शिवस्तवराजः

शिवस्तवराजः

श्रीगणेशाय नमः । सूत उवाच । एकदा नारदो योगी परानुग्रहतत्परः । विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥ १॥ तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम् । प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥ २॥ नारद उवाच । ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम् । कृपया परया देव यत्पृछामि तदुच्यताम् ॥ ३॥ श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च । तथापि मन्मनो याति सन्देहं मोहकारणम् ॥ ४॥ सर्वमन्त्राधिको मन्त्रः सदा जाप्यः क उच्यते । सर्वध्यानादिकं ध्यानं सदा ध्येयमिहास्ति किम् ॥ ५॥ वेदोपनिषदां सारमायुःश्रीजयवर्धनम् । मुक्तिकाङ्क्षापरैर्नित्यं कः स्तवः पठ्यते बुधैः ॥ ६॥ इमं मत्संशयं तात स्वं भेत्तासि न कश्चन । ब्रूहि कारुणयभावेन मह्यं शुश्रूषवे हितम् ॥ ७॥ श्रुत्वाऽङ्गजवचो वेधा हृदि हर्षमुपागतः । देवदेवं शिवाकान्तं नत्वा चाह मुनीश्वरम् ॥ ८॥ ब्रह्मोवाच । साधु पृष्टं महाप्राज्ञ लोकानुग्रहतत्पर । सत्सर्वं ते प्रवक्ष्यामि गोपनीयं प्रयत्नतः ॥ ९॥ प्रणवं पूर्वमुच्चार्य नमःशब्दं समुच्चरेत् । सचतुर्थ्यैकवचनं शिवं चैव समुच्चरेत् ॥ १०॥ एष शैवो महामन्त्रः षड्वर्णाख्यो विमुक्तिदः । सर्वमन्त्राधिकः प्रोक्तः शिवेन ज्ञानरूपिणा ॥ ११॥ अनेन मन्त्रराजेन नाशयितुं न शक्यते । तच्च पापं न पश्यामि मार्गमाणोऽपि सर्वदा ॥ १२॥ अयं संसारदावाग्निर्मोहसागरवाडवः । तस्मात्प्रयत्नतः पुत्र मन्त्रो ग्राह्यो मुमुक्षुभिः ॥ १३॥ मातृपुत्रादिहा योऽपि वेदधर्मविवर्जितः । सकृदुच्चारणादस्य सायुज्यमुक्तिमाप्नुयात् ॥ १४॥ किं पुनर्वक्ष्यते पुत्र स्वाचारपर्रिनिष्ठितः । सर्वमन्त्रान्विसृज्य त्वमिमं मन्त्रं सदा जप ॥ १५॥ ध्यानं तेऽहं प्रवक्ष्यामि ज्ञात्वा यन्मुच्यते चिरात् । वेदोपनिषदोक्तं च योगगम्यं सनातनम् ॥ १६॥ इन्द्रियाणि नियम्यादौ यतवाग्यतमानसः । स्वस्तिकाद्यासनयुतो हृदि ध्यानं समारभेत् ॥ १७॥ नाभिनालं हृदिस्थं च पङ्कजं परिकल्पयेत् । रक्तवर्णमष्टदलं चन्त्रसूर्यादिशोभितम् ॥ १८॥ समन्तात्कल्पवृक्षेण वेष्टितं कान्तिमत्सदा । तन्मध्ये शङ्करं ध्यायेद्देवदैवं जगद्गुरुम् ॥ १९॥ कर्पूरसदृशं चन्दशेखरं शूलपाणिनम् । त्रिलोचन महादेवं द्विभुजं भस्मभूषितम् ॥ २०॥। परार्धभूषणयुतं क्वणन्नूपुरमण्डितम् । सरत्नमेखलाबद्धकटिवस्त्रं सकुण्डलम् ॥ २१॥ नीलकण्ठं जटावन्तं सकिरीटं सुशोभितम् । ग्रैवेयादिप्रबन्धढ्यं पार्वतीसहितं पुरम् ॥ २२॥ कृपालुं जगदाधारं स्कन्दादिपरिवेष्टितम् । इन्द्रेण पूजितं यक्षराजेन व्यञ्जितं विभुम् ॥ २३॥ प्रेतराजस्तुतं नीरनाथेन नमितं मुहुः । ब्रह्मणा गीयमानं च विष्णुवन्द्यं मुनिस्तुतम् ॥ २४॥ ध्यानमेतन्मया ख्यातं सूत वेदान्तशेखरम् । सर्वपापक्षयकरं जयसम्पत्तिवर्धनम् ॥ २५॥ अनेन सदृशं तात नास्ति संसारतारकम् । सर्वध्यानादिकं ध्यानं गोपनीयं सुत त्वया ॥ २६॥ कायवाङ्मानसोत्थं यत्पापमन्यच्च विद्यते । तत्सर्वं नाशमायाति ध्यानात्सत्यं वचो मम ॥ २७॥ वेदशास्त्रपुराणानि सेतिहासानि यानि च । ध्यानस्य तानि सर्वाणि कलां नार्हन्ति षोडशीम् ॥ २८॥ प्रेम्णा कुरु महाभाग ध्यानमेतद्विमुक्तिदम् । अथ ते वच्म्यहं योगिन् स्तवं सर्वोत्तमं च यत् ॥ २९॥ ब्रह्मास्यैव ऋषिः प्रोक्तोऽनुष्टुप् छन्दः प्रकीर्तितम् । शिवो वै दैवतं प्रोक्तं बीजं मृत्युञ्जयं मतम् ॥ ३०॥ कीलिकं नीलकण्ठश्च शक्तिः प्रोक्ता हरस्तथा । नियोगः सर्वसिद्ध्यर्थं मुक्तिकामाय वै मतः ॥ ३१॥ शिरस्यास्ये हृदि पदे कट्यां बाह्वोस्तु व्यापके । ऋषयदीनि क्रमाद्युञ्जेत्साङ्गुष्टाङ्गुलिभिः सुत ॥ ३२॥ मन्त्रन्यासं ततः कुर्याच्छ्रुणु चैकाग्रमानस्वः । षडक्षराणि युञ्जीयादङ्गुष्ठाद्यङ्गुलीषु च ॥ ३३॥ हृदये च शिरस्येव शिखायां कवचे यथा । नेत्रत्रये तथाऽस्त्रे च वर्णा ह्येवं च षट क्रमात् ॥ ३४॥ नमः स्वाहा वषट् हुं च सर्वौषट् फट्क्रमो वदेत् । मन्त्रन्यासमिमं कृत्वा स्तवन्यामं सामाचरेत् ॥ ३५॥ शिवं मृडं पशुपतिं शङ्करं चन्द्रशेखरम् । भवं चैव क्रमादेवमङ्गुष्टादिहृदादिषु ॥ ३६॥ सर्वन्यासान्प्रयुञ्जीत चतुर्थीसहितान्सुत । नमोयुतान्नमश्चैव शिरसादिषु वर्जयेत् ॥ ३७॥ शिवं सर्वात्मकं सर्वपतिं सर्वजनप्रियम् । सर्वदुःखहरं चैव मोहनं गिरिशं भजे ॥ ३८॥ कामघ्नं कामदं कान्तं कालमृत्युनिवर्तकम् । कलावन्तं कलाधीशं वन्देऽहं गिरिजापतिम् ॥ ३९॥ परेशं परमं देवं परम्ब्रह्म परात्परम् । परपीडाहरं नित्यं प्रणमामि वृषध्वजम् ॥ ४०॥ लोकेशं लोकवन्द्यं च लोककर्तारमीश्वरम् । लोकपालं हरं वन्दे धीरं शशिविभूषणम् ॥ ४१॥ शिवापतिं गिरिपतिं सर्वदेवपतिं विभुम् । प्रमथाधिपतिं सूक्ष्मं नौम्यहं शिखिलोचनम् ॥ ४२॥ भूतेशं भूतनाथं च भूतप्रेतविनाशनम् । भूधर भूपतिं शान्तं शूलपाणिमहं भजे ॥ ४३॥ कैलासवासिनं रौद्रं फणिराजविभूषणम् । फणिबद्धजटाजूटं प्रणमामि सदाशिवम् ॥ ४४॥ नीलकण्ठं दशभुजं त्र्यक्षं धूम्रविलोचनम् । दिगम्बरं दिशाधीशं नमामि विषभूषणम् ॥ ४५॥ मुक्तीशं मुक्तिदं मुक्तं मुक्तगम्यं सनातनम् । सत्पतिं निर्मलं शम्भुं नतोऽस्मि सकलार्थदम् ॥ ४६॥ विश्वेशं विश्वनाथं च विश्वपालनतत्परम् । विश्वमूर्तिं विश्वहरं प्रणमामि जटाधरम् ॥ ४७॥ गङ्गाधरं कपालाक्षं पञ्चवक्त्रं त्रिलोचनम् । विद्युत्कोटिप्रतीकाशं वन्दऽहं पार्वतापतिम् ॥ ४८॥ स्फटिकाभं जनार्तिघ्नं देवदेवमुमापतिम् । त्रिपुरारिं त्रिलोकेशं नतोऽस्मि भवतारकम् ॥ ४९॥ अव्यक्तमक्षरं दान्तं मोहसागरतारकम् । स्तुतिप्रीयं भक्तिगम्यं सदा वन्दे हरिप्रियम् ॥ ५०॥ अमलं निर्मलं नाथमपमृत्युभयापहम् । भीमयुद्धकरं भीमवरदं तं नतोऽस्म्यहम् ॥ ५१॥ हरिचक्रप्रदं योगिध्येयमूर्तिं सुमङ्गलम् । गजचर्माम्बरधरं प्रणमामि विभूतिदम् ॥ ५२॥ आनन्दकारिणं सोम्यं सुन्दरं भुवनेश्वरम् । काशीप्रियं काशिराजं वरदं प्रणतोऽस्म्यहम् ॥ ५३॥ श्मशानवसिनं भव्यं ग्रहपीडाविनाशनम् । महान्तं प्रणवं योगं भजेऽहं दीनरक्षकम् ॥ ५४॥ ज्योतिर्मयं ज्योतिरूपं जितक्रोधं तपस्विनम् । अनन्तं स्वर्गदं स्वर्गपालं वन्दे निरञ्जनम् ॥ ५५॥ वेदवेद्यं पापहरं गुप्तनाथमतीन्द्रियम् । सत्यात्मकं सत्यहरं निरीहं तं नतोऽस्म्यहम् ॥ ५६॥ द्वीपिचर्मोत्तरीयं च शवमूर्धाविभूषणम् । अस्थिमालं श्वेतवर्णं नमामि चन्द्रशेखरम् ॥ ५७॥ शूलिनं सर्वभूतस्थं भक्तोद्धरणसंस्थितम् । लिङ्गमूर्ति सिद्धसेव्यं सिद्धसिद्धिप्रदायकम् ॥ ५८॥ अनादिनिधनाख्यं तं रामसेव्यं जयप्रदम् । योधादिं यज्ञभोक्तारं वन्दे नित्यं परावरम् ॥ ५९॥ अचिन्त्यमचलं विष्णुं महाभागवतोत्तमम् । परघ्नं परवेद्यं च वन्दे वैकुण्ठनायकम् ॥ ६०॥ आनन्दं निर्भयं भक्तवाञ्च्छितार्थप्रदायकम् । भवानीपतिमाचार्यं वन्देऽहं नन्दिकेश्वरम् ॥ ६१॥ सोमप्रियं सोमनाथं यक्षराजनिषेवितम् । सर्वाधारं सुविस्तारं प्रणमामि विभूतिदम् ॥ ६२॥ अनन्तनामानमनन्तरूपमनादिमध्यान्तमनादिसत्वम् । चिद्रूपमेकं भवनागसिंहं भजामि नित्यं भुवनाधिनाथम् ॥ ६३॥ वेदोपगीतं विधुशेखरं च सुरारिनाथार्चितपादपद्मम् । कर्पूरगौरं भुजगेन्द्रहारं जानामि तत्त्वं शिवमेव नान्यम् ॥ ६४॥ गणाधिणाथं शितिकण्ठमाद्यं तेजस्विनं सर्वमनोभिरामम् । सर्वज्ञमीशं जगदात्मकं च पञ्चाननं नित्यमहं नमामि ॥ ६५॥ विश्वसृजं नृत्यकरं प्रियं तं विश्वात्मकं विश्वविधूतपापम् । मृत्युञ्जयं भालविलोचनं च चेतः सदा चिन्तय देवदेवम् ॥ ६६॥ कपालिनं सर्पकृतावतंसं मनोवचोगोचरमम्बुजाक्षम् । क्षमाम्बुधिं दीनदयाकरं तं नमामि नित्यं भवरोगवैद्यम् ॥ ६७॥ सर्वान्तरस्थं जगदादिहेतुं कालज्ञमात्मानमनन्तपादम् । अनन्तबाहूदरमस्तक्राक्षं ललाटनेत्रं भज चन्द्रमौलिम् ॥ ६८॥ सर्वप्रदं भक्तसुखावहं च पुष्पायुधादिप्रणतिप्रियं च । त्रिलोकनाथं ऋणबन्धनाशं भजस्व नित्यं प्रणतार्तिनाशम् ॥ ६९॥ आनन्दमूर्ति सुखकल्पवृक्षं कुमारनाथं विधृतप्रपञ्चम् । यज्ञादिनाथं परमप्रकाशं नमामि विश्वम्भरमीशितारम् ॥ ७०॥ इत्येवं स्तवमाख्यातं शिवस्य परमात्मनः । पापक्षयकरं पुत्र सायुज्यमुक्तिदायकम् ॥ ७१॥ सर्वरोगहरं मोक्षप्रदं सिद्धिप्रदायकम् । माङ्गल्यं भुक्तिमुक्त्यादिसाधनं जयवर्धनम् ॥ ७२॥ सर्वस्तवोत्तमं विद्धि सर्ववेदान्तशेखरम् । पठस्वानुदिनं तात प्रेम्णा भक्त्या विशुद्धिकृत् ॥ ७३॥ गोहा स्त्रीबालविप्रादिहन्तान्यत्पापकृत्तथा । विश्वासधातचारी च खाद्यपेयादिदूषक्रः ॥ ७४॥ कोटिजन्मार्जितैः पापैरसंख्यातैश्च वेष्टितः । अष्टोत्तरशतात्पाठात् शुद्धो भवति निश्चितम् ॥ ७५॥ महारोगयुतो वापि मृत्युग्रहयुतस्तथा । त्रिंशत्तदस्य पठनात्सर्वदुःखं विनश्यति ॥ ७६॥ राजवश्ये सहस्रं तु स्त्रीवश्ये च तदर्धकम् । मित्रवश्ये पञ्चशतं पाठं कुर्यात्समाहितः ॥ ७७॥ लक्षपाठाद्भवेच्चैव शिव एव न संशयः । बहुना किमिहोक्तेन भावनासिद्धिदायकः ॥ ७८॥ पार्वत्या सहितं गिरीन्द्रशिखरे मुक्तामये सुन्दरे पीठे संस्थिनमिन्दुशेखरमहर्नाथादिसंसेवितम् । पञ्चास्यं फणिराजकङ्कणधरं गङ्गाधरं शूलिनं त्र्यक्षं पापहरं नमामि सततं पद्मासनस्थं शिवम् ॥ ७९॥ इति श्रीपद्मपुराणे ब्रह्मनारदसंवादे शिवस्तवराजः सम्पूर्णः ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : shivastavarAja
% File name             : shivastavarAja.itx
% itxtitle              : shivastavarAjaH
% engtitle              : shivastavarAja
% Category              : shiva, stavarAja
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA, Pallasena Narayanaswami
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Latest update         : December 27, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org