% Text title : Shiva Sahasranama Stotram % File name : shivasahasranAmastotramskanda.itx % Category : sahasranAma, shiva % Location : doc\_shiva % Transliterated by : Gopal Upadhyay gopal.j.upadhyay gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyay gmail.com % Description/comments : See corresponding nAmAvalI % Latest update : January 22, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shiva Sahasranama Stotram ..}## \itxtitle{.. श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम् ..}##\endtitles ## श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीउमामहेश्वराभ्यां नमः ॥ अरुन्धत्युवाच । मुने वद महाभाग नारदेन यथा स्तुतः । सहस्रनामभिः पुण्यैः पापघ्नैः सर्वकामदैः ॥ 1॥ यानि यानि च नामानि नारदोक्तानि वै मुने । रागोत्पत्तिं विस्तरेण नामानि च वद प्रिय ॥ 2॥ वसिष्ठ उवाच । साधु साधु महाभागे शिवभक्तिर्यतस्त्वयि । तपःशुद्धो नारदोऽसौ ददर्श परमेश्वरम् ॥ 3॥ दृष्ट्वा तद्वै परं ब्रह्म सर्वज्ञो मुनिपुङ्गवः । सस्मार प्रियनामानि शिवोक्तानि प्रियां प्रति ॥ 4॥ नारदोऽस्य ऋषिः प्रोक्तोऽनुष्टुप्च्छन्दः प्रकीर्तितः । श्रीशिवः परमात्मा वै देवता समुदाहृता ॥ 5॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । सर्वारम्भप्रसिद्ध्यर्थमाधिव्याधिनिवृत्तये ॥ 6॥ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः । अनुष्टुप् छन्दः । परमात्मा श्रीशिवो देवता । धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिध्यर्थे सर्व कर्म(कामना) सिध्यर्थे सर्व आधि व्याधि निवृत्यर्थे सहस्रनामजपे विनियोगः ॥ नारद उवाच । OM श्रीशिवः शिवदो भव्यो भावगम्यो वृषाकपिः । वृषध्वजो वृषारूढो वृषक वृषेश्वरः ॥ 7॥ शिवाधिपः शितः शम्भुः स्वयम्भूरात्मविद्विभुः । सर्वज्ञोबहुहन्ताचभवानीपतिरच्युतः ॥ 8॥ तन्त्रशास्त्रप्रमोदी च तन्त्रशास्त्रप्रदर्शकः । तन्त्रप्रियस्तन्त्रग्मयोतन्त्रोवानन्ततन्त्रकः ॥ 9॥ तन्त्रीनादप्रियोदेवोभक्ततन्त्रविमोहितः । तन्त्रात्मातन्त्रनिलयस्तन्त्रदर्शीसुतन्त्रकः ॥ 10॥ महादेव उमाकान्तश्चन्द्रशेखर ईश्वरः । धूर्ज्जटिस्त्र्यम्बको धूर्तो धूर्तशत्रुरमावसुः ॥ 11॥ वामदेवो मृडः शम्भुः सुरेशो दैत्यमर्दनः । अन्धकारहरो दण्डो ज्योतिष्मान् हरिवल्लभः ॥ 