देवीकृतः शिवस्तवः

देवीकृतः शिवस्तवः

असारसारं प्रवदन्ति वेदास्त्रियः प्रजानां पशवो हिरण्यम् । गुणत्रयीमध्यगता प्ररोचना गुणानि गत्वा न भजन्ति केऽपि ॥ ४६॥ प्रवृत्युन्मुखा बालकाः कामयन्ते सुखापारबुद्ध्या महादुःखजालम् । यथा भक्ष्यबुद्ध्या महापाशजालैर्गृहीतास्तु मत्स्या जले धीवरैश्च ॥ ४७॥ कथं त्वत्पदाब्जं खनिं वै विमुक्तेस्समायान्ति दुःखाकुलादुर्मुखास्ते । यथा त्वां चिदानन्दरूपञ्च सत्यमसत्यैकलीला भवन्त्येव बालाः ॥ ४८॥ शशेश‍ृङ्गवार्ता यथा स्याद्यथा वा तथा कूर्मदुग्धं मरौ वा यथापः । तथा विश्वगाः प्रार्थयन्तीह कामान्मनोमूलमेतन्मनो नास्ति यत्र ॥ ४९॥ भूमा त्वं गिरिजापतिश्शिवतरस्सोमार्धधारी हरो वामार्धाकृतिरप्रमेयविभवस्त्वं सोमधामाननः । कामाङ्गारिरकामसक्तहृदयस्त्वं सामचर्माम्बरः त्वामप्राप्य महेश सामरवतस्तोषप्रदं शङ्करम् ॥ ५०॥ कामान्प्रार्थयते विमूढहृदयास्तेषां श्रमः केवलं सामागोमनतो रमापतिलसन्नेत्राङ्घ्रिरीशस्सदा । धूमाकारघनस्थितोऽसि भगवंस्त्वं व्योमकेशस्सदा धौम्याग्न्यार्चितपादपद्मयुगलश्चोमापतिश्शङ्करः ॥ ५१॥ कामान्मे दिश गौतमादिमुनिभिर्देस्स्तुतोऽसि प्रभो ॥ ५२॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवीकृतं शिवस्तवः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २१ - शिवगौरीसंवादे प्राणिगतिनिरूपणम् । ४६-५२॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 21 - shivagaurIsaMvAde prANigatinirUpaNam . 46-52.. Notes: Devī देवी eulogizes Śiva शिव as He describes to Her the fate of beings who do vs those who don’t worship Him. Encoded and proofread by Ruma Dewan
% Text title            : Devikritah Shiva Stava 2
% File name             : shivastavaHdevIkRRitaH2.itx
% itxtitle              : shivastavaH devIkRitaH 2 (shivarahasyAntargataH)
% engtitle              : shivastavaH devIkRitaH 2
% Category              : shiva, shivarahasya, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 21 \- shivagaurIsaMvAde prANigatinirUpaNam | 46\-52||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org