% Text title : shivastavarAja % File name : shivastavarAja.itx % Category : shiva, stavarAja % Location : doc\_shiva % Transliterated by : NA, Pallasena Narayanaswami % Proofread by : Pallasena Narayanaswami ppnswami at gmail.com % Latest update : December 27, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shivastavarAjaH ..}## \itxtitle{.. shivastavarAjaH ..}##\endtitles ## श्रीगणेशाय नमः । सूत उवाच । एकदा नारदो योगी परानुग्रहतत्परः । विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥ 1॥ तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम् । प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥ 2॥ नारद उवाच । ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम् । कृपया परया देव यत्पृछामि तदुच्यताम् ॥ 3॥ श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च । तथापि मन्मनो याति सन्देहं मोहकारणम् ॥ 4॥ सर्वमन्त्राधिको मन्त्रः सदा जाप्यः क उच्यते । सर्वध्यानादिकं ध्यानं सदा ध्येयमिहास्ति किम् ॥ 5॥ वेदोपनिषदां सारमायुःश्रीजयवर्धनम् । मुक्तिकाङ्क्षापरैर्नित्यं कः स्तवः पठ्यते बुधैः ॥ 6॥ इमं मत्संशयं तात स्वं भेत्तासि न कश्चन । ब्रूहि कारुणयभावेन मह्यं शुश्रूषवे हितम् ॥ 7॥ श्रुत्वाऽङ्गजवचो वेधा हृदि हर्षमुपागतः । देवदेवं शिवाकान्तं नत्वा चाह मुनीश्वरम् ॥ 8॥ ब्रह्मोवाच । साधु पृष्टं महाप्राज्ञ लोकानुग्रहतत्पर । सत्सर्वं ते प्रवक्ष्यामि गोपनीयं प्रयत्नतः ॥ 9॥ प्रणवं पूर्वमुच्चार्य नमःशब्दं समुच्चरेत् । सचतुर्थ्यैकवचनं शिवं चैव समुच्चरेत् ॥ 10॥ एष शैवो महामन्त्रः षड्वर्णाख्यो विमुक्तिदः । सर्वमन्त्राधिकः प्रोक्तः शिवेन ज्ञानरूपिणा ॥ 11॥ अनेन मन्त्रराजेन नाशयितुं न शक्यते । तच्च पापं न पश्यामि मार्गमाणोऽपि सर्वदा ॥ 12॥ अयं संसारदावाग्निर्मोहसागरवाडवः । तस्मात्प्रयत्नतः पुत्र मन्त्रो ग्राह्यो मुमुक्षुभिः ॥ 13॥ मातृपुत्रादिहा योऽपि वेदधर्मविवर्जितः । सकृदुच्चारणादस्य सायुज्यमुक्तिमाप्नुयात् ॥ 14॥ किं पुनर्वक्ष्यते पुत्र स्वाचारपर्रिनिष्ठितः । सर्वमन्त्रान्विसृज्य त्वमिमं मन्त्रं सदा जप ॥ 15॥ ध्यानं तेऽहं प्रवक्ष्यामि ज्ञात्वा यन्मुच्यते चिरात् । वेदोपनिषदोक्तं च योगगम्यं सनातनम् ॥ 16॥ इन्द्रियाणि नियम्यादौ यतवाग्यतमानसः । स्वस्तिकाद्यासनयुतो हृदि ध्यानं समारभेत् ॥ 17॥ नाभिनालं हृदिस्थं च पङ्कजं परिकल्पयेत् । रक्तवर्णमष्टदलं चन्त्रसूर्यादिशोभितम् ॥ 18॥ समन्तात्कल्पवृक्षेण वेष्टितं कान्तिमत्सदा । तन्मध्ये शङ्करं ध्यायेद्देवदैवं जगद्गुरुम् ॥ 19॥ कर्पूरसदृशं चन्दशेखरं शूलपाणिनम् । त्रिलोचन महादेवं द्विभुजं भस्मभूषितम् ॥ 20||| परार्धभूषणयुतं क्वणन्नूपुरमण्डितम् । सरत्नमेखलाबद्धकटिवस्त्रं सकुण्डलम् ॥ 21॥ नीलकण्ठं जटावन्तं सकिरीटं सुशोभितम् । ग्रैवेयादिप्रबन्धढ्यं पार्वतीसहितं पुरम् ॥ 22॥ कृपालुं जगदाधारं स्कन्दादिपरिवेष्टितम् । इन्द्रेण पूजितं यक्षराजेन व्यञ्जितं विभुम् ॥ 23॥ प्रेतराजस्तुतं नीरनाथेन नमितं मुहुः । ब्रह्मणा गीयमानं च विष्णुवन्द्यं मुनिस्तुतम् ॥ 24॥ ध्यानमेतन्मया ख्यातं सूत वेदान्तशेखरम् । सर्वपापक्षयकरं जयसम्पत्तिवर्धनम् ॥ 25॥ अनेन सदृशं तात नास्ति संसारतारकम् । सर्वध्यानादिकं ध्यानं गोपनीयं सुत त्वया ॥ 26॥ कायवाङ्मानसोत्थं यत्पापमन्यच्च विद्यते । तत्सर्वं नाशमायाति ध्यानात्सत्यं वचो मम ॥ 27॥ वेदशास्त्रपुराणानि सेतिहासानि यानि च । ध्यानस्य तानि सर्वाणि कलां नार्हन्ति षोडशीम् ॥ 28॥ प्रेम्णा कुरु महाभाग ध्यानमेतद्विमुक्तिदम् । अथ ते वच्म्यहं योगिन् स्तवं सर्वोत्तमं च यत् ॥ 29॥ ब्रह्मास्यैव ऋषिः प्रोक्तोऽनुष्टुप् छन्दः प्रकीर्तितम् । शिवो वै दैवतं प्रोक्तं बीजं मृत्युञ्जयं मतम् ॥ 30॥ कीलिकं नीलकण्ठश्च शक्तिः प्रोक्ता हरस्तथा । नियोगः सर्वसिद्ध्यर्थं मुक्तिकामाय वै मतः ॥ 31॥ शिरस्यास्ये हृदि पदे कट्यां बाह्वोस्तु व्यापके । ऋषयदीनि क्रमाद्युञ्जेत्साङ्गुष्टाङ्गुलिभिः सुत ॥ 32॥ मन्त्रन्यासं ततः कुर्याच्छ्रुणु चैकाग्रमानस्वः । षडक्षराणि युञ्जीयादङ्गुष्ठाद्यङ्गुलीषु च ॥ 33॥ हृदये च शिरस्येव शिखायां कवचे यथा । नेत्रत्रये तथाऽस्त्रे च वर्णा ह्येवं च षट क्रमात् ॥ 34॥ नमः स्वाहा वषट् हुं च सर्वौषट् फट्क्रमो वदेत् । मन्त्रन्यासमिमं कृत्वा स्तवन्यामं सामाचरेत् ॥ 35॥ शिवं मृडं पशुपतिं शङ्करं चन्द्रशेखरम् । भवं चैव क्रमादेवमङ्गुष्टादिहृदादिषु ॥ 36॥ सर्वन्यासान्प्रयुञ्जीत चतुर्थीसहितान्सुत । नमोयुतान्नमश्चैव शिरसादिषु वर्जयेत् ॥ 37॥ शिवं सर्वात्मकं सर्वपतिं सर्वजनप्रियम् । सर्वदुःखहरं चैव मोहनं गिरिशं भजे ॥ 38॥ कामघ्नं कामदं कान्तं कालमृत्युनिवर्तकम् । कलावन्तं कलाधीशं वन्देऽहं गिरिजापतिम् ॥ 39॥ परेशं परमं देवं परम्ब्रह्म परात्परम् । परपीडाहरं नित्यं प्रणमामि वृषध्वजम् ॥ 40॥ लोकेशं लोकवन्द्यं च लोककर्तारमीश्वरम् । लोकपालं हरं वन्दे धीरं शशिविभूषणम् ॥ 41॥ शिवापतिं गिरिपतिं सर्वदेवपतिं विभुम् । प्रमथाधिपतिं सूक्ष्मं नौम्यहं शिखिलोचनम् ॥ 42॥ भूतेशं भूतनाथं च भूतप्रेतविनाशनम् । भूधर भूपतिं शान्तं शूलपाणिमहं भजे ॥ 43॥ कैलासवासिनं रौद्रं फणिराजविभूषणम् । फणिबद्धजटाजूटं प्रणमामि सदाशिवम् ॥ 44॥ नीलकण्ठं दशभुजं त्र्यक्षं धूम्रविलोचनम् । दिगम्बरं दिशाधीशं नमामि विषभूषणम् ॥ 45॥ मुक्तीशं मुक्तिदं मुक्तं मुक्तगम्यं सनातनम् । सत्पतिं निर्मलं शम्भुं नतोऽस्मि सकलार्थदम् ॥ 46॥ विश्वेशं विश्वनाथं च विश्वपालनतत्परम् । विश्वमूर्तिं विश्वहरं प्रणमामि जटाधरम् ॥ 47॥ गङ्गाधरं कपालाक्षं पञ्चवक्त्रं त्रिलोचनम् । विद्युत्कोटिप्रतीकाशं vanda.ahaM पार्वतापतिम् ॥ 48॥ स्फटिकाभं जनार्तिघ्नं देवदेवमुमापतिम् । त्रिपुरारिं त्रिलोकेशं नतोऽस्मि भवतारकम् ॥ 49॥ अव्यक्तमक्षरं दान्तं मोहसागरतारकम् । स्तुतिप्रीयं भक्तिगम्यं सदा वन्दे हरिप्रियम् ॥ 50॥ अमलं निर्मलं नाथमपमृत्युभयापहम् । भीमयुद्धकरं भीमवरदं तं नतोऽस्म्यहम् ॥ 51॥ हरिचक्रप्रदं योगिध्येयमूर्तिं सुमङ्गलम् । गजचर्माम्बरधरं प्रणमामि विभूतिदम् ॥ 52॥ आनन्दकारिणं सोम्यं सुन्दरं भुवनेश्वरम् । काशीप्रियं काशिराजं वरदं प्रणतोऽस्म्यहम् ॥ 53॥ श्मशानवसिनं भव्यं ग्रहपीडाविनाशनम् । महान्तं प्रणवं योगं भजेऽहं दीनरक्षकम् ॥ 54॥ ज्योतिर्मयं ज्योतिरूपं जितक्रोधं तपस्विनम् । अनन्तं स्वर्गदं स्वर्गपालं वन्दे निरञ्जनम् ॥ 55॥ वेदवेद्यं पापहरं गुप्तनाथमतीन्द्रियम् । सत्यात्मकं सत्यहरं निरीहं तं नतोऽस्म्यहम् ॥ 56॥ द्वीपिचर्मोत्तरीयं च शवमूर्धाविभूषणम् । अस्थिमालं श्वेतवर्णं नमामि चन्द्रशेखरम् ॥ 57॥ शूलिनं सर्वभूतस्थं भक्तोद्धरणसंस्थितम् । लिङ्गमूर्ति सिद्धसेव्यं सिद्धसिद्धिप्रदायकम् ॥ 58॥ अनादिनिधनाख्यं तं रामसेव्यं जयप्रदम् । योधादिं यज्ञभोक्तारं वन्दे नित्यं परावरम् ॥ 59॥ अचिन्त्यमचलं विष्णुं महाभागवतोत्तमम् । परघ्नं परवेद्यं च वन्दे वैकुण्ठनायकम् ॥ 60॥ आनन्दं निर्भयं भक्तवाञ्च्छितार्थप्रदायकम् । भवानीपतिमाचार्यं वन्देऽहं नन्दिकेश्वरम् ॥ 61॥ सोमप्रियं सोमनाथं यक्षराजनिषेवितम् । सर्वाधारं सुविस्तारं प्रणमामि विभूतिदम् ॥ 62॥ अनन्तनामानमनन्तरूपमनादिमध्यान्तमनादिसत्वम् । चिद्रूपमेकं भवनागसिंहं भजामि नित्यं भुवनाधिनाथम् ॥ 63॥ वेदोपगीतं विधुशेखरं च सुरारिनाथार्चितपादपद्मम् । कर्पूरगौरं भुजगेन्द्रहारं जानामि तत्त्वं शिवमेव नान्यम् ॥ 64॥ गणाधिणाथं शितिकण्ठमाद्यं तेजस्विनं सर्वमनोभिरामम् । सर्वज्ञमीशं जगदात्मकं च पञ्चाननं नित्यमहं नमामि ॥ 65॥ विश्वसृजं नृत्यकरं प्रियं तं विश्वात्मकं विश्वविधूतपापम् । मृत्युञ्जयं भालविलोचनं च चेतः सदा चिन्तय देवदेवम् ॥ 66॥ कपालिनं सर्पकृतावतंसं मनोवचोगोचरमम्बुजाक्षम् । क्षमाम्बुधिं दीनदयाकरं तं नमामि नित्यं भवरोगवैद्यम् ॥ 67॥ सर्वान्तरस्थं जगदादिहेतुं कालज्ञमात्मानमनन्तपादम् । अनन्तबाहूदरमस्तक्राक्षं ललाटनेत्रं भज चन्द्रमौलिम् ॥ 68॥ सर्वप्रदं भक्तसुखावहं च पुष्पायुधादिप्रणतिप्रियं च । त्रिलोकनाथं ऋणबन्धनाशं भजस्व नित्यं प्रणतार्तिनाशम् ॥ 69॥ आनन्दमूर्ति सुखकल्पवृक्षं कुमारनाथं विधृतप्रपञ्चम् । यज्ञादिनाथं परमप्रकाशं नमामि विश्वम्भरमीशितारम् ॥ 70॥ इत्येवं स्तवमाख्यातं शिवस्य परमात्मनः । पापक्षयकरं पुत्र सायुज्यमुक्तिदायकम् ॥ 71॥ सर्वरोगहरं मोक्षप्रदं सिद्धिप्रदायकम् । माङ्गल्यं भुक्तिमुक्त्यादिसाधनं जयवर्धनम् ॥ 72॥ सर्वस्तवोत्तमं विद्धि सर्ववेदान्तशेखरम् । पठस्वानुदिनं तात प्रेम्णा भक्त्या विशुद्धिकृत् ॥ 73॥ गोहा स्त्रीबालविप्रादिहन्तान्यत्पापकृत्तथा । विश्वासधातचारी च खाद्यपेयादिदूषक्रः ॥ 74॥ कोटिजन्मार्जितैः पापैरसंख्यातैश्च वेष्टितः । अष्टोत्तरशतात्पाठात् शुद्धो भवति निश्चितम् ॥ 75॥ महारोगयुतो वापि मृत्युग्रहयुतस्तथा । त्रिंशत्तदस्य पठनात्सर्वदुःखं विनश्यति ॥ 76॥ राजवश्ये सहस्रं तु स्त्रीवश्ये च तदर्धकम् । मित्रवश्ये पञ्चशतं पाठं कुर्यात्समाहितः ॥ 77॥ लक्षपाठाद्भवेच्चैव शिव एव न संशयः । बहुना किमिहोक्तेन भावनासिद्धिदायकः ॥ 78॥ पार्वत्या सहितं गिरीन्द्रशिखरे मुक्तामये सुन्दरे पीठे संस्थिनमिन्दुशेखरमहर्नाथादिसंसेवितम् । पञ्चास्यं फणिराजकङ्कणधरं गङ्गाधरं शूलिनं त्र्यक्षं पापहरं नमामि सततं पद्मासनस्थं शिवम् ॥ 79॥ इति श्रीपद्मपुराणे ब्रह्मनारदसंवादे शिवस्तवराजः सम्पूर्णः ॥ ## Proofread by Pallasena Narayanaswami ppnswami at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}