12॥ गङ्गाधरो रमाकान्तः सर्वनाथः सुरारिहा । प्रचण्डदैत्यविध्वंसी जम्भारातिररिन्दमः ॥ 13॥ दानप्रियो दानदो दानतृप्तो दानवान्तकः । करिदानप्रियो दानी दानात्मा दानपूजितः ॥ 14॥ दानगम्यो ययातिश्च दयासिन्धुर्दयावहः । भक्तिगम्यो भक्तसेव्यो भक्तिसन्तुष्टमानसः ॥ 15॥ भक्ताभयप्रदो भक्तो भक्ताभीष्टप्रदायकः । भानुमान् भानुनेत्रश्च भानुवृन्दसमप्रभः ॥ 16॥ सहस्रभानुः स्वर्भानुरात्मभानुर्जयावहः । जयन्तो जयदो यज्ञो यज्ञात्मा यज्ञविज्जयः ॥ 17॥ जयसेनो जयत्सेनो विजयो विजयप्रियः । जाज्वल्यमानो ज्यायांश्च जलात्मा जलजो जवः ॥ 18॥ पुरातनः पुरारातिस्त्रिपुरघ्नो रिपुघ्नकः । पुराणः पुरुषः पुण्यः पुण्यगम्योऽतिपुण्यदः ॥ 19॥ प्रभञ्जनः प्रभु पूर्णः पूर्णदेवः प्रतापवान् । प्रबलोऽतिबलो देवो वेदवेद्यो जनाधिपः ॥ 20॥ नरेशो नारदो मानी दैत्यमानविमर्दनः । अमानो निर्ममो मान्यो मानवो मधुसूदनः ॥ 21॥ मनुपुत्रो मयारातिर्मङ्गलो मङ्गलास्पदः । मालवो मलयावासो महोभिः संयुतोनलः ॥ 22॥ नलाराध्यो नीलवासा नलात्मा नलपूजितः । नलाधीशो नैगमिको निगमेन सुपूजितः ॥ 23॥ निगमावेद्यरूपो हि धन्यो धेनुरमित्रहा । कल्पवृक्षः कामधेनुर्धनुर्धारी महेश्वरः ॥ 24॥ दामनो दामिनीकान्तो दामोदर हरेश्वरः । दमो दान्ता दयावान्श्च दानवेशो दनुप्रियः ॥ 25॥ दन्वीश्वरो दमी दन्ती दन्वाराध्यो जनुप्रदः । आनन्दकन्दो मन्दारिर्मन्दारसुमपूजितः ॥ 26॥ नित्यानन्दो महानन्दो रमानन्दो निराश्रयः । निर्जरो निर्जरप्रीतो निर्जरेश्वरपूजितः ॥ 27॥ कैलासवासी विश्वात्मा विश्वेशो विश्वतत्परः । विश्वम्भरो विश्वसहो विश्वरूपो महीधरः ॥ 28॥ केदारनिलयो भर्ता धर्ता हर्ता हरीश्वरः । विष्णुसेव्यो जिष्णुनाथो जिष्णुः कृष्णो धरापतिः ॥ 29॥ बदरीनायको नेता रामभक्तो रमाप्रियः । रमानाथो रामसेव्यः शैब्यापतिरकल्मषः ॥ 30॥ धराधीशो महानेत्रस्त्रिनेत्रश्चारुविक्रमः । त्रिविक्रमो विक्रमेशस्त्रिलोकेशस्त्रयीमयः ॥ 31॥ वेदगम्यो वेदवादी वेदात्मा वेदवर्द्धनः । देवेश्वरो देवपूज्यो वेदान्तार्थप्रचारकः ॥ 32॥ वेदान्तवेद्यो वैष्णवश्च कविः काव्यकलाधरः । कालात्मा कालहृत्कालः कलात्मा कालसूदनः ॥ 33॥ केलीप्रियः सुकेलिश्च कलङ्करहितः क्रमः । कर्मकर्ता सुकर्मा च कर्मेशः कर्मवर्जितः ॥ 34॥ मीमांसाशास्त्रवेत्ता यः शर्वो मीमांसकप्रियः । प्रकृतिः पुरुषः पञ्चतत्त्वज्ञो ज्ञानिनां वरः ॥ 