% Text title : Devaih Kritam Shiva Stotram % File name : shivastotramdevaiHkRRitaM.itx % Category : shiva, stotra % Location : doc\_shiva % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Description/comments : From Saurapurana % Latest update : December 11, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaih Kritam Shiva Stotram ..}## \itxtitle{.. devaiH kR^itaM shivastotram ..}##\endtitles ## (सौरपुराणे 45\-अध्यायान्तर्गतम्) देवा ऊचुः\- य एष भगवान्रुद्रो ब्रह्मा विष्णुर्महेश्वरः ॥ 21॥ स्कन्दश्चाग्निस्तथा चन्द्रो भुवनानि चतुर्दश । भूतानि च तथा सूर्यः सोमाद्यष्टौ ग्रहास्तथा ॥ 22॥ प्राणः कालो यमो मृत्युरमृतं परमेश्वरः । भूतं भव्यं भविष्यं च वर्तमानं महेश्वरः ॥ 23॥ विश्वं कृत्स्नं जगत्सर्व सत्यं तस्मै नमो नमः । ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ॥ 24॥ अन्ते त्वं विश्वरूपोऽसि शीर्षं च जगतः सदा । ब्रह्मैकस्त्वं द्वित्रिधोर्ध्वमधस्तत्त्वं सुरेश्वरः ॥ 25॥ शान्तिश्च त्वं तथा पुष्टिस्तुष्टिश्चाप्यहुतं हुतम् । विश्वं चैव तथाऽविश्वं दत्तं चादत्तमीश्वरः ॥ 26॥ ऋतं वाऽप्यथवा देव परमप्यपरं ध्रुवम् । परायणं सतां चैव असतामपि शङ्कर ॥ 27॥ अपाम सोगमभृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥ एतज्जगद्वेदितव्यमक्षरं सूक्ष्ममव्ययम् । प्राजापत्यं पवित्रं वा सौम्यमग्राह्यमग्रियम् ॥ 29॥ आग्नेयेनापि चाऽऽग्नेयं वायव्येन समीरणम् । सौम्येन सौम्यं ग्रसते तेजसा स्वेन लीलया ॥ 30॥ तस्मै नमोऽपसंहर्त्रे महाग्रासाय शूलिने । हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ॥ 31॥ हृदि त्वमसि योनिस्त्वं तिस्रो मात्राः परस्तु सः । शिरश्चोत्तरतस्तस्य पादो दक्षिणतस्तथा ॥ 32॥ स यो जीवोत्तरः साक्षात्स आकारः सनातनः । ओङ्कारो यः स वै देवः प्रणवो व्याप्य तिष्ठति ॥ 33| अनन्ततारः सूक्ष्मश्च शुक्लं वैद्युतमेव च । परब्रह्म स इशान एको रुद्रः स एव च ॥ 34॥ भवान्महेश्वरः साक्षान्महादेवो न संशयः । ऊर्ध्वमुन्नामयत्येवं स ओङ्कारः प्रकीर्तितः ॥ 35॥ प्राणान्नयति यत्तस्मात्प्रणवः परिभाषितः । सर्वं व्याप्नोति यत्तस्मात्सर्वव्यापी सनातनः ॥ 36॥ ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् । यथाऽन्ये च ततोऽनन्तो रुद्रः परमकारणम् ॥ 37॥ यत्तारयति संसारात्तार इत्यभिधीयते । सूक्ष्मो भूत्वा शरीराणि सर्वदा ह्यधितिष्ठति ॥ 38॥ तस्मात्सूक्ष्मः सदा ख्यातो भगवान्नीललोहितः । नीलश्च लोहितश्चैव प्रधानपुरुषान्वयात् ॥ 39॥ स्कन्दतेऽस्य यतः शुक्रं ततः शुक्रमयीति च । विद्योतयति यत्तस्माद्वैद्युतं परिगीयते ॥ 40॥ बृहत्त्वाद्बृंहणाद्ब्रह्म बृंहते च परापरस् । तस्माद्बृहति यत्तस्मात्परं ब्रह्मेति कीर्तितम् ॥ 41॥ अद्वितीयोऽथ भगवांस्तुरीयः शिव ईशते (?) | ईशानमस्य जगतः स्वर्दृशं बभ्रुमीश्वरम् ॥ 42॥ इशानमिन्द्र तस्थुषः सर्वेषामपि सर्वदा ॥ ईशानः सर्वविद्यानां यत्तदीशानमुच्यते ॥ 43॥ यदीक्षते च भगवान्निरीक्षयति चान्यथा । आत्मज्ञानं महादेवो योगो भ्रमयति स्वयम् ॥ 44॥ भगवांश्चोच्यते तेन देवदेवो महेश्वरः । सर्वाल्लोकान्क्रमेणैव वो गृह्णाति महेश्वरः ॥ विसृजत्येष देवेशो वासयत्यपि लीलया ॥ 45॥ एष हि देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥ 46॥ उपासितव्यं यत्नेन तदेतत्सद्भिरग्रियम् । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ 47॥ तदग्रहणमेवेह याद्वाग्वदति यत्नतः । अपरं च परं चेति पारायणमिति स्वयम् ॥ 48॥ वदन्ति वाचः सर्वज्ञ शङ्करं नीललोहितम् । एष सर्वो नमस्तस्मै पुरुषः पिङ्गलः शिवः ॥ 49॥ स एकः स महारुद्रो विश्वं भूतं भविष्यति । भुवनं बहुधा जातं जायमानमितस्ततः ॥ 50॥ हिरण्यबाहुर्भगवान्हिरण्यमपि चेश्वरः । अम्बिकापतिरीशानो हेमरेता वृषध्वजः ॥ 51॥ उमापतिर्विरूपाक्षो विश्वभुग्विश्वभावनः । ब्रह्माणं विदधे योऽसौ पुत्रमग्नेः सनातनम् ॥ 52॥ प्रहिणोति स्म तस्मै च ज्ञानमात्मप्रकाशकम् । तमेकं पुरुषं रुद्रं पुरुहूतं पुरुष्टुतम् ॥ 53॥ वालाग्रमात्रं हृदयस्य मध्ये विश्वदेवं वह्निरूपं वरेण्यम् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ 54॥ महतोऽपि महीयान्स अणोरप्यणुरव्ययः । गुहायां निहितश्चात्मा जन्तोरस्य महेश्वरः ॥ 55॥ इति देवैः कृतं शिवस्तोत्रं सम्पूर्णम् । ## Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}