% Text title : shivasahasranAmastotra vAyupurANe adhyAya 30 % File name : shivasahasranAmastotravAyupurANa.itx % Category : sahasranAma, shiva, stotra % Location : doc\_shiva % Transliterated by : Independently by Sivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : NA % Description-comments : Available at http://sa.wikisource.org Vayupurana % Latest update : March 3, 2014 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shivasahasranamastotra from Vayupurana Adhyaya 30 ..}## \itxtitle{.. श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे अध्याय 30 ..}##\endtitles ## || दक्ष उवाच ॥ OM नमस्ते देवदेवेश देवारिबलसूदन । देवेन्द्र ह्यमरश्रेष्ठ देवदानवपूजित ॥ 30\.180॥ सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमान् लोके सर्वानावृत्य तिष्ठसि ॥ 30\.181॥ शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय । गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ॥ 30\.182॥ शतोदर शतावर्त्त शतजिह्व शतानन । गायन्ति त्वां गायत्रिणो ह्यर्च्चयन्ति तथार्च्चिनः ॥ 30\.183॥ देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः । मूर्त्तीशस्त्वं महामूर्ते समुद्राम्बु धराय च ॥ 30\.184॥ सर्वा ह्यस्मिन् देवतास्ते गावो गोष्ठ इवासते । शरीरन्ते प्रपश्यामि सोममग्निं जलेश्वरम् ॥ 30\.185॥ आदित्यमथ विष्णुञ्च ब्रह्माणं सबृहस्पतिम् । क्रिया कार्य्यं कारणञ्च कर्त्ता करणमेव च ॥ 30\.186॥ असच्च सदसच्चैव तथैव प्रभवाव्ययम् । नमो भवाय शर्वाय रुद्राय वरदाय च ॥ 30\.187॥ पशूनां पतये चैव नमस्त्वन्धकघातिने । त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ॥ 30\.188॥ त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः । नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च ॥ 30\.189॥ दण्डि मासक्तकर्णाय दण्डिमुण्डाय वै नमः । नमोऽर्द्धदण्डकेशाय निष्काय विकृताय च ॥ 30\.190॥ विलोहिताय धूम्राय नीलग्रीवाय ते नमः । नमस्त्वप्रतिरूपाय शिवाय च नमोऽस्तु ते ॥ 30\.191॥ सूर्य्याय सूर्य्यपतये सूर्य्यध्वजपताकिने । नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ॥ 30\.192॥ नमो हिरण्यगर्भाय हिरण्यकवचाय च । हिरण्यकृतचूडाय हिरण्यपतये नमः ॥ 30\.193॥ सत्रघाताय दण्डाय वर्णपानपुटाय च । नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥ 30\.194॥ सर्वायाभक्ष्यभक्ष्याय सर्वभूतान्त्तरात्मने । नमो होत्राय मन्त्राय शुक्लध्वजपताकिने ॥ 30\.195॥ नमो नमाय नम्याय नमः किलिकिलाय च । नमस्ते शयमानाय शयितायोत्थिताय च ॥ 30\.196॥ स्थिताय चलमानाय मुद्राय कुटिलाय च । नमो नर्त्तनशीलाय मुखवादित्रकारिणे ॥ 30\.197॥ नाट्योपहारलुब्धाय गीतवाद्यरताय च । नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ॥ 30\.198॥ कलनाय च कल्पाय क्षयायोपक्षयाय च । भीमदुन्दुभिहासाय भीमसेनप्रियाय च ॥ 30\.199॥ उग्राय च नमो नित्यं नमस्ते दशबाहवे । नमः कपालहस्ताय चिताभस्मप्रियाय च ॥ 30\.200॥ विभीषणाय भीष्माय भीष्मव्रतधराय च । नमो विकृतवक्षाय खड्गजिह्वाग्रदंष्ट्रिणे ॥ 30\.201॥ पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च । नमो वृषाय वृष्याय वृष्णये वृषणाय च ॥ 30\.202॥ कटङ्कटाय चण्डाय नमः सावयवाय च । नमस्ते वरकृष्णाय वराय वरदाय च ॥ 30\.203॥ वरगन्धमाल्यवस्त्राय वरातिवरये नमः । नमो वर्षाय वाताय छायायै आतपाय च ॥ 30\.204॥ नमो रक्तविरक्ताय शोभनायाक्षमालिने । सम्भिन्नाय विभिन्नाय विविक्तविकटाय च ॥ 30\.205॥ अघोररूपरूपाय घोरघोरतराय च । नमः शिवाय शान्ताय नमः शान्ततराय च ॥ 30\.206॥ एकपाद्बहुनेत्राय एकशीर्षन्नमोऽस्तु ते । नमो वृद्धाय लुब्धाय संविभागप्रियाय च ॥ 30\.207॥ पञ्चमालार्चिताङ्गाय नमः पाशुपताय च । नमश्चण्डाय घण्टाय घण्टया जग्धरन्ध्रिणे ॥ 30\.208॥ सहस्रशतघण्टाय घण्टामालाप्रियाय च । प्राणदण्डाय त्यागाय नमो हिलिहिलाय च ॥ 30\.209॥ हूंहूङ्काराय पाराय हूंहूङ्कारप्रियाय च । नमश्च शम्भवे नित्यं गिरि वृक्षकलाय च ॥ 30\.210॥ गर्भमांसशृगालाय तारकाय तराय च । नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ॥ 30\.211॥ यज्ञवाहाय दानाय तप्याय तपनाय च । नमस्तटाय भव्याय तडितां पतये नमः ॥ 30\.212॥ अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च । नमः सहस्रशीर्ष्णे च सहस्रचरणाय च ॥ 30\.213॥ सहस्रोद्यतशूलाय सहस्रनयनाय च । नमोऽस्तु बालरूपाय बालरूपधराय च ॥ 30\.214॥ बालानाञ्चैव गोप्त्रे च बालक्रीडनकाय च । नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च ॥ 30\.215॥ तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ॥ 30\.216॥ वर्णाश्रमाणां विधिवत् पृथक्कर्मप्रवर्तिने । नमो घोषाय घोष्याय नमः कलकलाय च ॥ 