35॥ साङ्ख्यशास्त्रप्रमोदी च सङ्ख्यावान्पण्डितः प्रभुः । असङ्ख्यातगुणग्रामो गुणात्मा गुणवर्जितः ॥ 36॥ निर्गुणो निरहङ्कारो रसाधीशो रसप्रियः । रसास्वादी रसावेद्यो नीरसो नीरजप्रियः ॥ 37॥ निर्मलो निरनुक्रोशी निर्दन्तो निर्भयप्रदः । गङ्गाख्योतोयं च मीनध्वजविमर्दनः ॥ 38॥ अन्धकारिबृहद्दंष्ट्रो बृहदश्वो बृहत्तनुः । बृहस्पतिः सुराचार्यो गीर्वाणगणपूजितः ॥ 39॥ वासुदेवो महाबाहुर्विरूपाक्षो विरूपकः । पूष्णो दन्तविनाशी च मुरारिर्भगनेत्रहा ॥ 40॥ वेदव्यासो नागहारा विषहा विषनायकः । विरजाः सजलोऽनन्तो वासुकिश्चापराजितः ॥ 41॥ बालो वृद्धो युवा मृत्युर्मुत्युहा भालचन्द्रकः । बलभद्रो बलारातिर्दृढधन्वावृषध्वजः ॥ 42॥ प्रमथेशो गणपतिः कार्तिकेयो वृकोदरः । अग्निगर्भोऽग्निनाभश्च पद्मनाभः प्रभाकरः ॥ 43॥ हिरण्यगर्भो लोकेशो वेणुनादः प्रतर्दनः । वायुर्भगो वसुर्भर्गो दक्षः प्राचेतसो मुनिः ॥ 44॥ नादब्रह्मरतो नादी नन्दनावास अम्बरः । अम्बरीषोम्बुनिलयो जामदग्न्यः परात्परः ॥ 45॥ कृतवीर्यसुतो राजा कार्तवीर्यप्रमर्दनः । जमदग्निर्जातरूपो जातरूपपरिच्छदः ॥ 46॥ कर्पूरगौरो गौरीशो गोपतिर्गोपनायकः । प्राणीश्वरः प्रमाणज्ञो प्रमेयोऽज्ञाननाशनः ॥ 47॥ हंसो हंसगतिर्मीनो ब्रह्मा लोकपितामहः । यमुनाधीश्वरो याम्यो यमभीतिविमर्दनः ॥ 48॥ नारायणो नारपूज्यो वसुवर्णो वसुप्रियः । वासवो बलहा वृत्रहन्ता यन्ता पराक्रमी ॥ 49॥ बृहदीशो बृहद्भानुर्वर्द्धनो बालवः परः । शरभो नरसंहारी कोलशत्रुर्विभाकरः ॥ 50॥ रथचक्रो दशरथो रामः शस्त्रभृतां वरः । नारदीयो नरानन्दो नायकः प्रमथारिहा ॥ 51॥ रुद्रो रौद्रौ रुद्रमुख्यो रौद्रात्मा रोमवर्जितः । जलन्धरहरो हव्यो हविर्द्धामा बृहद्धविः ॥ 52॥ रविः सप्तार्चिरनघो द्वादशात्मा दिवाकरः । प्रद्योतनो दिनपतिः सप्तसप्तिर्मरीचिमान् ॥ 53॥ सोमोब्जो ग्लौश्च रात्रीशः कुजो जैवात्रिको बुधः । शुक्रो दैत्यगुरुर्भौमो भीमो भीमपराक्रमः ॥ 54॥ शनिः पङ्गुर्मदान्धो वै भङ्गाभक्षणतत्परः । राहुः केतुः सइंहिकेयो ग्रहात्माग्रहपूजितः ॥ 55॥ नक्षत्रेशोऽश्विनीनाथो मैनाकनिलयः शुभः । विन्ध्याटवीसमाच्छन्नः सेतुबन्धनिकेतनः ॥ 56॥ कूर्मपर्वतवासी च वागीशो वाग्विदाम्वरः । योगेश्वरो महीनाथः पातालभुवनेश्वरः ॥ 57॥ काशिनाथो नीलकेशो हरिकेशो मनोहरः । उमाकान्तो यमारातिर्बौद्धपर्वतनायकः ॥ 