% Text title : Narayanakritam Shiva Stava % File name : shivastavaHnArAyaNakRRitaH.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 12| 100-113 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narayanakritam Shiva Stava ..}## \itxtitle{.. nArAyaNakR^itaM shivastavaH ..}##\endtitles ## तारकासुरसन्त्रासदावानलसमावृताः । शिवनामसुधासारैः शीतलाः स्मः किलाधुना ॥ 1॥ कथ स्मृतो महादेवः संसाराग्निविनाशकः । अकस्मादधुना दीनान् अस्मान् पालयितुं परम् ॥ 2॥ स कृपालुर्नीलकण्ठः सर्वकण्टकनाशकः । करोति मङ्गलं नित्यं क्षणार्धेनापि वा स्मृतः ॥ 3॥ प्रतिक्षणं महादेवचरणस्मरणादराः । हाराः परमुदारास्ते न संसारभयातुरः ॥ 4॥ त एव धन्या मान्याश्च धरणीमण्डले मुहुः । ये स्मरन्ति महादेवमुमाऽऽलिङ्गितविग्रहम् ॥ 5॥ अहो महदिदं भाग्यं सौभाग्यनिधिरेव नः । गौरीधवोऽधुना साधु धारारूपेण संस्मृतः ॥ 6॥ महादेवपदाम्भोजभृङ्गमङ्गं सुमङ्गलम् । तनूत्तमाङ्गमुत्तङ्गं मुहुः तत्प्रणतं मुदा ॥ 7॥ हरं परात्परतरं तं महानन्दसागरम् । स्मृत्वा नत्वाऽपि दृष्ट्वा वा परमानन्दतां ययुः ॥ 8॥ ये ये कृतार्थास्ते सर्वे सर्वदा सर्वमिद्धिदम् । शरण्यं शरणं प्राप्ताः प्राप्तैश्वर्यमहोत्सवाः ॥ 9॥ यद्द्वारगाः तुङ्गतुरङ्गकोटयो यद्द्वारि मत्तेभसमूहकोटयः । तद्द्वारपालाय नमो नमो नमः स शाङ्करद्वारविचारसागरः ॥ 10॥ न शाम्भवानामशुभं कदाचित् ते शोभनानां सदनं सुखानाम् । त एव धन्याः पृथिवीतलेऽस्मिन् मान्याः सुराणां च नरेश्वराणाम् ॥ 11॥ अस्माकं कृतपण्यसङ्घविभवेः अद्याधुना शङ्करे भक्तिः काचन सापि मेरुदसद्दृशं सूते धने निर्धनाः । स्मृत्वां तं सकृदप्यपारधनभूसौभाग्यवन्तस्ततः सन्तः केऽपि किलान्तकान्तकल सत्पादाम्बुजाराधकाः ॥ 12॥ सम्पूर्णकामं परमं प्रकामं निर्दग्धकामं गिरिजार्धवामम् । धृतार्धसोमं समवामसोमं देवोत्तमं दैवतसार्वभौमम् ॥ 13॥ कृतं किमपि यत्पुरा शिवपदाम्बुजाराधनं तदेतदधुना सुखं किमपि साधु सूते मुहुः । इदे न सुरधेनुभिः न मणिनाऽपि कल्पद्रुमैः सुधानिधिनिमज्जनैः अपि तु केवलं ते नमः ॥ 14॥ ॥ इति शिवरहस्यान्तर्गते नारायणकृतं शिवस्तवः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 12| 100\-113 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 12. 100-113 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}