% Text title : Devaih Kritah Shiva Stava % File name : shivastavaHdevaiHkRRitaH.itx % Category : shiva, shivarahasya, stava % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 49 - देववाक्यम् । 16-46॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaih Kritah Shiva Stava ..}## \itxtitle{.. devaiH kR^itaH shivastavaH ..}##\endtitles ## ko भवांस्तव किं रूपं नानाश्चर्यैकभावनः । नग्नोऽसि देवदेवेश ब्रह्ममुण्डलसद्गलः ॥ 16॥ त्रिणेत्रश्च गरादश्च नीलकण्ठश्च शङ्करः । महाहिवलयोद्भासिरत्नमालागलद्युतिः ॥ 17॥ पितृकाननसम्भूतभस्मधार्यसि सर्वदा । जटिलोऽसि महादेव महावृषभवाहनः ॥ 18॥ मत्स्यकूर्मवराहादिनरसिह्याजिनप्रियः । गजकृत्तिधरो नित्यं चन्द्रमूर्धासि शाश्वतः ॥ 19॥ मृगवालमहाशूलधारकोऽसि महेश्वरः । वामभागैकविलसत्कामिनीनोऽसि विश्वभुक् ॥ 20॥ सदा गिरिप्रियश्चासि ह्यसङ्गश्च चरिष्यसि । गणौघगणनां देव गणितुं ते न शक्यते ॥ 21॥ का निष्ठा तव देवेश वद त्वं करुणानिधे । सशरीरोऽसि चारित्र्यं तव ज्ञातुं न शक्यते ॥ 22॥ तव मायामयैः पाशैर्मोहिताश्चैव भूसुराः । (तव मायामयैः पाशैर्मोहिताश्च वयं सुराः) | शरीरिणं त्वां दृष्ट्वैव ह्यस्माभिस्समुपास्यसे ॥ 23॥ पुत्राभ्यां प्रीतियुक्तोऽसि द्विपाननषडानने । षडूर्मिरहितं देवदेवं त्वां मन्महे वयम् ॥ 24॥ वयञ्च लोकपास्सर्वे ब्रह्मविष्णुमहेश्वराः । रुद्रादयश्च दिक्पाला ग्रहर्क्षमनवस्सुराः ॥ 25॥ ब्रह्मा सृजति लोकांश्च विष्णुः पालयते जगत् । रुद्रस्संहरते चान्ते चन्द्रेन्द्रसुरनायकैः ॥ 26॥ (रुद्रस्संहरते चान्ते इन्द्रोऽयं सुरनायकः) ॥ 26॥ हन्त्याजौ सर्वदैत्यांश्च मखभुग्विष्टपाधिपः । विश्वे च ऋभवस्सोमं तेऽपि यज्ञे पिबन्त्यपि ॥ 27॥ सोमं तवाज्ञया शम्भो ह्यश्विनौ सोमपीथिनौ । वसवश्च ततश्शम्भो सूर्यःपाति गभस्तिभिः ॥ 28॥ निशानाथस्सदा चन्द्रस्ताराश्चान्ये ग्रहादयः । इन्द्रोऽग्निस्सूर्यतनयो निऋतिर्वरुणोमरुत् ॥ 29॥ यक्षेन्द्रोऽयं धनाधीश ईशानोऽयं (ईदृशोऽयं) महेश्वरः । मनवो ऋषयश्चैव स्वं स्वं कार्यमुपासते ॥ 30॥ ताराचक्रमिदं सर्वं लोकाश्चैव चतुर्दश । एतेषामतिरिक्तस्त्वं कस्त्वं देव वदाधुना ॥ 31॥ चरित्राण्यपि ते देव विश्वातीतानि दर्शय । नैव विश्वपरोऽसि त्वं देवो विश्वाधिको ह्यसि ॥ 32॥ तव देव कथं रूपं रूपवानिव दृश्यसे । न सज्जसे गुणेषु त्वं गुणवानिव दृश्यसे ॥ 33॥ विश्वातिगोऽसि भूतेश विश्ववानिव दृश्यसे । निर्गुणोऽपि च देवेश सगुणेष्विव दृश्यसे ॥ 34॥ देव्यानया विहरसे कैलासाचलमूर्धगः । निष्किञ्चनोऽसि च सदा सर्व भाग्यसुधोदयः ॥ 35॥ वत दृक्कोटिसंलग्ना भवन्त्येवेश्वरा हि ते । ससुरासुरगन्धर्वमानवाः पशवोऽपि हि ॥ 36॥ यत्न यत्रोत्कृष्टतमास्तवकारुण्यतोऽखिलाः । रमसे प्रमथाधीशैस्स्कन्दहेरम्बसंयुतः ॥ 37॥ तवापारचरित्राणां ज्ञेयताद्य महेश्वर । वेदैरीड्योऽसि भगवन्नैव किञ्चित्करोऽपि च ॥ 38॥ तवलिङ्गं सुरैस्सर्वैरसुरैर्मुनिपुङ्गवैः । पूज्यसे बिल्वपत्रैश्च तेषां त्वं मोचको ह्यसि ॥ 39॥ भवजालमयैः पाशैः किन्ते रूपं महेश्वर । भस्मप्रियोऽसि भगवन्यस्मनिष्ठे तु ते कृपा ॥ 40॥ रुद्राक्षधारिणो ये तु तेऽपि त्वद्भक्तसत्तमाः । पञ्चाक्षरपराणाञ्च त्वं सदा मोक्षदो ह्यसि ॥ 41॥ रुद्राध्यायार्थकथनतज्जपासक्तचेतसाम् । तेषां त्वं पापजालानि विनाशयसि शङ्कर ॥ 42॥ भक्तिप्रियोऽसि भगवन्मोहितास्तव मायया । संशयाविष्टहृदयास्त्वां पृच्छामो महेश्वर ॥ 43॥ तवैवरूपं देवेश कृपया वद तच्छिव । अस्माभिरिव लोकेषु रूपवानिव दृश्यसे ॥ 44॥ स्त्र्यन्नपानादिभोगैश्च विहरस्य जरामरः । अरिमित्रेष्वपि सदा तुल्यो ह्यसि महेश्वर ॥ 45॥ स्मरत्रिपुरदैत्येन्द्रयमान्धकगजादिहृत् । उत्तमोऽसि कथं देव ह्यस्माभिरपि ते सदा ॥ 46॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवैः कृतं शिवस्तवः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 49 \- देववाक्यम् । 16\-46॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 49 - देववाक्यम् . 16-46.. Notes: Devā-s ##devAH ## eulogize and beseech Śiva ##shiva ## to reveal to them His Ture Nature.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}