58॥ तटासुरनिहन्ता च सर्वयज्ञसुपूजितः । गङ्गाद्वारनिवासो वै वीरभद्रो भयानकः ॥ 59॥ भानुदत्तो भानुनाथो जरासन्धविमर्दनः । यवमालीश्वरः पारो गण्डकीनिलयो हरः ॥ 60॥ शालग्रामशिलावासी नर्मदातटपूजितः । बाणलिङ्गो बाणपिता बाणधिर्बाणपूजितः ॥ 61॥ बाणासुरनिहन्ता च रामबाणो भयापहः । रामदूतो रामनाथो रामनारायणोऽव्ययः ॥ 62॥ पार्वतीशः परामृष्टो नारदो नारपूजितः । पर्वतेशः पार्वतीयः पार्वतीप्राणवल्लभः ॥ 63॥ सर्वेश्वरः सर्वकर्ता लोकाध्यक्षो महामतिः । निरालम्बो हठाध्यक्षो वननाथो वनाश्रयः ॥ 64॥ श्मशानवासी दमनो मदनारिर्मदालयः । भूतवेतालसर्वस्वः स्कन्दः स्कन्दजनिर्जनः ॥ 65॥ वेतालशतनाथो वै वेतालशतपूजितः । वेतालो भैरवाकारो वेतालनिलयो बलः ॥ 66॥ भूर्भुवः स्वर्वषट्कारो भूतभव्यविभुर्महः । जनो महस्तपः सत्यं पातालनिलयो लयः ॥ 67॥ पत्री पुष्पी फली तोयी महीरूपसमाश्रितः । स्वधा स्वाहा नमस्कारो भद्रो भद्रपतिर्भवः ॥ 68॥ उमापतिर्व्योमकेशो भीमधन्वा भयानकः । पुष्टस्तुष्टोधराधारो बलिदो बलिभृद्बली ॥ 69॥ ओङ्कारो नृमयो मायी विघ्नहर्ता गणाधिपः । ह्रीं ह्रौं गम्यो हौं जूँ सः हौं शिवायनमो ज्वरः ॥ 70॥ द्राँ द्राँ रूपो दुराधर्षो नादबिन्द्वात्मकोऽनिलः । रस्तारो नेत्रनादश्च चण्डीशो मलयाचलः ॥ 71॥ षडक्षरमहामन्त्रः शस्त्रभृच्छस्त्रनायकः । शास्त्रवेत्ता तु शास्त्रीशः शस्त्रमन्त्रप्रपूजितः ॥ 72॥ निर्वपुः सुवपुः कान्तः कान्ताजनमनोहरः । भगमाली भगो भाग्यो भगहा भगपूजितः ॥ 73॥ भगपूजनसन्तुष्टो महाभाग्यसुपूजितः । पूजारतो विपाप्मा च क्षितिबीजो धरोप्तिकृत् ॥ 74॥ मण्डलो मण्डलाभासो मण्डलार्द्धो विमण्डलः । चन्द्रमण्डलपूज्यो वै रविमण्डलमन्दिरः ॥ 75॥ सर्वमण्डलसर्वस्वः पूजामण्डलमण्डितः । पृथ्वीमण्डलवासश्च भक्तमण्डलपूजितः ॥ 76॥ मण्डलात्परसिद्धिश्च महामण्डलमण्डलः । मुखमण्डलशोभाढ्यो राजमण्डलवर्जितः ॥ 77॥ निष्प्रभः प्रभुरीशानो मृगव्याधो मृगारिहा । मृगाङ्कशोभो हेमाढ्यो हिमात्मा हिमसुन्दरः ॥ 78॥ हेमहेमनिधिर्हेमो हिमानीशो हिमप्रियः । शीतवातसहः शीतो ह्यशीतिगणसेवितः ॥ 79॥ आशाश्रयो दिगात्मा च जीवो जीवाश्रयः पतिः । पतिताशी पतिः पान्थो निःपान्थोनर्थनाशकः ॥ 80॥ बुद्धिदो बुद्धिनिलयो बुद्धो बुद्धपतिर्धवः । मेधाकरो मेधमानो मध्यो मध्यो मधुप्रियः ॥ 81॥ मधुव्यो मधुमान्बन्धुर्धन्धुमारो धवाश्रयः । धर्मी धर्मप्रियो धन्यो धान्यराशिर्धनावहः ॥ 82॥ धरात्मजो धनो धान्यो मान्यनाथो मदालसः । लम्बोदरो लङ्करिष्णुर्लङ्कानाथसुपूजितः ॥ 83॥ लङ्काभस्मप्रियो लङ्को लङ्केशरिपुपूजितः । समुद्रो मकरावासो मकरन्दो मदान्वितः ॥ 84॥ मथुरानाथको तन्द्रो मथुरावासतत्परः । वृन्दावनमनः प्रीतिर्वृन्दापूजितविग्रहः ॥ 85॥ यमुनापुलिनावासः कंसचाणूरमर्दनः । अरिष्टहा शुभतनुर्माधवो माधवाग्रजः ॥ 86॥ वसुदेवसुतः कृष्णः कृष्णाप्रियतमः शुचिः । कृष्णद्वैपायनो वेधाः सृष्टिसंहारकारकः ॥ 87॥ चतुर्विधो विश्वहर्ता धाता धर्मपरायणः । यातुधानो महाकायो रक्षःकुलविनाशनः ॥ 88॥ घण्टानादो महानादो भेरीशब्दपरायणः । परमेशः पराविज्ञो ज्ञानगम्यो गणेश्वरः ॥ 89॥ पार्श्वमौलिश्चन्द्रमौलिर्धर्ममौलिः सुरारिहा । जङ्घाप्रतर्दनो जम्भो जम्भारातिरिन्दमः ॥ 90॥ ओङ्कारगम्यो नादेशः सोमेशः सिद्धिकारणम् । अकारोऽमृतकल्पश्च आनन्दो वृषभध्वजः ॥ 91॥ आत्मा रतिश्चात्मगम्यो यथार्थात्मा नरारिहा । इकारश्चेतिकालश्च इति होतिप्रभञ्जनः ॥ 92॥ ईशितारिभवो ऋक्ष ऋकारवरपूजितः । ऌवर्णरूपो ऌकारो ऌवर्णस्थो ऌरात्मवान् ॥ 93॥ (लरात्मवान्) ऐरूपो महानेत्रो जन्ममृत्युविवर्जितः । ओतुरौतुरन्डजस्थो हन्तहन्ता कलाकरः ॥ 94॥ कालीनाथः खञ्जनाक्षो खण्डोखण्डितविक्रमः । गन्धर्वेशो गणारातिर्घण्टाभरणपूजितः ॥ 95॥ ङकारो ङीप्रत्ययश्च चामरश्चामराश्रयः । चीराम्बरधरश्चारुश्चारुचञ्चुश्वरेश्वरः ॥ 96॥ छत्री छत्रपतिश्छात्रश्छत्रेशश्छात्रपूजितः । झर्झरो झङ्कृतिर्झञ्जा झञ्झेशो झम्परो झरः ॥ 97॥ झङ्केशाण्डधरो झारिष्टं कष्टं कारपूजितः । रोमहारिर्वृषारिश्च ढुण्ढिराजो झलात्मजः ॥ 98॥ ढोलशब्दरतो ढक्का ढकारेण प्रपूजितः । तारापतिस्ततस्तन्तुस्तारेशः स्तम्भसंश्रितः ॥ 99॥ थवर्णस्थूत्करःस्थूलो दनुजो दनुजान्तकृत् । दाडिमीकुसुमप्रख्यो दान्तारिर्दर्दरातिगः ॥ 100॥ दन्तवक्रो दन्तजिह्वा दन्तवक्रविनाशनः । धवो धवाग्रजो धुन्धुधौन्धुमारिर्धराधरः ॥ 101॥ धम्मिल्लिनीजनानन्दो धर्माधर्मविवर्जितः । नागेशो नागनिलियो नारदादिभिरार्चितः ॥ 102॥ नन्दो नन्दीपतिर्नन्दी नन्दीश्वरसहायवान् । पणः प्रणीश्वरः पान्थः पाथेयः पथिकार्चितः ॥ 103॥ पानीयाधिपतिः पाथः फलवान् फलसंस्कृतः । फणीशतविभूषा च फणीफूत्कारमण्डितः ॥ 104॥ फालः फल्गुरथः फान्तो वेणुनाथो वनेचरः । वन्यप्रियो वनानन्दो वनस्पतिगणेश्वरः ॥ 