विघ्नेश्वरविरचितं शिवस्तवः

विघ्नेश्वरविरचितं शिवस्तवः

भवत्पदाम्भोजविलोकनाय पुनः पुनश्चित्तमिदं प्रवृत्तम् । नान्यत्र गन्तुं यतते महेश त्वमेव माता च पिता त्वमेव ॥ १॥ यत्पादपद्मभ्रमरत्वमेतत् मनोऽभिवाञ्छत्यतिलालसं च । किमुत्तमं वस्तु विहाय याति पवित्रवृत्तिः सुखवृद्धिकामः ॥ २॥ यन्न श्रुतं वेदवचः प्रपन्नं विचारविस्तारपरैरपारैः । तदद्य दृष्ट्वाऽपि विहाय याति चित्तं तपलब्धमिदं कथं वा ॥ ३॥ अतः परं ते मयि सत्कृपा चेत् नयामि कालं खलु कालकाल । त्वत्पादुकाराधनसेवनाभ्यामन्यत्र तावन्न रुचिर्ममाद्य ॥ ४॥ अम्बा समायास्यति चेदिदानीं त्वत्पादपद्मार्चनविघ्न एव । नूनं तदभ्यागमनं तदानीमविघ्नितं तत्त्वत्पदपूजनेन ॥ ५॥ योषा जारमिव प्रियं प्रियतमं त्वत्पादपद्मं ममा- (प्रिया प्रियतमं) प्यालिङ्ग्याद्य मम प्रयाति न कथं स्वाभीष्टसिद्धिं विना । त्यक्तुं वाञ्च्छति जारमप्यतिधनं तद्वन्मनो मे प्रभो मच्चित्तभ्रमरो जहाति न भवत्पादाम्बुजं शङ्कर ॥ ६॥ अनन्तजनिसञ्चितैरमितपुण्यपूर्णार्णवैः इदं शिवपदाम्बुजं नयनगोचरं जायते । जगज्जनक शङ्कर त्रिदशनायकाव प्रभो भवत्पदसरोरुहभ्रमर एव चित्तं मम ॥ ७॥ भवन्तु बहवः सुराः त्रिपुरसूदनाराधकाः परन्तु न सुरैरिदं तव पदाम्बुजं दृश्यते । अपारगुणसागर प्रमथवीर गौरीपते चिरं मम मनः पदे तव विहारमन्विच्छति ॥ ८॥ अलं विमलयोगिहृत्कमलमध्यवासैश्चिरं शिवाङ्घ्रिकमलाधुना शरणदाऽग्रगण्यादरात् । वसस्व मम मानसे कुगतिभूरिभारालसे विचारगिरिगह्वरप्रकरभूतभूसाध्वसे ॥ ९॥ अनाथशरणागतासुरसुरैकरक्षामणे त्रियम्बक सदाशिव त्रिपुरमर्दनाऽऽशाम्बर । कृपासुरससागर स्मरहरान्धकारे हर प्रसीद भगवन्प्रभो भव भवाब्धिसंशोषक ॥ १०॥ यदि त्रिनयनाधुना तव पदाम्बुजं त्यज्यते मदीयमपि मानसभ्रमरमद्य सम्मूर्छितम् । क्षणेन हतमेव वा विगतजीवनं मन्महे न जीवनविवर्जितं क्वचन जीवजातं प्रभो ॥ ११॥ शिवैकशरणस्य मे शरणमन्यदस्तीति किं भ्रमोऽपि भवति प्रभो शिवपदाम्बुजाराधनम् । निधानमिति मे मतिः तदितरं निधानं न मे तदेव निधनेऽपि मे धनमनन्यलभ्यं धनम् ॥ १२॥ महेश्वर कदापि वा न च जिहास्यमास्या- न्तरस्थितान्नमतिनिर्मलं शिवनिवेदितं सादरम् । अमूल्यसितशर्करामधुरमेव मीशाधुना भवत्पदमरोरुहं न मम मानसं त्यक्ष्यति ॥ १३॥ क्षणार्धमपि वा मनः स्मरहराङ्घ्रिपङ्केरुह प्रभूतमकरन्दजप्रमुधारया धीरया । सुधामपि विहाय तां विहर सादरं क्वादरः तवापि मम वा मनः शरणमिन्दुमौलिं व्रज ॥ १४॥ व्रज व्रज निरन्तरं व्रज महेशपादाम्बुजं भजाभयदमन्वहं भज भजाधुना वा भज । कथं न भजने रतिः शिवपदाम्बुजस्यान्यथा ज्वलज्ज्वलनतेजसा ज्वलतु ते स्वरूपं मुहुः ॥ १५॥ निधानमिदमेव मे सुकृतसिन्धुसङ्घार्जितं ममाद्य निधयो नव त्रिपुरवैरिपादाम्बुजम् । इदं खलु सुदुर्लभं न निधयस्तथा दुर्लभाः किमन्यदपि वाञ्छितं मम शिवाङ्घ्रिपद्मं विना ॥ १६॥ प्रयाति मरणे धनं न निधयः प्रयान्त्येव किं प्रयान्ति पशवः प्रियाः प्रियतमाः प्रयान्त्येव ताः । तदन्यदपि याति तत् हितसुपुत्रमित्रादिकं न याति सुकृतं परं पशुपतिप्रसादार्जितम् ॥ १७॥ न सातिशयमीदृशं पशुपतिप्रसादं विदुः स्मरारिचरणार्चनादधिकमस्ति किं वा फलम् । श्रुतिश्रुतमनेकधा शिवपदाम्बुजाराधनं प्रधानधनमित्यपि प्रथितमेव वेदेष्वपि ॥ १८॥ निरन्तरमुमापतिस्मरणकारणं दुर्लभं तपः फलमिदं मतं शिवपदाम्बुजानुग्रहात् । किमन्यदधिकं फलं शिव शपामि पादाम्बुजे किमस्ति भुवनत्रयेऽप्यधिकमेतदन्यत् तव ॥ १९॥ (शिव शिवेति वाचादरात्) यदङ्घ्रिकमलार्चनं जगति दुर्लभं देहिनां सुरासुरमुनीश्वरप्रवरखाञ्छितं तत्परम् । तदेव पुनरीप्सितं मम पुनस्तदेवेप्सितं तदेव पुनरीप्सितं मम पुनस्तदेवेप्सितम् ॥ २०॥ इदं शिवपदाम्बुजं यदि विहाय मोहान्मुहुः प्रयाति मदनान्तकस्मरणहीनमेतन्मनः । प्रणश्यतु न तेन मे गिरिश कृत्यमस्ति प्रभो न चाहितमिहेप्सितं भवति याति सङ्ग्राह्यताम् ॥ २१॥ परात्परसरामरप्रवरशङ्कराधीरितां हराऽऽदरवशान्मम त्वमसि मे गतिः सर्वथा । अनन्यशरणं कथं हर विहातुमिच्छा तव प्रचोदय धियः प्रियाः सदय भर्ग नस्ते पदे ॥ २२॥ ॥ इति शिवरहस्यान्तर्गते विघ्नेश्वरविरचितं शिवस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ११। २६-४७ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 11. 26-47 .. Proofread by Ruma Dewan
% Text title            : Vighneshvaravirachitam Shiva Stava
% File name             : shivastavaHvighneshvaravirachitaH.itx
% itxtitle              : shivastavaH vighneshvaravirachitaH (shivarahasyAntargataH)
% engtitle              : shivastavaH vighneshvaravirachitaH
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 11| 26-47 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org