30\.217॥ श्वेतपिङ्गलनेत्राय कृष्णरक्तक्षणाय च । धर्मार्थ काममोक्षाय क्रथाय कथनाय च ॥ 30\.218॥ साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः । नमो रथ्यविरथ्याय चतुष्पथरताय च ॥ 30\.219॥ कृष्णा जिनोत्तरीयाय व्यालयज्ञोपवीतिने । ईशानवज्रसंहाय हरिकेश नमोऽस्तु ते । अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ॥ 30\.220॥ काम कामद कामध्न धृष्टोदृप्तनिषूदन । सर्व सर्वद सर्वज्ञ सन्ध्याराग नमोऽस्तु ते ॥ 30\.221॥ महाबाल महाबाहो महासत्त्व महाद्युते । महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते ॥ 30\.222॥ स्थूलजीर्णाङ्गजटिने वल्कलाजिनधारिणे । दीप्तसूर्याग्निजटिने वल्कलाजिनवाससे । सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ॥ 30\.223॥ उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज । चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते ॥ 30\.224॥ त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि । अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ॥ 30\.225॥ जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च । त्वमेव देवदेवशो भूतग्रामश्चतुर्विधः ॥ 30\.226 . चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च । त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ॥ 30\.227॥ सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः । ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥ 30\.228॥ हविर्हावी हवो हावी हुवां वाचाहुतिः सदा । गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥ 30\.229॥ यजुर्मयो ऋङ्मयश्च सामाथर्वमयस्तथा । पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ॥ 30\.230॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये । त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम् ॥ 30\.231॥ संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च । कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः ॥ 30\.232॥ वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च । सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ 30\.233॥ क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च । वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च ॥ 30\.234॥ इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः । व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ 30\.235॥ त्वं गदी त्वं शरी चापि खट्वाङ्गी झर्झरी तथा । छेत्ता भेत्ता प्रहर्त्ता च त्वं नेताप्यन्तको मतः ॥ 30\.236॥ दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च । इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ॥ 30\.237॥ लतावल्ली तृणौषध्यः पशवो मृगपक्षिणः । द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ 30\.238॥ आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च । हरितो लोहितः कृष्णो नीलः पीतस्तथारुणः ॥ 30\.239॥ कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा । सुवर्णरेता विख्यातः सुवर्णश्चाप्यतो मतः ॥ 30\.240॥ सुवर्णनामा च तथा सुवर्णप्रिय एव च । त्वमिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ॥ 30\.241॥ उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च । होत्रं होता च होमस्त्वं हुतञ्च प्रहुतं प्रभुः ॥ 30\.242॥ सुपर्णञ्च तथा ब्रह्म यजुषां शतरुद्रियम् । पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम् ॥ 30\.243॥ गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च । सत्त्वं त्वञ्च रजस्त्वञ्च तमश्च प्रजनं तथा ॥ 30\.244॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ॥ 30\.245॥ लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः । शुचिरोमा हरिच्छ्मश्रुरूर्द्ध्वकेशस्त्रिलोचनः ॥ 30\.246॥ गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । मत्स्यो जली जलो जल्यो जवः कालः कली कलः ॥ 30\.247॥ विकालश्च सुकालश्च दुष्कालः कलनाशनः । मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ॥ 30\.248॥ संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकौ । घटो घटीको घण्टीको चूडालोलबलो बलम् ॥ 30\.249॥ ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक् । चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ 30\.250॥ चतुरा श्रमवेत्ता च चातुर्वर्ण्यकरश्च ह । क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ॥ 30\.251॥ रुद्राक्षमाल्याम्बरधरो गिरिको गिरिकप्रियः । शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ॥ 30\.252॥ भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः । गूढावर्त्तश्च गूढश्च गूढप्रतिनिषेविता ॥ 