105॥ वालीनिहन्ता वाल्मीको वृन्दावनकुतूहली । वेणुनादप्रियो वैद्यो भगणो भगणार्चितः ॥ 106॥ भेरूण्डो भासको भासी भास्करो भानुपूजितः । भद्रो भाद्रपदो भाद्रो भद्रदो भाद्रतत्परः ॥ 107॥ मेनकापतिमन्द्राश्वो महामैनाकपर्वतः । मानवो मनुनाथश्च मदहा मदलोचनः ॥ 108॥ यज्ञाशी याज्ञिको यामी यमभीतिविमर्दनः । यमको यमुनावासो यमसंयमदायकः ॥ 109॥ रक्ताक्षो रक्तदन्तश्च राजसो राजसप्रियः । रन्तिदेवो रत्नमतीरामनाथो रमाप्रियः ॥ 110॥ लक्ष्मीकरो लाक्षणिको लक्षेशो लक्षपूजितः । लम्बोदरो लाङ्गलिको लक्षलाभपितामहः ॥ 111॥ बालको बालकप्रीतो वरेण्यो बालपूजितः । शर्वः शर्वी शरी शास्त्री शर्वरीगणसुन्दरः ॥ 112॥ शाकम्भरीपीठसंस्थः शाकद्वीपनिवासकः । षोढासमासनिलयः षण्ढः षाढवमन्दिरः ॥ 113॥ षाण्डवाडम्बरः षाण्ड्यः षष्ठीपूजनतत्परः । सर्वेश्वरः सर्वतत्त्वः सामगम्योसमानकः ॥ 114॥ सेतुः संसारसंहर्ता सारः सारस्वतप्रियः । हर्म्यनाथो हर्म्यकर्ता हेतुहा निहनो हरः ॥ 115॥ हालाप्रियो हलापाङ्गो हनुमान्पतिरव्ययः । सर्वायुधधरोभीष्टो भयो भास्वान् भयान्तकृत् ॥ 116॥ कुब्जाम्रकनिवासश्च झिण्टीशो वाग्विदांवरः । रेणुकादुःखहन्ता च विराटनगरस्थितः ॥ 117॥ जमदग्निर्भार्गवो वै पुलस्त्यः पुलहः क्रतुः । क्रान्तिराजो द्रोणपुत्रोऽश्वत्थामा सुरथी कृपः ॥ 118॥ कामाख्यनिलयो विश्वनिलयो भुवनेश्वरः । रघूद्वहो राज्यदाता राजनीतिकरोव्रणः ॥ 119॥ राजराजेश्वरीकान्तो राजराजसुपूजितः । सर्वबन्धविनिर्मुक्तः सर्वदारिद्र्यनाशनः ॥ 120॥ जटामण्डलसर्वस्वो गङ्गाधारासुमण्डितः । जीवदाताशयो धेनुर्यादवो यदुपुङ्गवः ॥ 121॥ मूर्खवागीश्वरो भर्गो मूर्खविद्या दयानिधिः । दीनदुःखनिहन्ता च दीनदाता दयार्णवः ॥ 122॥ गङ्गातरङ्गभूषा च गङ्गाभक्तिपरायणः । भगीरथप्राणदाता ककुत्स्थनृपपूजितः ॥ 123॥ मान्धातृजयदो वेणुः पृथुः पृथुयशः स्थिरः । जाल्मपादो जाल्मनाथो जाल्मप्रीतिविवर्द्धनः ॥ 124॥ सन्ध्याभर्ता रौद्रवपुर्महानीलशिलास्थितः । शम्भलग्रामवासश्च प्रियानूपमपत्तनः ॥ 125॥ शाण्डिल्यो ब्रह्मशौण्डाख्यः शारदो वैद्यजीवनः । राजवृक्षो ज्वरघ्नश्च निर्गुण्डीमूलसंस्थितः ॥ 126॥ अतिसारहरो जातीवल्कबीजो जलं नभः । जाह्नवीदेशनिलयो भक्तग्रामनिकेतनः ॥ 127॥ पुराणगम्यो गम्येशः स्कान्दादिप्रतिपादकः । अष्टादशपुराणानां कर्ता काव्येश्वरः प्रभुः ॥ 128॥ जलयन्त्रो जलावासो जलधेनुर्जलोदरः । चिकित्सको भिषग्वैद्यो निर्लोभो लोभतस्करः ॥ 129॥ चिदानन्दश्चिदाभासचिदात्मा चित्तवर्जितः । चित्स्वरूपश्चिरायुश्च चिरायुरभिदायकः ॥ 130॥ चीत्कारगुणसन्तुष्टोऽचलोऽनन्तप्रदायकः । मासः पक्षो ह्यहोरात्रमृतुस्त्वयनरूपकः ॥ 131॥ संवत्सरः परः कालः कलाकाष्ठात्मकः कलिः । सत्यं त्रेता द्वापरश्च तथा स्वायम्भुवः स्मृतः ॥ 132॥ स्वारोचिषस्तामसश्च औत्तमी रैवतस्तथा । चाक्षुषो वैवस्वतश्च सावर्णिः सूर्यसम्भवः ॥ 133॥ दक्षसावर्णिको मेरुसावर्णिक इतिप्रभः । रौच्यो भौत्यस्तथा गव्यो भूतिदश्च तथा दरः ॥ 134॥ रागज्ञानप्रदो रागी रागी रागपरायणः । नारदः प्राणनिलयो नीलाम्बरधरोऽव्ययः ॥ 135॥ अनेकनामा गङ्गेशो गङ्गातीरनिकेतनः । गङ्गाजलनिवासश्च गङ्गाजलपरायणः ॥ 136॥ वसिष्ठ उवाच । नाम्नोमेतत्सहस्रं वै नारदेनोदितं तु यत् । तत्तेद्य कथितं देवि सर्वापत्तिनिवारणम् ॥ 137॥ पठतः स्तोत्रमेतद्वै नाम्नां साहस्रमीशितुः । दारिद्र्यं नश्यते क्षिप्रं षड्भिर्मासैर्वरानने ॥ 138॥ यस्येदं लिखितं गेहे स्तोत्रं वै परमात्मनः । नित्यं सन्निहतस्तत्र महादेवः शिवान्वितः ॥ 139॥ स एव त्रिषु लोकेषु धन्यः स्याच्छिवभक्तितः । शिव एव परं ब्रह्म शिवान्नास्त्यपरः क्वचित् ॥ 140॥ ब्रह्मरूपेण सृजति पाल्यते विष्णुरूपिणा । रुद्ररूपेण नयति भस्मसात् स चराचरम् ॥ 141॥ (नश्यति) तस्मात्सर्वप्रयत्नेन मुमुक्षुः शिवमभ्यसेत् । स्तोत्रं सहस्रनामाख्यं पठित्वा श्रीशिवो भवेत् ॥ 142॥ यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयम् । पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥ 143॥ राज्यार्थी लभते राज्यं यस्त्विदं नियतः पठेत् । दुःस्वप्ननाशनं पुण्यं सर्वपापप्रणाशनम् ॥ 144॥ नास्मात्किञ्चिन्महाभागे ह्यन्यदस्ति महीतले । तावद्गर्जन्ति पापानि शरीरस्थान्यरुन्धति ॥ 145॥ यावन्नपठते स्तोत्रं श्रीशिवस्य परात्मनः । सिंहचौरग्रहग्रस्तो मुच्यते पठनात्प्रिये ॥ 146॥ सर्वव्याधिविनिर्मुक्तो लभते परमं सुखम् । प्रातरुत्थाय यः स्तोत्रं पठेत भक्तितत्परः ॥ 147॥ सर्वापत्तिविनिर्मुक्तो धनधान्यसुतान्वितः । जायते नात्र सन्देह शिवस्य वचनं यथा ॥ 148॥ इति स्कन्दपुराणान्तर्गतं श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् । ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}