श्रीशिवस्तोत्रं कल्किकृतम्

श्रीशिवस्तोत्रं कल्किकृतम्

श्रीगणेशाय नमः । गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम् । त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥ १॥ योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम् । जटाजूटाटोपरिक्षिप्तभावं महाकालं चन्द्रभालं नमामि ॥ २॥ श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः सङ्गशूलादिभिश्च । व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोऽस्तमेति ॥ ३॥ यो भूतादिः पञ्चभूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावैः । प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि ॥ ४॥ स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून् धर्मसेतून्बिभर्ति । ब्रह्माद्यंशे योऽभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि ॥ ५॥ यस्याज्ञया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन् । शीतांशुः खे तारकासंग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये ॥ ६॥ यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता । मेरुर्मध्ये भूवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥ ७॥ इति श्रीकल्किपुराणे कल्किकृतं शिवस्तोत्रं सम्पूर्णम् । Encoded and proofread by Ravindra Bhalekar ravibhalekar @ hotmail.com
% Text title            : kalki kRitam shivastotra
% File name             : shivastotrakalki.itx
% itxtitle              : shivastotram (kalkikRitam)
% engtitle              : kalkikRRitaM shivastotram
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Indexextra            : (kalki)
% Latest update         : Narch 4, 2004
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org