30\.253॥ तरणस्तारकश्चैव सर्वभूतसुतारणः । धाता विधाता सत्वानां निधाता धारणो धरः ॥ 30\.254॥ तपो ब्रह्म च सत्यञ्च ब्रह्मचर्यमथार्जवम् । भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ॥ 30\.255॥ भूर्भुवःस्वरितश्चैव तथोत्पत्तिर्महेश्वरः । ईशानो वीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ॥ 30\.256॥ ब्रह्मावर्त्त सुरावर्त्त कामावर्त्त नमोऽस्तु ते । कामबिम्बनिहर्त्ता च कर्णिकाररजःप्रियः ॥ 30\.257॥ मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः । चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ॥ 30\.258॥ हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् । अधर्महा महादण्डो दण्डधारी रणप्रियः ॥ 30\.259॥ गोतमो गोप्रतारश्च गोवृषेश्वरवाहनः । धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदुत्तमः ॥ 30\.260॥ त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च । तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥ 30\.261॥ दुर्वारणो दुर्विषदो दुःसहो दुरतिक्रमः । दुर्द्धरो दुष्प्रकम्पश्च दुर्विदो दुर्ज्जयो जयः ॥ 30\.262॥ शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट् । आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह ॥ 30\.263॥ सह्यो यज्ञो मृगा व्याधा व्याधीनामाकरोऽकरः । शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ॥ 30\.264॥ दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः । विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः ॥ 30\.265॥ मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः । वृषाश्ववाह्यो वृषभस्तथा वृषभलोचनः ॥ 30\.266॥ वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः । चन्द्रादित्यौ चक्षुषी ते हृदयञ्च पितामहः । अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ॥ 30\.267॥ न ब्रह्मा न च गोविन्दः पुराणऋषयो न च । माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ 30\.268॥ या मूर्त्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् । ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ 30\.269॥ रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ॥ भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ 30\.270॥ यः सहस्राण्यनेकानि पुंसामाहृत्य दुर्द्दशः । तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ 30\.271॥ यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ 30\.272॥ सम्भक्ष्य सर्व भूतानि युगान्ते समुपस्थिते । यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सुशायिनम् ॥ 30\.273॥ प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि । ग्रसत्यर्कञ्च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ 30\.274॥ येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । रक्षन्तु ते हि मां नित्यं नित्यमाप्याययन्तु माम् ॥ 30\.275॥ ये चाप्युत्पतिता गर्भादधोभागगताश्च ये । तेषां स्वाहाः स्वधाश्चैव आप्नुवन्तु स्वदन्तु च ॥ 30\.276॥ ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च । हर्षयन्ति च हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥ 30\.277॥ ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु न ॥ 30\.278॥ चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ 30\.279॥ रसातलगता ये च ये च तस्मात्परङ्गताः । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः । सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ॥ 30\.280॥ सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान् । सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ 30\.281॥ त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः । त्वमेव कर्त्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ 30\.282॥ अथ वा मायया देव मोहितः सूक्ष्मया त्वया । एतस्मात् कारणाद्वापि तेन त्वं न निमन्त्रितः ॥ 30\.283॥ प्रसीद मम देवेश त्वमेव शरणं मम । त्वं गतिस्त्वं प्रतिष्ठा च न चान्यास्ति न मे गतिः ॥ 30\.284॥ स्तुत्वैवं स महादेवं विरराम प्रजापतिः । भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥ 30\.285॥ परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत । बहुनात्र किमुक्तेन मत्समीपं गमिष्यसि ॥ 30\.286॥ अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः । कृत्वाश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहतम् ॥ 30\.287॥ दक्ष दक्ष न कर्त्तव्यो मन्युर्विघ्नमिमं प्रति । अहं यज्ञहा न त्वन्यो दृश्यते तत्पुरा त्वया ॥ 30\.288॥ भूयश्च तं वरमिमं मत्तो गृह्णीष्व सुव्रत । प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः शृणु ॥ 