% Text title : Shaivaproktam Shiva Stava % File name : shivastavaHshaivaproktaH.itx % Category : shiva, shivarahasya, stava % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 14 | 171-221॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shaivaprokta Shiva Stava ..}## \itxtitle{.. shaivaproktaH shivastavaH ..}##\endtitles ## सर्वोपनिषदामीशः परमात्मा सदाशिवः । य एको भगवानीश ईशानीभिः समीशते ॥ 171॥ सर्वांल्लोकानीशते य ईशानीभिः समीयते । उद्भवे सम्भवे चैव एक एव शिवः प्रभुः ॥ 172॥ य एवं विदुरीशानमसृतास्ते भवन्ति हि । एक एव हि रुद्रोऽयं न द्वितीयोऽयमीश्वरः ॥ 173॥ पाति हन्ति पुनः सृष्ट्वा पाति हन्ति पुनः पुनः । विश्वतश्चक्षुरीशानो विश्वतोऽन्तर्मुखः शिवः ॥ 174॥ विश्वतोबाहुरनधो विश्वतस्पान्महेश्वरः । द्यावाभूमी जनयन्नेक एव सदाशिवः ॥ 175॥ स बाहुभ्यां सम्पतत्रैर्धमत्येव पुनः पुनः । प्रभवश्चोद्भवश्चासीद्रुद्रो विश्वाधिको ऋषिः ॥ 176॥ ब्रह्मविष्ण्वीशदेवानां यः स एव सदाशिवः । हिरण्यगर्भमेवादौ जनयामास शङ्करः ॥ 177॥ विष्णुं च जनयामास तस्माद्विष्णोः परः शिवः । ततश्चेन्द्रमुखान्देवाञ्जनयामास शङ्करः ॥ 178॥ ततो भूमिं ततो वायुं ततो गगनमीश्वरः । ततो नानाविधाञ्जीवान्ससर्जोमामहेश्वरः ॥ 179॥ ततः समुद्रान्सरितो गिरीनप्योषधीन्परः । य एव निष्कलः शान्तो निरवद्यो निरञ्जनः ॥ 180॥ स एवोमासमेतः सन्सृजत्यवति हन्ति च । ततः परं ब्रह्म वरं बृहन्तं साम्बमेव हि ॥ 181॥ यथा निकायं भूतेषु गूढं सर्वेषु सर्वदा । एक एव हि रुद्रोऽयं विश्वस्य परिवेष्टिता ॥ 182॥ ज्ञात्वा तमीशममृता भवन्त्येव सदाशिवम् । महान्तमेतं पुरुषं परस्तात्तमसः परम् ॥ 183॥ आदित्यवर्णं वेदाश्च न जानन्त्येव शङ्करम् । शिवमेव विदित्वाति मृत्युर्नैति तमात्मवान् ॥ 184॥ न विद्यतेऽयनाय स्याच्चान्यः प्रन्थाः शिवं विना । तस्मात्परं नास्ति परं शिवात्सर्वोत्तमोत्तमः ॥ 185॥ नास्ति कश्चिच्छिवाज्ज्यायानणीयोऽतस्तमर्चयेत् । तेन पूर्णमिदं सर्वं पुरुषेण शिवेन हि ॥ 186॥ ततो यदुत्तरतरं तदरूपमनामयम् । य एनं विदुरीशानममृतास्ते भवन्ति हि ॥ 187॥ दुःखमेवाभियान्त्यत्ये शिवध्यानपराङ्मुखाः । सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ 188॥ सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः । महान्प्रभुर्वै पुरुषः सत्त्वस्यैकः प्रवर्तकः ॥ 189॥ सुनिर्मलमिदं शान्तमीशानो ज्योतिरव्ययः । अन्तरात्माङ्गुष्ठमात्रः पुरूषोऽयं सदाशिवः ॥ 190॥ साम्बो जनानां हृदये सन्निविष्टो निरन्तरम् । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ 191॥ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ 192॥ सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् । नवद्वारे पुरे देहे हंसो लीलाययते बहिः ॥ 193॥ वशी सर्वस्यभूतस्य स्थावरस्य चरस्य च ॥ 194॥ अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति सर्वं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ 195॥ अणोरणीयान्महतोमहीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ 196॥ वेदाहमेतमजरं पुराणं सर्वात्मना सर्वगतं विभुत्वात् । जन्मनिरोधं प्रवदन्ति यस्य यद्ब्रह्मवादिनो प्रवदन्ति नित्यम् ॥ 197॥ एकवर्णः शक्तियोगादनेको बहुधा शिवः । वर्णाननेकानुमया ग्रहीताथो ददाति हि ॥ 