकरूपात्मा पुरूषः प्रकृतेः परः । स्थाणुर्वेणुवनप्रीतो रणजित्पाकशासनः ॥ 79॥ नग्नो निराकृतो धूम्रो वैद्युतो विश्वनायकः । विश्वाधिकः शान्तरवः शाश्वतः सुमुखो महान् ॥ 80॥ अणोरणुः श्वभ्रगतः [तोह्य] अवटेशो नटेश्वरः । चित्रधामा चित्रमानुर्विचित्राकृतिरीश्वरः ॥ 81॥ इन्द्रोऽजोऽमूर्तिरूपात्मा[ह्य]अमूर्तो वह्निधारकः । अपस्मारहरो गुप्तो योगिध्येयोऽखिलादनः ॥ 82॥ नक्षत्ररूपः क्षत्रात्मा क्षुतृष्णाश्रमवर्जितः । असङ्गो भूतहृदयो वालखिल्यो मरीचिपः ॥ 83॥ पञ्चप्रेतासनासीनो योगिनीकणसेवितः । नानाभाषानुचतो [नुवचनो] नानादेशसमाश्रयः ॥ 84॥ वृन्दारकगणस्तुत्यः पुरन्दरनतिप्रियः । प्रघसो विघसाशी च [चाप्य] अत्राधिपतिरन्नदः ॥ 85॥ पन्नगाभरणो योगी गुरुर्लौकिकनायकः । विराजो विश्वतोधर्मी बभ्लुशो बाहुकप्रियः ॥ 86॥ प्रधाननिपुणो मित्रो ह्यूर्ध्वरेता महातपाः । कुरुजाडागलवासी च नित्यतृप्तो निरञ्जनः ॥ 87॥ हिरण्यगर्भो भूतादिस्वराट् सम्राड्विराड्वदुः । पटहध्वनिसम्प्रीतो नतमुक्तिप्रदायकः ॥ 88॥ फलप्रदः भालनेत्रः फणीश्वरमहाङ्गधृक् । वास्तुपो वासवो वात्या वर्मभिद्वसनोज्ज्वलः ॥ 89॥ मीढुष्टमः शिवतमो वसुः शिवतरो बली । निधनेशो निधानेशः पुराजिद्राष्ट्रवर्धनः ॥ 90॥ अयुतायुः शतायुश्च प्रमितायुः शताध्वरः । सहस्रशृङ्गो वृषभ उरुगायोरुमीढुकः ॥ 91॥ गन्ता गमयिता गाता गरुत्मान् गीतवर्धनः । रागरागिणिकाप्रतिस्तालपाणिर्गदापहः ॥ 92॥ देवेशः खण्डपरशुः प्रचण्डतरविक्रमः । उरुक्रमो महाबाहुर्हेतिधृक्पावकादनः ॥ 93॥ गणिकानाट्यनिरतो विमर्शो वावदूककः । कलिप्रमथनो धीरो धीरोदात्तो महाहनुः ॥ 94॥ क्षयद्वीरोमुञ्चि(मञ्जु)केश कल्मलीकः (की) सुरोत्तमः । वज्राङ्गो वायुजनको ह्यष्टमूर्तिः कृपाकरः ॥ 95॥ प्रहूतः परमोदारः पञ्चाक्षरपरायणः । कर्कन्धुः कामदहनो मलिनाक्षो जडाजडः ॥ 96॥ कुबेरपूजितपदो महातक्षककङ्कणः । शङ्खणो मधुरारावो मृडः सस्पिञ्जरोऽजरः ॥ 97॥ मार्गो मार्गप्रदो मुक्तो विजितारिः परोऽवरः । प्रणवार्थो वेदमयो वेदान्ताम्बुज भास्करः ॥ 98॥ सर्वविद्याधिपः सौम्यो यज्ञेशः क्षेत्रनायकः । पापनाशकरो दिव्यो गोभिलो गोपरो गणः ॥ 99॥ गणेशपूजितपदो ललिताम्बामनोहरः । कक्षवासो महोक्षाङ्को निस्तमस्तोमवर्जिः ॥ 100॥ निःसीममहिमोदारः प्रभामूर्तिः प्रसन्न(दृ)k । स्तोभ प्रीतो भारभूतो भूभारहरणः स्थिरः ॥ 101॥ क्षराक्षरोधरो धर्ता सागरान्तर्गतो वशी । रम्यो रस्यो रजस्योऽथ प्रवाह्यो वैद्युतोऽनलः ॥ 102॥ सिकत्यो वाद्य उर्वर्यो मेध्य ईध्रिय वाक्पटुः । प्रपञ्चमायारहितः कीर्तिदो वीर्यवर्धनः ॥ 103॥ कालचक्रान्तरहितो नित्यानित्योऽथ चेतनः । गर्वोन्नतो भटाकारो मृगयुर्भवहा भवः ॥ 104॥ शङ्गः शताङ्गः शीताङ्गो नागाङ्गो भस्मभूषणः । त्रियम्बकोऽम्बिकाभर्ता नन्दिकेशः प्रसादकृत् ॥ 105॥ चण्डीशवरदो दिव्यो मायाविद्याविशारदः । मृगाङ्कशेखरो भव्यो गौरीपूज्यो दयामयः ॥ 106॥ प्रमाथनोऽविकथनो गर्गो वीणाप्रियः पटुः । वर्णी वनस्थो यतिराट् गूढगर्भो विरोचनः ॥ 107॥ शबरो बर्बरो धौम्यो विराड्रूपः स्थितिप्रदः । महाकारुणिको भ्रान्तिनाशकः शोकहा प्रभुः ॥ 108॥ अशोकपुष्पपूज्याङ्घ्रिर्मणिभद्रो धनेश्वरः । अमृतेशोद्रुतगति स्तगरोऽर्जुनमध्यगः ॥ 109॥ दमो विरोधहृत्कान्तो नीतिज्ञो विष्णुपूजितः । सुमप्रियो वातमयो वरीयान्कर्मठो यमः ॥ 110॥ दिगम्बरो(रः) शममयो धूमपः शुक्रगर्भकः । अट्टहासोऽतल्पशय आसीनो धावमानकः ॥ 111॥ तुराषाण्मेघमध्यस्थो विपाशातीरसंस्थितः । कुलोन्नतः कुलीनश्च व्यवहारप्रवर्तकः ॥ 112॥ केतुमालो हरिद्राङ्गो द्रावि(वी) पुष्पमयो भृगुः । विशोषकोर्वीनिरतस्त्वग्जातो रुधिक(र)प्रियः ॥ 113॥ अकैतक(व)हृदावासः क्षपानाथकलाधरः । नक्तञ्चरोदिवाचारी दिव्यदेहो विनाशकः ॥ 114॥ कदम्बवनमध्यस्थो हरिद्राङ्गोर्मिमध्यगः । यमुनाजलमध्यस्थो जालकोऽजमखो वसुः ॥ 115॥ वसुप्रद वीरवर्यः शूलहस्तः प्रतापवान् । खड्गहस्तो मण्डलात्मा मृत्युर्मृत्युजिदीश्वरः ॥ 116॥ लङ्कावासो मेघमाली गन्धमादनसंस्थितः । भैरवो भरणो भर्ता भ्रातृव्यो नामरूपगः ॥ 117॥ अव्याकृतात्मा भूतात्मा पञ्चभूतान्तरोऽस्मयः । अहनन्यः शब्दमय कालाधरः कलाधरः ॥ 118॥ भृगुतुङ्गश्चीरवासी(साः) कैवर्तोऽनायकोऽर्धकः । करेणुपो गन्धमदश्चाम्पेयकुसुमप्रियः ॥ 119॥ भद्रदश्चर्मवसनो वैराजस्तोत्रकारकः । सुमप्रीतः सामगीती उर्जो वर्चः कुलेश्वरः ॥ 120॥ ककुद्मान् पीतवसनो वध्येशो नारदः पिता । क्रव्यादनो नीतिमयो धर्मचक्रप्रवर्तकः ॥ 121॥ शष्प्यः फेन्यो विनीर्णेता कङ्कणोऽनासिकोऽचलः । एणाङ्कः शलभाकार H शालुरो ग्रामसंस्थितः ॥ 122॥ महाविशेषकथनो वारितीरास्थितोऽचलः । कृपीटयोनिः शान्तात्मा गुणवान् ज्ञानवाञ्छुचिः ॥ 123॥ सर्वपापहरोऽलिङ्गो भगमालोऽप्रतारणः । आनन्दधन आतार्य इरिण्योऽथप्रपथ्यकः ॥ 