30\.289॥ अश्वमेधसहस्रस्य वाजपेयशतस्य च । प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥ 30\.290॥ वेदान् षडङ्गानुद्धृत्य साङ्ख्यान्योगांश्च कृत्स्नशः । तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ 30\.291॥ अर्थैर्द्दशार्द्धसंयुक्तैर्गूढमप्राज्ञनिर्म्मितम् । वर्णाश्रमकृतैर्धर्मैंर्विपरीतं क्वचित्समम् ॥ 30\.292॥ श्रुत्यर्थैरध्यवसितं पशुपाशविमोक्षणम् । सर्वेषामाश्रमाणान्तु मया पाशुपतं व्रतम् । उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ॥ 30\.293॥ अस्य चीर्णस्य यत्सम्यक् फलं भवति पुष्कलम् । तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ॥ 30\.294॥ एवमुक्त्वा महादेवः सपत्नीकः सहानुगः । अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥ 30\.295॥ अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः । ज्वरञ्च सर्वधर्मज्ञो बहुधा व्यभजत्तदा । शान्त्यर्थं सर्वभूतानां शृणुध्वं तत्र वै द्विजाः ॥ 30\.296॥ शीर्षाभितापो नागानां पर्वतानां शिलारुजः । अपान्तु नालिकां विद्यान्निर्मोकम्भुजगेष्वपि ॥ 30\.297॥ स्वौरकः सौरभेयाणामूषरः पृथिवीतले । इभा नामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥ 30\.298॥ रन्ध्रोद्भूतं तथाश्वानां शिखोद्भेदश्च बर्हिणाम् । नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मभिः ॥ 30\.299॥ अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् । शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः । शार्दूलेष्वपि वै विप्राः श्रमो ज्वर इहोच्यते ॥ 30\.300॥ मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः । मरणे जन्मनि तथा मध्ये च विशते सदा ॥ 30\.301॥ एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः । नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ 30\.302॥ इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः । विमुक्तरोगः स नरो मुदा युतो लभेत कामान् स यथामनीषितान् ॥ 30\.303॥ दक्षप्रोक्तं स्तवञ्चापि कीर्त्तयेद्यः शृणोति वा । नाशुभं प्राप्नुयात् किञ्चिद्दीर्घञ्चायुरवाप्नुयात् ॥ 30\.304॥ यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः । तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ॥ 30\.305॥ यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः । स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ 30\.306॥ व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः । राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ 30\.307॥ अनेन चैव देहेन गणानां स गणाधिपः । इह लोके सुखं प्राप्य गण एवोपपद्यते ॥ 30\.308॥ न च यक्षाः पिशाचा वा न नागा न विनायकाः । कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ 30\.309॥ शृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी । पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ॥ 30\.310॥ शृणुयाद्वा इदं सर्वं कीर्त्तयेद्वाप्यभीक्ष्णशः । तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ 30\.311॥ मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् । सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ॥ 30\.312॥ देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु । बलिं विभवतः कृत्वा दमेन नियमेन च ॥ 30\.313॥ ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम् । ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः । मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः ॥ 30\.314॥ सर्व कर्मसु युक्तो वा युक्तो वा सर्वपातकैः । पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते । मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ॥ 30\.315॥ वृषेव विधियुक्तेन विमानेन विराजते । आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ 30\.316॥ इत्याह भगवान् व्यासः पराशरसुतः प्रभुः । नैतद्वेदयते कश्चिन्नेदं श्राव्यन्तु कस्यचित् ॥ 30\.317॥ श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः । वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ 30\.318॥ श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु । रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ 30\.319॥ इति श्रीमहापुराणे वायुप्रोक्ते दक्षशापवर्णनं नाम त्रिंशोऽध्यायः ॥ 30॥ ## Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Also available at http://sa.wikisource.org Vayupurana Adhyaya 30 starting at verse 180. This shivasahasranAma stotra is referenced in Purana Index for sahasranAmastotra. Proofread NA. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}