% Text title : shivasahasranAma % File name : shivasahasrarudrayAmala.itx % Category : sahasranAma, shiva, stotra, shivarahasya % Location : doc\_shiva % Transliterated by : Ravi Chander r\_ravi\_c at hotmail.com % Proofread by : KS Ramachandran, Avinash Sathaye, Sivakumar Thyagarajan, DPD % Description-comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 1 | 33-188 and assorted for pUrva-uttarapIThikA || % Latest update : December 23, 2007, March 7, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShrI ShivasahasranAma Stotram ..}## \itxtitle{.. shrIshivasahasranAmastotram ..}##\endtitles ## OM श्रीगणेशाय नमः । पूर्वपीठिका \- OM ओंकारनिलयं देवं गजवक्त्रं चतुर्भुजम् । पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥ 1॥ (स्कन्दपुराणं शङ्करसंहिता शिवरहस्य खण्ड) श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥ 2॥ शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥ 3॥ (तोटकाष्टकम्) वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ 4॥ तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ॥ 5॥ (शिवमहिम्नस्तोत्रम्) ऋषय ऊचुः\- सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण । मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ 1॥ (शिवरहस्य 7\.1\.1-6\.1) कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा । स्थातव्यं कुत्र वा नित्यं किं वा सर्वार्थसाधकम् ॥ 2॥ श्रीसूत उवाच\- धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् । वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ 3॥ भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः । भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ 4॥ तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा । पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ 5॥ वेदान्तवेद्यमीशानं शङ्करं लोकशङ्करम् । (शिवरहस्य 7\.1\.6\.1) विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ 6॥ (शिवरहस्य 7\.1\.13\-17) मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् । पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ 7॥ श्रीस्कन्द उवाच\- विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित । देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ 8॥ तव नामान्यनन्तानि सन्ति यद्यपि शङ्कर । तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ 9॥ प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि । तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥ तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ 10॥ (शिवरहस्य 7\.1\.17) श्रीसूत उवाच\- कुमारोदीरितां वाचं सर्वलोकहितावहाम् । श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ 11॥ (शिवरहस्य 7\.1\.32\-46) श्रीसदाशिव उवाच\- साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना । यदिदानीं त्वया पृष्टं तद्वक्ष्ये शृणु सादरम् ॥ 12॥ एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा । समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ 13॥ दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् । अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ 14॥ एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् । मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ 15॥ तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः । पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसङ्ख्यया ॥ 16॥ स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः । ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ 17॥ एकैकेनैव नाम्ना मामर्चयित्वा दृढव्रताः । स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ 18॥ एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा । स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ 19॥ स्पृष्ट्वा मल्लिङ्गममलमेतन्नामानि यः पठेत् । (मां लिङ्ग) स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ 20॥ यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि । मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ 21॥ एतन्नामानुसन्धाननिरतः सर्वदामुना । मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ 22॥ तत्पूजया पूजितोऽहं स एवाहं मतो मम । तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ 23॥ हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः । देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ 24॥ महेश एव संसेव्यः सर्वैरिति हि कीलकम् । धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ 25॥ (शिवरहस्य 7\.1\.46) OM सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् । नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥ ॥ न्यासः ॥ OM अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः । अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता । महेश्वर इति बीजम् । गौरी शक्तिः । महेश एव संसेव्यः सर्वैरिति कीलकम् । श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः । ॥ ध्यानम् ॥ शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां वरडमरुयुतं चाङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ OM नमो भगवते रुद्राय । OM हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ 1॥ (शिवरहस्य 7\.1\.47) विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः । सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ 2॥ आततावी महारुद्रः संसारास्त्रः सुरेश्वरः । उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ 3॥ रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः । (सूतो वागीशो) वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ 4॥ उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः । ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ 5॥ सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः । (विव्याधि) आव्याधिनीशः ककुभो निषङ्गी स्तेनरक्षकः ॥ 6॥ (अव्याधि) मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः । अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ 7॥ प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः । (प्रकृतीश्, कुलिञ्चेशो, ग्रहेष्टकः) भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ 8॥ व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् । शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ 9॥ वामनो व्यापकः शूली वर्षीयानजडोऽनणुः । ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ 10॥ (ऊर्म्यः, सूर्म्यप्रियः) आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः । (कुचेरस्तारकस्तारो) द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ 11॥ (दीप्यः) पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः । अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ 12॥ (अपगल्भ्यो मध्यमौर्व्यो जघन्यो) प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः । (प्रतिसूर्यो) खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ 13॥ (खल्योर्वर्यो भवच्छेद्यः) वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः । आशुषेणो महासेनो महावीरो महारथः ॥ 14॥ शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः । श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ 15॥ (वशकृद्धशी) आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः । धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ 16॥ (शृष्णुः) तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः । (शास्त्रवित्तमः) सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ 17॥ स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः । (स्तुत्यः) सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ 18॥ सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः । मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ 19॥ दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः । ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ 20॥ आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः । वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ 21॥ (रेण्यो) सोमस्ताम्रोऽरुणः शङ्गः रुद्रः सुखकरः सुकृत् । (सोमस्ताम्रोअरुणो शम्भू) उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ 22॥ अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः । शम्भुर्मयोभवो नित्यः शङ्करः कीर्तिसागरः ॥ 23॥ (मयोभुवो) मयस्करः शिवतरः खण्डपर्शुरजः शुचिः । तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ 24॥ (तीर्थः) शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः । (शूलपाणिरलोलुपः) उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ 25॥ (उत्तरणस्तार्यस्तारज्ञस्तार्यदूरगः) आतार्यः सारभूतात्मा सारग्राही दुरत्ययः । आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसङ्गरः ॥ 26॥ शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः । (शष्पः) इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ 27॥ (ग्रामणिः) वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः । (वरेण्यो यज्ञरूपश्च) यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ 28॥ यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः । प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ 29॥ (किंशुको मेद्यो । मेध्यो) पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः । (क्षणयो गेह्यो) हृदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ 30॥ (हृदद्यो) निवेष्प्यो नियतोऽयन्ता पांसव्यः सम्प्रतापनः । (निवेष्ट्यो, पाँसत्यः) शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ 31॥ (हरित्यः पूतात्मा) लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः । (पर्णपूर्णः) भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ 32॥ (भूतपतिर्भूयो) भूतसङ्घो भूतमूर्तिर्भूतहा भूतिभूषणः । (भूतिहा । भूतिदो) मदनो मादको माद्यो मदहा मधुरप्रियः ॥ 33॥ मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः । (मदनो मदनान्तकः) निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ 34॥ निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः । सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ 35॥ सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः । समस्तजगदाधारः समस्तगुणसागरः ॥ 36॥ समस्तदुःखविध्वंसी समस्तानन्दकारणः । रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ 37॥ रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः । (रुद्राक्षभक्षकः) विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ 38॥ विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः । भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ 39॥ भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः । मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ 40॥ मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः । मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ 41॥ मृगेन्द्रचर्मवसनो नरसिंहनिपातनः । मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ 42॥ दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः । ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ 43॥ (उर्व्यो) यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः । व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ 44॥ लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः । ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ 45॥ (ग्रहोऽग्रहो) ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः । कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ 46॥ कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः । परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ 47॥ वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः । वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ 48॥ कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः । भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ 49॥ पावनः पावको वामो महाकालो मदापहः । घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ 50॥ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः । जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ 51॥ जगदानन्ददो जन्मजरामरणवर्जितः । खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ 52॥ (सद्यो) कपालमालाभरणः कपाली विष्णुवल्लभः । कमलासनकालाग्निः कमलासनपूजितः ॥ 53॥ कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः । नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ 54॥ विराड्रूपधरो धीरो वीरो वृषभवाहनः । वृषाङ्को वृषभाधीशो वृषात्मा वृषभध्वजः ॥ 55॥ (वृषभावीशो) महोन्नतो महाकायो महावक्षा महाभुजः । (महावक्ष्यो महावीरो महाभुजः) महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ 56॥ (महावक्त्रो महच्छरः) महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः । सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ 57॥ सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः । धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ 58॥ कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः । कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ 59॥ व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती । व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ 60॥ अतिरागी वीतरागी रागहेतुर्विरागवित् । रागघ्नो रागशमनो रागदो रागिरागवित् ॥ 61॥ विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः । विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ 62॥ नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः । विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ 63॥ क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् । (क्रोधजित् क्रोधिलः । क्रोधनः क्रोधिजनवित्क्रोधरूपधृक्) सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ 64॥ (क्रोधदः क्रोधहा) गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः । (गुणवत्प्रियः) गुणाधारो गुणाकारो गुणकृद्गुणनाशकः ॥ 65॥ वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः । (वीर्यकश्रेष्ठो) वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ 66॥ कालवित्कालकृत्कालो बलकृद् बलविद्बली । मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ 67॥ विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः । विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥ 68॥ ##variation## विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः । विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥68॥ वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः । ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ 69॥ प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः । प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ 70॥ शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः । शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ 71॥ हिमस्वरूपो हिमदो हिमहा हिमनायकः । शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ 72॥ प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः । आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ 73॥ ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः । (ऊर्ध्वादन्यदिगाकारो) सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ 74॥ सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः । जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ 75॥ (जीवबन्ध्यो । जीवबन्धुः) जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः । ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ 76॥ वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः । (वज्रशो) कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ 77॥ पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः । अपायरहितः शान्तो दान्तो दमयिता दमः ॥ 78॥ ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः । कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ 79॥ प्रलयानलकृद् दिव्यः प्रलयानलनाशकः । त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ 80॥ अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः । सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ 81॥ (दम्भो दम्भविनाशकः) कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः । भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ 82॥ (पुष्टोऽरिसूदनः) स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः । (दोद्यमः) त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ 83॥ सामप्रियः सामवेत्ता सामगः सामगप्रियः । धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ 84॥ लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः । तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ 85॥ (तुम्बवीणा) शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः । जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ 86॥ (जयप्रियो) जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः । (जङ्गमाकारी) जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ 87॥ पूषदन्तभिदुत्कृष्टः पञ्चयज्ञप्रभञ्जकः । अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ 88॥ कैलासशिखरावासः कैलासशिखरप्रियः । भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ 89॥ (वर्मज्ञः) सोमः सोमकलाकारो महातेजा महातपाः । हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ 90॥ ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः । स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ 91॥ पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः । पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ 92॥ सारभूतः स्वरमयो रसभूतो रसाश्रयः । (सारमयो) ओंकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ 93॥ निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः । मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ 94॥ वृन्दारकप्रियतमो वृन्दारकवरार्चितः । श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ 95॥ महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः । सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ 96॥ लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः । ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ 97॥ वेदपो देवदेवेशो देवदेवोत्तमोत्तमः । बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ 98॥ बीजाधारो बीजरूपो निर्बीजो बीजनाशकः । (बीजाधारी) परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ 99॥ पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः । युगावहो युगाधीशो युगकृद्युगनाशकः ॥ 100॥ कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः । धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ 101॥ मनोजवो जीवहेतुरन्धकासुरसूदनः । लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ 102॥ अव्यक्तलक्षणो योगी योगीशो योगपुङ्गवः |) श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ 103॥ (सुरावासः) भववैद्यो योगिवैद्यो योगिसिंहहृदासनः । (योगसिद्धो हृदासनः उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ 104॥ आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः । भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ 105॥ अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः । कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ 106॥ अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः । भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ 107॥ (भूशयोऽन्नमयो भोक्ता) विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः । सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ 108॥ अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः । (सर्वधर्मप्रवर्तकः) दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ 109॥ परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः । (परार्थवृद्धिर्मधुरो) मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ 110॥ सुखप्रदः सुखाकारः सुखदुःखविवर्जितः । विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ 111॥ अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः । (सुरुप्यो) अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ 112॥ अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः । महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ 113॥ गौरीविलाससदनो नानागानविशारदः । (नागाननविशारदः । नगराजो विशारदः) विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ 114॥ विष्णुब्रह्मादिवन्द्याङ्घ्रिः सुरासुरनमस्कृतः । किरीटलेढिफालेन्दुर्मणिकङ्कणभूषितः ॥ 115॥ (भालेन्दु) रत्नाङ्गदाङ्गो रत्नेशो रत्नरञ्जितपादुकः । नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ 116॥ (किरीटो) नानाविधानेकरत्नलसत्कुण्डलमण्डितः । दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ 117॥ गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः । रत्नाङ्गुलीयविलसत्करशाखानखप्रभः ॥ 118॥ रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः । वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ 119॥ लीलावलम्बितवपुर्भक्तमानसमन्दिरः । मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ 120॥ कस्तूरीविलसत्फालो दिव्यवेषविराजितः । (भालो) दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ 121॥ देवासुरगुरुस्तव्यो देवासुरनमस्कृतः । हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ 122॥ सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः । सर्वेष्टदाता सर्वेष्टः स्फुरन्मङ्गलविग्रहः ॥ 123॥ अविद्यालेशरहितो नानाविद्यैकसंश्रयः । मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ 124॥ (मूर्तिभवत् सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः । हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ 125॥ शरणागतदीनार्तपरित्राणपरायणः । जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ 126॥ भोक्ता भोजयिता जेता जितारिर्जितमानसः । अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ 127॥ आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः । (आज्ञापरेप्सो) पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ 128॥ व्योमकेशो भीमवेषो गौरीपतिरनामयः । भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ 129॥ वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः । यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ 130॥ (क्षोदिष्ठो यविष्ठो) हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः । ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ 131॥ (ब्रह्मज्योतिरता मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः । (मोक्षार्थी जनसंसेव्यो) महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ 132॥ मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः । (मृगव्याघ्रो) सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ 133॥ महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ 134॥ श्रीपरब्रह्म सदाशिव OM नम इति । उत्तर पीठिका (##Assorted verses from shivarahasya##) एवमेतानि नामानि मुख्यानि मम षण्मुख । (शङ्करी शाङ्करे) शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ 1॥ एतन्नामजपे योग्यः विप्रा देवा मुनीश्वराः । (योग्याः) शुचिर्भूताः शिवपरा नान्ये रागादिमोहिताः ॥ 2॥ (शुचिभूताः) विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः । शिवलिङ्गसमीपस्थो निस्सङ्गो निर्जितासनः ॥ 3॥ एकाग्रचित्तो नियतो वशी भूतहिते रतः । शिवलिङ्गार्चको नित्यं शिवैकशरणः सदा ॥ 4॥ मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् । एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ 5॥ संसारपाशसंबद्धजनमोक्षैकसाधनम् । मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ 6॥ मन्नामैव परं जप्यमहमेवाक्षयार्थदः । अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ 7॥ विभूतिवज्रकवचैर्मन्नामशरपाणिभिः । (मन्नामस्मरणार्थिभिः) विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ 8॥ (शिवरहस्य 7\.1\.188) न तेषां दृश्यते भयम् OM नम इति । श्रीसूत उवाच\- इत्युदीरितमाकर्ण्य महादेवेन तद्वचः । सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ 9॥ (शिवरहस्य 7\.1\.203) श्रीस्कन्द उवाच\- नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो । नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश ॥ 10॥ (शिवरहस्य 7\.1\.222\-224) नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन् । नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश ॥ 11॥ नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे । नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश ॥ 12॥ वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय । शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय ॥ 13॥ OM नमःशिवाय इति श्रीसूत उवाच\- इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् । पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ 14॥ (शिवरहस्य 7\.1\.235) भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः । शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ 15॥ (शिवरहस्य 7\.1\.248\-250) शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः । शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ 16॥ महेशान्नाधिको देवः स एव सुरसत्तमः । स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ 17॥ जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा । तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ 18॥ (शिवरहस्य 7\.1\.252) सुभगा जननी तस्य तस्यैव कुलमुन्नतम् । तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ 19॥ (शिवरहस्य 7\.1\.254) ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं सम्पूजयन्त्यादरात् । ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ 20॥ (शिवरहस्य 7\.1\.255) सत्यं पुनः सर्वथा OM नम इति । नमः शिवाय साम्बाय सगणाय ससूनवे । प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ 21॥ नमस्ते गिरिजानाथ भक्तानामिष्टदायक । देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ 22॥ साम्ब शम्भो महादेव दयासागर शङ्कर । मच्चित्तभ्रमरो नित्यं तवास्तु पदपङ्कजे ॥ 23॥ सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर । तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ 24॥ यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् । तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ 25॥ करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ 26॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि ॥ 27॥ ॥ OM तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## The sahasranAma verses (1-134) are also found in shivarahasya saptamAMsha adhyAya 1 with some differences. The variations are given on the right side of each line it occurs. There are some selected verses from shivarahasya Adhyaya 1 in the uttara pIThikA as well. Proofread by KS Ramachandran, Avinash Sathaye, Sivakumar Thyagarajan, DPD \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}