198॥ विचैति चान्ते विश्वात्मा विश्वमादौ स शङ्करः । संयुनक्तु स नो बुध्या शुभया देवतोत्तमः ॥ 199॥ स्त्रीरूपः पुरुषाकारः सर्वाकारः सदाशिवः । कुमारात्मा कुमार्यात्मा सर्वात्मा विश्वतोमुखः ॥ 200॥ नीलो गौरश्च हरितो लोहिताक्षः सदाशिवः । निर्मलो नियतो यन्ता निरवद्यो निराकृतिः ॥ 201॥ छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यश्च वेदा वदन्ति । तस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्ये मायया सन्निरुद्धाः ॥ 202॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ 203॥ यो वै योनिमधितिष्ठत्येको यस्मिन्निदं सं च विवैति सर्वम् । तमीशानं वरदं देवमीड्यं विचार्येमां शान्तिमत्यन्तमेति ॥ 204॥ यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भं जनयामास जायमानं जायमानं च पश्यतः ॥ 205॥ विष्णुं च जनयामास जायमानं च पश्यतः । इन्द्रं च जनयामास जायमानं च पश्यतः ॥ 206॥ वह्निं च जनयामास जायमानं च पश्यतः । वरुणं च जनयामास जायमानं च पश्यतः ॥ 207॥ यमं च जनयामास जायमानं च पश्यतः । लोकांश्च जनयामास जायमानांश्च पश्यतः ॥ 208॥ ईदृशः सर्वगोप्ता स शोभनया बुद्धया शङ्करः संयुनक्तु । यो देवानामधिपो यस्मिन्देवा अधिश्रिताः । स एवसर्वदेवेशः शङ्करः परमा गतिः ॥ 209॥ यस्मिन्सदाशिवो देवाः द्विपदश्च चतुष्पदः । तस्मै देवाय हविषा शङ्करायामितात्मने ॥ 210॥ सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारं तमनेकरूपम् । विश्वस्येशं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ 211॥ स एव कालो भुवमस्य गोप्ता विश्वाधिकः सर्वभूतेषु गूढः । यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तं विज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ 212॥ शृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैवं परिवेष्टितारं ईशं ज्ञात्वा मुच्यते सर्वपाशैः ॥ 213॥ य एव देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषा मनसाभिक्लृप्तो य एवं विदुरमृतास्ते भवन्ति ॥ 214॥ यदा समस्तं न दिवा न रात्रिर्नसन्न चासन् शिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृतां पुराणी ॥ 215॥ न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च नैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एवं विदुरमृतास्ते भवन्ति ॥ 216॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा भान्ति विद्युतः कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ 217॥ एको हंसो भुवनस्यास्य मध्ये स एवाग्निः सलिले सन्निविष्टः । तमेवं विदित्वा अतिमृत्युमेति नान्यो हेतुर्विद्यतेऽयनाय ॥ 218॥ नातः परं वेद्यमचिन्त्यरूपं शिवाच्च साम्बादद्वयादवैमि । शिवात्मकं यच्च समस्तमेतच्छिवान्न किञ्चिद्व्यतिरिक्तमस्ति ॥ 219॥ अविज्ञाय महादेवमचिन्त्यविभवं शिवम् । अमरा अपि मुह्यन्ति किमन्ये मनुजाधमाः ॥ 220॥ अवमान्य तमेवेशं निरयं यान्ति दुर्जनाः । सम्मानयित्वा तं देवं प्रयान्ति परमं पदम् ॥ 221॥ ॥ इति शिवरहस्यान्तर्गते शैवप्रोक्तः शिवस्तवः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 14 | 171\-221॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 14 . 171-221 .. ## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}