ऋषिभिः कृतं शिवस्तोत्रम्

ऋषिभिः कृतं शिवस्तोत्रम्

ऋषयः ऊचुः - यत् प्रत्यक्षं दृश्यते शुद्धरूपं चन्द्रप्रख्यं चन्द्रखण्डोपशोभि । अन्तःप्रज्ञं भावितं तन्मुनीनां भाग्यं दृष्टं भागधेयेन मुक्तैः ॥ १४॥ प्रज्ञातन्त्रं ध्यानतन्त्रं पुरस्ता- न्नित्यं ध्येयं ध्यायिनां स्वप्रकाशम् । पुञ्जीभूतं बाह्यतत्त्वेन शश्वद्- योग्यप्राप्यं धाम शम्भोरुदारम् ॥ १५॥ दृष्ट्वा यस्यैवाग्रभागं स नेत्रं त्राणाय स्याद्दर्शनं सूर्यतुल्यम् । तद्धामेदं स्थानसर्वस्य नित्यं भक्त्या स्तुत्यं तं नमः शम्भुदेहम् ॥ १६॥ प्रकाशते यः प्रथमादिभागतः स्थितः स वामे य इहैव नेता । सोऽस्माकमस्तु प्रथमं स्वसिद्ध्यै हरस्य शक्त्या विधृतो ललाटे ॥ १७॥ यः प्रधानात्मकः सत्त्वरजोभ्यां तमसान्वितः । पुरुषः सर्वजगतां स हरो नः प्रसीदतु ॥ १८॥ इति कालिकापुराणे चतुर्चत्वारिंशाध्यायान्तर्गतं ऋषिभिः कृतं शिवस्तोत्रम् । Proofread by PSA Easwaran
% Text title            : Rishibhih Kritam Shiva Stotram
% File name             : shivastotramRRiShibhiHkRRitaM.itx
% itxtitle              : shivastotram RiShibhiHkRitaM (kAlikApurANAntargatam)
% engtitle              : shivastotram RiShibhiHkRitaM
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 44 shloka 14-18
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org