124॥ गङ्गातीरस्थितो देवो ह्यविमुक्तसमाश्रयः । महास्मशाननिलयोऽवलयो वालिपूजितः ॥ 125॥ करन्धमो व्रात्यवर्यो मानवो जीवकोऽशठः । कर्मदेवमयो ब्रह्मा ऋतं सत्यं महेश्वरः ॥ 126॥ सुमङ्गलः सुखमयो ज्ञानानन्दोऽमिताशनः । मनोमयः प्राणमयो विज्ञानात्मा प्रसादनः ॥ 127॥ आनन्दमयकोशात्मा धर्मसीमाथ भूमकः । सदाशिवो विशिष्टात्मा वसिष्ठार्चितपादुकः ॥ 128॥ नीलग्रीवः सैन्यपालो दिशानाथो नतिप्रियः । केशवोन्मथनो मौनी मधुसूदनसूदनः ॥ 129॥ उदुम्बरकरो डिम्भो बम्भरः पिञ्छिलातलः । मूलस्तालकरो वर्ण्योऽपर्णादः प्राणमाश(ष)कः ॥ 130॥ अपर्णापतिरीशास्योऽसम्पूर्णः पूर्णरूपवान् । दीपमालो जाङ्गलिको वैतुण्डस्तुण्डकः प्रियः ॥ 131॥ ऊलुकः कलविङ्कोऽथ शुकनादप्रसादकृत् । जैगीषव्यतपःप्रीतो रावणेन्द्रबलार्दनः ॥ 132॥ मार्कण्डेयमहामृत्युनाशको ज्ञानधारकः । अहर्गणक्रियातीतः सर्पप्रीतोऽनिलाशनः ॥ 133॥ वेगाधारो धैर्यधनो धनधान्यप्रदायकः । नाद्यो वैद्यो वाद्यरतो गद्यपद्यस्तुतो द्युकः ॥ 134॥ भेरीभाङ्कारनिरतो मृगचर्मविधायकः । पुण्यकीर्तिः पुण्यलभ्यो मोहनास्त्रो(स्त्र)विशारदः ॥ 135॥ कैलालशिखरावासः पारिजातवनाश्रयः । ईला(DA)दिरवसम्प्रीतो माहेन्द्रस्तुतिहर्षितः ॥ 136॥ यूपवाटो भार वहः कोमलाङ्गो जनाश्रयः । विश्वामित्रप्रियो बालः पाकयज्ञरतः सुखी ॥ 137॥ वामाचारप्रियोन्नेता शक्तिहस्तो दुरासदः । सर्वाकारः शाश्वतत्मा वाङ्मनोदूरगो हरः ॥ 138॥ स्कन्द उवाच \- इत्येतन्नामसाहस्रं शेषाशेषमुखोद्गतम् । शम्भोर्दिव्यं मुनिश्रेष्ठ श्रवणात्पापनाशनम् ॥ 139॥ सर्वान्कामानवाप्नोति शिवार्चनपरायणः । त्वमेभिर्मुनिमुख्यैश्च शृण्वन्भक्तिमवाप्नुयाः ॥ 140॥ कुमारी पतिमाप्नोति निर्धनो धनवान्भवेत् । जयार्थी जयमाप्नोति क्षयद्वीरप्रसादतः ॥ 141॥ स्कन्द उवाच \- इति तव गदितं मे नामसाहस्रमेतत् हरवरचरणाब्जाराधने साधनं ते । (मुनिगणवरबाणाद्यै) मुनिजनगणवर्यैर्धार्यमेतत्सुराद्यैः परमपदमवाप्तुः (प्तुं) शङ्कराज्ञावशेनः ॥ 142॥ ॥ इति श्रीशिवरहस्ये नवमांशे सहस्रनामकथनं नाम द्वितीयोऽध्यायः ॥ श्रीशिवरहस्यम् । नवमांशः । अध्यायः 2| 1-142 ॥ ## \- श्रीशिवरहस्यम् . नवमांशः . अध्यायः 2. 1-142 .. ## Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com and DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}